Paccayuddesavaṇṇanā

Sammāsambuddhena hi anulomapaṭṭhāne dvāvīsati tike nissāya tikapaṭṭhānaṃ nāma niddiṭṭhaṃ, sataṃ duke nissāya dukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Tato paraṃ dvāvīsati tike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma dassitaṃ. Tato paraṃ dukasataṃ gahetvā dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma dassitaṃ. Tike pana tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma dassitaṃ. Duke ca dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāma dassitaṃ. Evaṃ –

Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomamhi nayā sugambhīrāti.

Paccanīyapaṭṭhānepi dvāvīsati tike nissāya tikapaṭṭhānaṃ nāma. Dukasataṃ nissāya dukapaṭṭhānaṃ nāma. Dvāvīsati tike dukasate pakkhipitvā dukatikapaṭṭhānaṃ nāma. Dukasataṃ dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma. Tike tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma. Duke dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāmāti evaṃ paccanīyepi chahi nayehi paṭṭhānaṃ niddiṭṭhaṃ. Tena vuttaṃ –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyamhi nayā sugambhīrā’’ti.

Tato paraṃ anulomapaccanīyepi etenevupāyena cha nayā dassitā. Tenāha –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha anulomapaccanīyamhi nayā sugambhīrā’’ti.

Tadanantaraṃ paccanīyānulomamhi eteheva chahi nayehi niddiṭṭhaṃ. Tenāha –

‘‘Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyānulomamhi nayā sugambhīrā’’ti.

Evaṃ anulome cha paṭṭhānāni, paccanīye cha, anulomapaccanīye cha, paccanīyānulome cha paṭṭhānānīti idaṃ ‘‘catuvīsatisamantapaṭṭhānasamodhānapaṭṭhānamahāpakaraṇaṃ nāmā’’ti hi vuttaṃ.

Tattha yesaṃ catuvīsatiyā samantapaṭṭhānānaṃ samodhānavasenetaṃ catuvīsatisamantapaṭṭhānasamodhānaṃ paṭṭhānamahāpakaraṇaṃ nāmāti vuttaṃ, tesañceva imassa ca pakaraṇassa nāmattho tāva evaṃ veditabbo. Kenaṭṭhena paṭṭhānanti? Nānappakārapaccayaṭṭhena. ‘Pa-kāro’ hi nānappakāratthaṃ dīpeti, ṭhānasaddo paccayatthaṃ. Ṭhānāṭṭhānakusalatātiādīsu hi paccayo ṭhānanti vutto. Iti nānappakārānaṃ paccayānaṃ vasena desitattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma. Imesaṃ pana paṭṭhānānaṃ samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānanti veditabbaṃ.

Aparo nayo – kenaṭṭhena paṭṭhānanti? Vibhajanaṭṭhena. ‘‘Paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkamma’’nti (ma. ni. 1.371) āgataṭṭhānasmiñhi vibhajanaṭṭhena paṭṭhānaṃ paññāyati. Iti kusalādīnaṃ dhammānaṃ hetupaccayādivasena vibhattattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma. Imesaṃ pana paṭṭhānānaṃ samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānaṃ nāmāti veditabbaṃ.

Aparo nayo – kenaṭṭhena paṭṭhānanti? Paṭṭhitatthena. Gamanaṭṭhenāti attho. ‘‘Goṭṭhā paṭṭhitagāvo’’ti (ma. ni. 1.156) āgataṭṭhānasmiñhi yena paṭṭhānena paṭṭhitagāvoti vutto, taṃ atthato gamanaṃ hoti. Iti nātivitthāritanayesu dhammasaṅgaṇīādīsu anissaṅgagamanassa sabbaññutaññāṇassa hetupaccayādibhedabhinnesu kusalādīsu vitthāritanayalābhato nissaṅgavasena pavattagamanattā imesu catuvīsatiyā paṭṭhānesu ekekaṃ paṭṭhānaṃ nāma. Imesaṃ pana paṭṭhānānaṃ samūhato sabbampetaṃ pakaraṇaṃ paṭṭhānaṃ nāmāti veditabbaṃ.

Tattha anulomamhi tāva paṭhamaṃ tikavasena desitattā tikapaṭṭhānaṃ nāma. Tassa padacchedo – tikānaṃ paṭṭhānaṃ ettha atthīti tikapaṭṭhānaṃ. Tikānaṃ nānappakārakā paccayā etissā desanāya atthīti attho. Dutiyavikappepi tikānaṃ paṭṭhānantveva tikapaṭṭhānaṃ. Hetupaccayādivasena tikānaṃ vibhajanāti attho. Tatiyavikappe hetupaccayādibhedabhinnatāya laddhavitthārā tikā eva paṭṭhānaṃ tikapaṭṭhānaṃ. Sabbaññutaññāṇassa nissaṅgagamanabhūmīti attho. Dukapaṭṭhānādīsupi eseva nayo. Evaṃ anulome chapaṭṭhānāni viditvā paccanīyādīsupi imināvupāyena veditabbāni.

Yasmā panetāni anulome, paccanīye, anulomapaccanīye, paccanīyānulometi samantā cha cha hutvā catuvīsati honti; tasmā ‘‘catuvīsati samantapaṭṭhānānī’’ti vuccanti. Iti imesaṃ catuvīsatiyā khuddakapaṭṭhānasaṅkhātānaṃ samantapaṭṭhānānaṃ samodhānavasenetaṃ catuvīsatisamantapaṭṭhānasamodhānaṃ paṭṭhānamahāpakaraṇaṃ nāma.

Taṃ panetaṃ ye tikādayo nissāya niddiṭṭhattā ‘‘tikapaṭṭhānaṃ dukapaṭṭhānaṃ…pe… dukadukapaṭṭhāna’’nti vuttaṃ, te anāmasitvā yesaṃ paccayānaṃ vasena te tikādayo vibhattā te paccaye dassetuṃ ādito tāvassa mātikānikkhepavāro nāma vutto; paccayavibhaṅgavārotipi tasseva nāmaṃ. So uddesaniddesato duvidho. Tassa hetupaccayo…pe… avigatapaccayoti ayaṃ uddeso.

Tattha hetu ca so paccayo cāti hetupaccayo. Hetu hutvā paccayo, hetubhāvena paccayoti vuttaṃ hoti. Ārammaṇapaccayādīsupi eseva nayo. Tattha hetūti vacanāvayavakāraṇamūlānametaṃ adhivacanaṃ. ‘‘Paṭiññā hetū’’tiādīsu hi loke vacanāvayavo hetūti, vuccati. Sāsane pana ‘‘ye dhammā hetuppabhavā’’tiādīsu (mahāva. 60) kāraṇaṃ. ‘‘Tayo kusalā hetū, tayo akusalā hetū’’tiādīsu (dha. sa. 1059) mūlaṃ hetūti vuccati. Taṃ idha adhippetaṃ. Paccayoti ettha pana ayaṃ vacanattho – paṭicca etasmā etīti paccayo, appaccakkhāya naṃ vattatīti attho. Yo hi dhammo yaṃ dhammaṃ appaccakkhāya tiṭṭhati vā uppajjati vā, so tassa paccayoti vuttaṃ hoti.

Lakkhaṇato pana upakārakalakkhaṇo paccayo, yo hi dhammo yassa dhammassa ṭhitiyā vā uppattiyā vā upakārako hoti, so tassa paccayoti vuccati. Paccayo, hetu; kāraṇaṃ nidānaṃ sambhavo, pabhavoti atthato ekaṃ, byañjanato nānaṃ. Iti mūlaṭṭhena hetu, upakārakaṭṭhena paccayoti saṅkhepato mūlaṭṭhena upakārako dhammo hetupaccayo. So hi sāliādīnaṃ sālibījādīni viya, maṇippabhādīnaṃ viya ca maṇivaṇṇādayo kusalādīnaṃ kusalādibhāvasādhakoti ācariyānaṃ adhippāyo. Evaṃ sante pana taṃsamuṭṭhānarūpesu hetupaccayatā na sampajjati. Na hi so tesaṃ kusalādibhāvaṃ sādheti, na ca paccayo na hotīti. Vuttañhetaṃ ‘‘hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo’’ti. Ahetukacittānañca vinā etena abyākatabhāvo siddho.

Sahetukānampi ca yonisomanasikārādipaṭibaddho kusalādibhāvo na sampayuttahetupaṭibaddho. Yadi ca sampayuttahetūsu sabhāvatova kusalādibhāvo siyā, taṃsampayuttesu hetupaṭibaddho alobho kusalo vā siyā abyākato vā. Yasmā pana ubhayathāpi hoti, tasmā yathā sampayuttesu, evaṃ hetūsupi kusalāditā pariyesitabbā. Kusalādibhāvasādhanavasena pana hetūnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhitabhāvasādhanavasena gayhamāne na kiñci virujjhati. Laddhahetupaccayā hi dhammā viruḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, ahetukā pana tilabījakādisevālā viya na suppatiṭṭhitā. Iti mūlaṭṭhena upakārakoti suppatiṭṭhitabhāvasādhanena upakārako dhammo hetupaccayoti veditabbo.

Tato paresu ārammaṇavasena upakārako dhammo ārammaṇapaccayo. So ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā’’ti ārabhitvāpi ‘‘yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo’’ti osāpitattā na koci dhammo na hoti. Yathā hi dubbalo puriso daṇḍaṃ vā rajjuṃ vā ālambitvāva uṭṭhahati ceva tiṭṭhati ca, evaṃ cittacetasikā dhammā rūpādiārammaṇaṃ ārabbheva uppajjanti ceva tiṭṭhanti ca. Tasmā sabbepi cittacetasikānaṃ dhammānaṃ ārammaṇabhūtā dhammā ārammaṇapaccayoti veditabbā.

Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo. So sahajātārammaṇavasena duvidho. Tattha ‘‘chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo’’tiādivacanato chandavīriyacittavīmaṃsasaṅkhātā cattāro dhammā sahajātādhipatipaccayoti veditabbā, no ca kho ekato. Yadā hi chandaṃ dhuraṃ jeṭṭhakaṃ katvā cittaṃ pavattati, tadā chandova adhipati, na itare. Esa nayo sesesupi. Yaṃ pana dhammaṃ garuṃ katvā arūpadhammā pavattanti, so nesaṃ ārammaṇādhipati. Tena vuttaṃ – ‘‘yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo’’ti.

Anantarabhāvena upakārako dhammo anantarapaccayo. Samanantarabhāvena upakārako dhammo samanantarapaccayo. Idañca paccayadvayaṃ bahudhā papañcayanti. Ayaṃ panettha sāro – yo hi esa cakkhuviññāṇānantarā manodhātu, manodhātuanantarā manoviññāṇadhātūtiādi cittaniyamo, so yasmā purimacittavaseneva ijjhati, na aññathā. Tasmā attano attano anantaraṃ anurūpassa cittuppādassa uppādanasamatthova dhammo anantarapaccayo. Tenevāha – ‘‘anantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo’’tiādi.

Yo anantarapaccayo, sveva samanantarapaccayo. Byañjanamattameva hettha nānaṃ, upacayasantatiādīsu viya, adhivacananiruttidukādīsu viya ca, atthato pana nānaṃ natthi. Yampi ‘‘addhānantaratāya anantarapaccayo, kālānantaratāya samanantarapaccayo’’ti ācariyānaṃ mataṃ , taṃ ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā samanantarapaccayena paccayo’’tiādīhi virujjhati. Yampi tattha vadanti – ‘‘dhammānaṃ samuṭṭhāpanasamatthatā na parihāyati, bhāvanābalena pana vāritattā dhammā samanantaraṃ nuppajjantī’’ti, tampi kālānantaratāya abhāvameva sādheti. Bhāvanābalena hi tattha kālānantaratā natthīti, mayampi etadeva vadāma. Yasmā ca kālānantaratā natthi, tasmā samanantarapaccayatā na yujjati. Kālānantaratāya hi tesaṃ samanantarapaccayo hotīti laddhi. Tasmā abhinivesaṃ akatvā byañjanamattatovettha nānākaraṇaṃ paccetabbaṃ, na atthato. Kathaṃ? Natthi etesaṃ antaranti hi anantarā. Saṇṭhānābhāvato suṭṭhu anantarāti samanantarā.

Uppajjamāno saha uppajjamānabhāvena upakārako dhammo sahajātapaccayo, pakāsassa padīpo viya. So arūpakkhandhādivasena chabbidho hoti. Yathāha – cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ…pe… okkantikkhaṇe nāmarūpaṃ aññamaññaṃ…pe… cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ…pe… mahābhūtā upādārūpānaṃ…pe… rūpino dhammā arūpīnaṃ dhammānaṃ kiñcikāle sahajātapaccayena paccayo; kiñci kāle na sahajātapaccayena paccayoti. Idaṃ hadayavatthumeva sandhāya vuttaṃ.

Aññamaññaṃ uppādanupatthambhanabhāvena upakārako dhammo aññamaññapaccayo. Aññamaññupatthambhakaṃ tidaṇḍaṃ viya. So arūpakkhandhādivasena tividho hoti. Yathāha – cattāro khandhā arūpino aññamaññapaccayena paccayo. Cattāro mahābhūtā…pe… okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayoti.

Adhiṭṭhānākārena nissayākārena ca upakārako dhammo nissayapaccayo, tarucittakammādīnaṃ pathavīpaṭādayo viya. So ‘‘cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo’’ti evaṃ sahajāte vuttanayeneva veditabbo. Chaṭṭho panettha koṭṭhāso ‘‘cakkhāyatanaṃ cakkhuviññāṇadhātuyā, sotaghānajivhākāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti , taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo’’ti evaṃ vibhatto.

Upanissayapaccayoti idha pana ayaṃ tāva vacanattho – tadadhīnavuttitāya attano phalena nissito, na paṭikkhittoti nissayo. Yathā pana bhuso āyāso upāyāso, evaṃ bhuso nissayo upanissayo. Balavakāraṇassetaṃ adhivacanaṃ. Tasmā balavakāraṇabhāvena upakārako dhammo upanissayapaccayoti veditabbo. So ārammaṇūpanissayo, anantarūpanissayo pakatūpanissayoti tividho hoti. Tattha ‘‘dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhantī’’ti evamādinā nayena ārammaṇūpanissayo tāva ārammaṇādhipatinā saddhiṃ nānattaṃ akatvā vibhatto. Tattha yaṃ ārammaṇaṃ garuṃ katvā cittacetasikā uppajjanti, taṃ niyamato tesaṃ ārammaṇesu balavārammaṇaṃ hoti . Iti garukātabbamattaṭṭhena ārammaṇādhipati, balavakāraṇaṭṭhena ārammaṇūpanissayoti evametesaṃ nānattaṃ veditabbaṃ.

Anantarūpanissayopi ‘‘purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo’’tiādinā nayena anantarapaccayena saddhiṃ nānattaṃ akatvāva vibhatto. Mātikānikkhepe pana nesaṃ ‘‘cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo’’tiādinā nayena anantarassa ca ‘‘purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo’’tiādinā nayena upanissayassa ca āgatattā nikkhepaviseso atthi, sopi atthato ekībhāvameva gacchati. Evaṃ santepi attano attano anantaraṃ anurūpassa cittuppādassa pavattanasamatthatāya anantaratā purimacittassa ca pacchimacittuppādane balavatāya anantarūpanissayatā veditabbā. Yathā hi hetupaccayādīsu kañci dhammaṃ vināpi cittaṃ uppajjati, na evaṃ anantaracittaṃ, vinā cittassa uppatti nāma atthi, tasmā balavapaccayo hoti. Iti attano attano anantaraṃ anurūpacittuppādavasena anantarapaccayo, balavakāraṇavasena anantarūpanissayoti evametesaṃ nānattaṃ veditabbaṃ.

Pakatūpanissayo pana pakato upanissayo pakatūpanissayo. Pakato nāma attano santāne nipphādito vā saddhāsīlādi; upasevito vā utubhojanādi. Pakatiyāyeva vā upanissayo pakatūpanissayo, ārammaṇānantarehi asammissoti attho. Tassa ‘‘pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, sīlaṃ… sutaṃ… cāgaṃ… paññaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Saddhā… sīlaṃ… sutaṃ… cāgo… paññā saddhāya… sīlassa… sutassa… cāgassa… paññāya upanissayapaccayena paccayo’’tiādinā nayena anekappakārako pabhedo veditabbo. Iti ime saddhādayo pakatā ceva balavakāraṇaṭṭhena upanissayā cāti pakatūpanissayoti.

Paṭhamataraṃ uppajjitvā vattamānabhāvena upakārako dhammo purejātapaccayo. So pañcadvāre vatthārammaṇahadayavatthuvasena ekādasavidho hoti . Yathāha – cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Sota… ghāna… jivhā… kāyāyatanaṃ, rūpāyatanaṃ, sadda… gandha… rasa… phoṭṭhabbāyatanaṃ, kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Rūpasaddagandharasaphoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo, manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ kiñci kāle purejātapaccayena paccayo, kiñci kāle na purejātapaccayena paccayoti.

Purejātānaṃ rūpadhammānaṃ upatthambhakaṭṭhena upakārako arūpadhammo pacchājātapaccayo, gijjhapotakasarīrānaṃ āhārāsācetanā viya. Tena vuttaṃ – ‘‘pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo’’ti.

Āsevanaṭṭhena anantarānaṃ paguṇabalavabhāvāya upakārako dhammo āsevanapaccayo, ganthādīsu purimāpurimābhiyogo viya. So kusalākusalakiriyajavanavasena tividho hoti. Yathāha – purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo . Purimā purimā akusalā…pe… kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayoti.

Cittapayogasaṅkhātena kiriyābhāvena upakārako dhammo kammapaccayo. So nānākkhaṇikāya ceva kusalākusalacetanāya sahajātāya ca sabbāyapi cetanāya vasena duvidho hoti. Yathāha – kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Cetanā sampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ kammapaccayena paccayoti.

Nirussāhasantabhāvena nirussāhasantabhāvāya upakārako vipākadhammo vipākapaccayo. So pavatte cittasamuṭṭhānānaṃ, paṭisandhiyaṃ kaṭattā ca rūpānaṃ, sabbattha ca sampayuttadhammānaṃ vipākapaccayo hoti. Yathāha – vipākābyākato eko khandho tiṇṇaṃ khandhānaṃ, cittasamuṭṭhānānañca rūpānaṃ, vipākapaccayena paccayo…pe… paṭisandhikkhaṇe vipākābyākato eko khandho…pe… dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Khandhā vatthussa vipākapaccayena paccayoti.

Rūpārūpānaṃ upatthambhakaṭṭhena upakārakā cattāro āhārā āhārapaccayo. Yathāha – kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. Arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayoti. Pañhāvāre pana ‘‘paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo’’tipi vuttaṃ.

Adhipatiyaṭṭhena upakārakā itthindriyapurisindriyavajjā vīsatindriyā indriyapaccayo. Tattha cakkhundriyādayo pañca arūpadhammānaṃyeva, sesā rūpārūpānaṃ paccayā honti. Yathāha – cakkhundriyaṃ cakkhuviññāṇadhātuyā, sota… ghāna… jivhā… kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. Arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayoti. Pañhāvāre pana ‘‘paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo’’tipi vuttaṃ.

Upanijjhāyanaṭṭhena upakārakāni ṭhapetvā dvipañcaviññāṇesu kāyikasukhadukkhavedanādvayaṃ sabbānipi kusalādibhedāni satta jhānaṅgāni jhānapaccayo. Yathāha – jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayoti. Pañhāvāre pana paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo’’tipi vuttaṃ.

Yato tato vā niyyānaṭṭhena upakārakāni kusalādibhedāni dvādasa maggaṅgāni maggapaccayo. Yathāha – ‘‘maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo’’ti. Pañhāvāre pana ‘‘paṭisandhikkhaṇe vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ maggapaccayena paccayo’’ti vuttaṃ. Na ete pana dvepi jhānamaggapaccayā yathāsaṅkhyaṃ dvipañcaviññāṇāhetukacittesu labbhantīti veditabbā.

Ekavatthukaekārammaṇaekuppādekanirodhasaṅkhātena sampayuttabhāvena upakārakā arūpadhammā sampayuttapaccayo. Yathāha – ‘‘cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayo’’ti.

Ekavatthukādibhāvānupagamena upakārakā rūpino dhammā arūpīnaṃ, arūpino dhammā rūpīnaṃ vippayuttapaccayena paccayo. So sahajātapacchājātapurejātavasena tividho hoti. Vuttañhetaṃ – sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayoti. Abyākatapadassa pana sahajātavibhaṅge ‘‘paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa, vatthu khandhānaṃ vippayuttapaccayena paccayo’’ti vuttaṃ. Purejātaṃ pana cakkhundriyādivatthuvaseneva veditabbaṃ. Yathāha – purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ vatthu kusalānaṃ khandhānaṃ, vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayoti.

Paccuppannalakkhaṇena atthibhāvena tādisasseva dhammassa upatthambhakaṭṭhena upakārako dhammo atthipaccayo. Tassa arūpakkhandhamahābhūtanāmarūpacittacetasikamahābhūtāyatanavatthuvasena sattadhā mātikā nikkhittā. Yathāha – cattāro khandhā arūpino aññamaññaṃ atthipaccayena paccayo; cattāro mahābhūtā aññamaññaṃ, okkantikkhaṇe nāmarūpaṃ aññamaññaṃ, cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ mahābhūtā upādārūpānaṃ, cakkhāyatanaṃ cakkhuviññāṇadhātuyā…pe… kāyāyatanaṃ…pe… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayoti. Pañhāvāre pana sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyantipi nikkhipitvā sahajāte tāva ‘‘eko khandho tiṇṇaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo’’tiādinā nayena niddeso kato. Purejāte purejātānaṃ cakkhādīnaṃ vasena niddeso kato. Pacchājāte purejātassa imassa kāyassa pacchājātānaṃ cittacetasikānaṃ paccayavasena niddeso kato. Āhārindriyesu pana ‘‘kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo’’ti evaṃ niddeso katoti.

Attano anantaraṃ uppajjamānānaṃ arūpadhammānaṃ pavattiokāsassa dānena upakārakā samanantaraniruddhā arūpadhammā natthipaccayo. Yathāha – samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayoti.

Te eva vigatabhāvena upakārakattā vigatapaccayo. Yathāha – samanantaravigatā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayoti.

Atthipaccayadhammā eva avigatabhāvena upakārakattā avigatapaccayoti veditabbā. Desanāvilāsena pana tathā vinetabbaveneyyavasena vā ayaṃ duko vutto; sahetukadukaṃ vatvāpi hetusampayuttaduko viyāti.

Imesu pana catuvīsatiyā paccayesu asammohatthaṃ –

Dhammato kālato ceva, nānappakārabhedato;

Paccayuppannato ceva, viññātabbo vinicchayo.

Tattha dhammatoti – imesu hi paccayesu hetupaccayo tāva nāmarūpadhammesu nāmadhammekadeso. Ārammaṇapaccayo saddhiṃ paññattiyā ca abhāvena sabbepi nāmarūpadhammā. Adhipatipaccaye sahajātādhipati nāmadhammekadeso, tathā kammajhānamaggapaccayā. Ārammaṇādhipati sabbepi garukātabbā ārammaṇadhammā. Anantarasamanantarapacchājātaāsevanavipākasampayuttanatthivigatapaccayā nāmadhammāva. Nibbānassa asaṅgahitattā nāmadhammekadesotipi vattuṃ vaṭṭati. Purejātapaccayo rūpekadeso. Sesā yathālābhavasena nāmarūpadhammāti evaṃ tāvettha dhammato viññātabbo vinicchayo.

Kālatoti –

Paccuppannāva hontettha, paccayā dasa pañca ca;

Atītā eva pañceko, te kāle dvepi nissito;

Tayo tikālikā ceva, vimuttā cāpi kālatoti.

Etesu hi hetupaccayo sahajātaaññamaññanissayapurejātapacchājātavipākaāhāraindriyajhānamaggasampayuttavippayuttaatthiavigatapaccayoti ime pannarasa paccayā paccuppannadhammāva honti. Anantarapaccayo samanantaraāsevananatthivigatapaccayoti ime pañca atītāyeva honti. Eko pana kammapaccayo, so paccuppannātīte dvepi kāle nissito hoti. Sesā ārammaṇapaccayo adhipatipaccayo upanissayapaccayoti ime tayo paccayā tekālikāpi honti, paññattiyā saddhiṃ nibbānassa saṅgahitattā kālavimuttāpīti. Evamettha kālatopi viññātabbo vinicchayo.

Nānappakārabhedato paccayuppannatoti imesaṃ pana dvinnaṃ padānaṃ attho niddesavāre āvibhavissatīti.

Paccayuddesavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app