19. Ekūnavīsatimavaggo

1. Kilesapajahanakathāvaṇṇanā

828-831. Idāni kilesapajahanakathā nāma hoti. Tattha ‘‘yasmā kilesapahānaṃ nāma atthi, pahīnakilesassa ca atītāpi kilesā pahīnāva honti, anāgatāpi, paccuppannāpi, tasmā atītepi kilese pajahati, anāgatepi, paccuppannepī’’ti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ; te sandhāya atītetiādipucchā sakavādissa, paṭiññā itarassa . Sesaṃ yathāpāḷimeva niyyāti. Natthi kilese jahatīti imasmiṃ pana paravādissa pañhe yasmā kacavaraṃ pajahantassa kacavare chaḍḍanavāyāmo viya kilese pajahantassa na atītādibhedesu kilesesu vāyāmo atthi, nibbānārammaṇe pana ariyamagge pavattite kilesā anuppannāyeva nuppajjantīti pahīnā nāma honti, tasmā na hevanti paṭikkhipati. Tena hi atīte kilese pajahatītiādi pana yasmā ‘‘natthi kilesapajahanā’’ti na vattabbaṃ, tasmā atītādibhede pajahatīti chalena vuttaṃ.

Kilesapajahanakathāvaṇṇanā.

2. Suññatakathāvaṇṇanā

832. Idāni suññatakathā nāma hoti. Tattha suññatāti dve suññatā khandhānañca anattalakkhaṇaṃ nibbānañca. Tesu anattalakkhaṇaṃ tāva ekaccaṃ ekena pariyāyena siyā saṅkhārakkhandhapariyāpannaṃ, nibbānaṃ, apariyāpannameva. Imaṃ pana vibhāgaṃ aggahetvā ‘‘suññatā saṅkhārakkhandhapariyāpannā’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Animittanti sabbanimittarahitaṃ nibbānaṃ. ‘‘Appaṇihito’’tipi tasseva nāmaṃ. Kasmā panetaṃ ābhatanti? Avibhajjavādīvāde dosāropanatthaṃ. Yassa hi avibhajitvā ‘‘ekadeseneva suññatā saṅkhārakkhandhapariyāpannā’’ti laddhi, tassa nibbānampi saṅkhārakkhandhapariyāpannanti āpajjati. Imassa dosassāropanatthaṃ ‘‘animittaṃ appaṇihita’’nti ābhataṃ. Itaro tassa pariyāpannabhāvaṃ anicchanto paṭikkhipati. Saṅkhārakkhandho na aniccotiādi nibbānasaṅkhātāya suññatāya aniccabhāvāpattidosadassanatthaṃ vuttaṃ.

833.Saṅkhārakkhandhassa suññatāti ‘‘yadi aññassa khandhassa suññatā aññakkhandhapariyāpannā, saṅkhārakkhandhasuññatāyapi sesakkhandhapariyāpannāya bhavitabba’’nti codanatthaṃ vuttaṃ. Saṅkhārakkhandhassa suññatā na vattabbātiādi ‘‘yadi saṅkhārakkhandhasuññatā sesakkhandhapariyāpannā na hoti, sesakkhandhasuññatāpi saṅkhārakkhandhapariyāpannā na hotī’’ti paṭilomadassanatthaṃ vuttaṃ.

834.Suññamidaṃ, bhikkhave, saṅkhārāti suttaṃ parasamayato ābhataṃ. Tattha saṅkhārāti ‘‘sabbe saṅkhārā aniccā’’ti āgataṭṭhāne viya pañcakkhandhā, te ca attattaniyasuññattā suññatāti sāsanāvacaraṃ hoti, na virujjhati, tasmā anuññātaṃ. Yasmā panetaṃ na suññatāya saṅkhārakkhandhapariyāpannabhāvaṃ dīpeti, tasmā asādhakanti.

Suññatakathāvaṇṇanā.

3. Sāmaññaphalakathāvaṇṇanā

835-836. Idāni sāmaññaphalakathā nāma hoti. Tattha maggavīthiyampi phalasamāpattivīthiyampi ariyamaggassa vipākacittaṃ sāmaññaphalaṃ nāmāti sakasamaye sanniṭṭhānaṃ. Yesaṃ pana tathā aggahetvā ‘‘kilesapahānañceva phaluppatti ca sāmaññaphalaṃ, tasmā asaṅkhata’’nti laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayattā yathā pāḷimeva niyyātīti.

Sāmaññaphalakathāvaṇṇanā.

4. Pattikathāvaṇṇanā

837-840. Idāni pattikathā nāma hoti. Tattha ‘‘yaṃ yaṃ paṭilabbhati, tassa tassa paṭilābho patti nāma. Sā ca asaṅkhatā’’ti yesaṃ laddhi, seyyathāpi pubbaseliyānaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā yathāpāḷimeva niyyātīti . Na vattabbantiādi yāya laddhiyā patti asaṅkhatāti maññati, taṃ pakāsetuṃ vuttaṃ. Tattha sakavādī ‘‘na hevaṃ vattabbe’’ti paṭikkhipanto kevalaṃ pattiyā rūpādibhāvaṃ na sampaṭicchati. Na hi patti nāma koci dhammo atthi, na pana asaṅkhatabhāvaṃ anujānāti. Itaro pana paṭikkhepamatteneva asaṅkhatāti laddhiṃ patiṭṭhapeti, sā ayoniso patiṭṭhāpitattā appatiṭṭhitāyevāti.

Pattikathāvaṇṇanā.

5. Tathatākathāvaṇṇanā

841-843. Idāni tathatākathā nāma hoti. Tattha yesaṃ ‘‘rūpādīnaṃ sabbadhammānaṃ rūpādisabhāvatāsaṅkhātā tathatā nāma atthi, sā ca saṅkhatesu rūpādīsu apariyāpannattā asaṅkhatā’’ti laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa , paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā pākaṭamevāti.

Tathatākathāvaṇṇanā.

6. Kusalakathāvaṇṇanā

844-846. Idāni kusalakathā nāma hoti. Tattha anavajjampi kusalaṃ iṭṭhapākampi. Anavajjaṃ nāma kilesavippayuttaṃ. Ayaṃ nayo ṭhapetvā akusalaṃ sabbadhamme bhajati. Iṭṭhavipākaṃ nāma āyatiṃ upapattipavattesu iṭṭhaphalanipphādakaṃ puññaṃ. Ayaṃ nayo kusalattike ādipadameva bhajati. Yesaṃ pana imaṃ vibhāgaṃ aggahetvā anavajjabhāvamatteneva nibbānaṃ kusalanti laddhi, seyyathāpi andhakānaṃ, tesaṃ iṭṭhavipākaṭṭhena nibbānassa kusalatābhāvaṃ dīpetuṃ pucchā sakavādissa, attano laddhivasena paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā uttānatthamevāti.

Kusalakathāvaṇṇanā.

7. Accantaniyāmakathāvaṇṇanā

847. Idāni accantaniyāmakathā nāma hoti. Tattha yesaṃ ‘‘sakiṃ nimuggo nimuggova hotī’’ti (a. ni. 7.15) suttaṃ nissāya ‘‘atthi puthujjanassa accantaniyāmatā’’ti laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Mātughātakotiādi ‘‘niyatamicchādiṭṭhikassa ca mātughātakādīnañca samāne micchattaniyāme mātughātakādīhipi te accantaniyatehi bhavitabba’’nti codanatthaṃ vuttaṃ. Itaro ‘‘niyatamicchādiṭṭhiko saṃsārakhāṇuko bhavantarepi niyatova ime pana ekasmiññeva attabhāve’’ti laddhiyā na hevanti paṭikkhipati .

848.Vicikicchā uppajjeyyāti ‘‘ayaṃ niyato vā no vā’’ti evaṃ uppajjeyyāti pucchati. Itaro anuppattikāraṇaṃ apassanto paṭijānāti. Nuppajjeyyāti puṭṭho pana yaṃ diṭṭhiṃ āsevanto niyāmaṃ okkanto, tattha anuppattiṃ sandhāya paṭijānāti. Tato pahīnāti puṭṭho maggena appahīnattā paṭikkhipati, taṃ diṭṭhiṃ ārabbha asamudācārato paṭijānāti. Atha naṃ yasmā pahānaṃ nāma vinā ariyamaggena natthi, tasmā tassa vasena codetuṃ sotāpattimaggenātiādimāha. So ekamaggenāpi appahīnattā paṭikkhipati. Puna katamenāti puṭṭho micchāmaggaṃ sandhāya akusalenātiādimāha.

849.Ucchedadiṭṭhi uppajjeyyāti dutiyaniyāmuppattiṃ pucchati. Itaro yasmā ‘‘yepi te okkalā vayabhiññā natthikavādā akiriyavādā ahetukavādā’’ti (ma. ni. 3.143) vacanato tissopi niyatamicchādiṭṭhiyo ekassa uppajjanti, tasmā paṭijānāti.

850. Atha naṃ ‘‘na ca nāma so accantaniyāmo’’ti codetuṃ hañcītiādimāha. Accantaniyatassa hi dutiyaniyāmo niratthako. Nuppajjeyyāti pañhe yaṃ sassatadiṭṭhiyā sassatanti gahitaṃ, tadeva ucchijjissatīti gahetvā anuppattiṃ sandhāya paṭijānāti. Pahīnāti puṭṭho maggena appahīnattā paṭikkhipati, vuttanayena anuppajjanato paṭijānāti. Sassatadiṭṭhi uppajjeyyātiādīsupi eseva nayo. Sesaṃ vicikicchāvāre vuttanayameva.

851-852.Na vattabbanti pucchā paravādissa, suttassa atthitāya paṭiññā sakavādissa. Na pana so bhavantarepi nimuggova. Imasmiññeva hi bhave abhabbo so taṃ diṭṭhiṃ pajahitunti ayamettha adhippāyo, tasmā asādhakametanti. Sabbakālaṃ ummujjitvā nimujjatītiādi vacanamatte abhinivesaṃ akatvā attho pariyesitabboti dassanatthaṃ vuttanti.

Accantaniyāmakathāvaṇṇanā.

8. Indriyakathāvaṇṇanā

853-856. Idāni indriyakathā nāma hoti. Tattha lokiyā saddhā saddhā eva nāma, na saddhindriyaṃ. Tathā lokiyaṃ vīriyaṃ…pe… sati… samādhi… paññā paññāyeva nāma, na paññindriyanti yesaṃ laddhi, seyyathāpi hetuvādānañceva mahisāsakānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa . Natthi lokiyā saddhātiādi yasmā lokiyāpi saddhādayova dhammā adhipatiyaṭṭhena indriyaṃ, na saddhādīhi aññaṃ saddhindriyādi nāma atthi, tasmā lokiyānampi saddhādīnaññeva saddhindriyādibhāvadassanatthaṃ vuttaṃ. Atthi lokiyo manotiādi yathā te lokiyāpi manādayo dhammā manindriyādīni, evaṃ lokiyā saddhādayopi saddhindriyānīti upamāya tassatthassa vibhāvanatthaṃ vuttaṃ. Sesamettha yathāpāḷimeva niyyātīti.

Indriyakathāvaṇṇanā.

Ekūnavīsatimo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app