7-12. Paccanīyapaṭṭhānavaṇṇanā

1. Idāni kusalādīnaṃ padānaṃ paṭikkhepavasena dhammānaṃ paccanīyatāya laddhanāmaṃ paccanīyapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ vāreti. Nakusalo dhammo uppajjatīti kusalassa uppattiṃ vāreti, tasmā ‘‘akusalābyākataṃ ekaṃ khandhaṃ paṭicca akusalābyākatā tayo khandhā cittasamuṭṭhānañca rūpa’’nti evamādinā nayenettha pañhaṃ vissajjitabbaṃ. Tasmiṃ tasmiṃ paccaye laddhagaṇanā pana pāḷiyaṃ vuttāyeva. Yepi vārā sadisavissajjanā, tepi tattheva dassitā. Tasmā sabbamettha heṭṭhā vuttanayānusārena pāḷiṃ upaparikkhitvā veditabbaṃ. Yathā cettha, evaṃ dukapaṭṭhāne, dukatikapaṭṭhāne, tikadukapaṭṭhāne tikatikapaṭṭhāne, dukadukapaṭṭhāne ca.

Ettāvatā –

Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva, dukaṃ dukañca,

Cha paccanīyamhi nayā sugambhīrāti. –

Aṭṭhakathāyaṃ vuttagāthāya dīpitā. Dhammapaccanīyapaṭṭhāne cha nayā niddiṭṭhā honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ paccanīyapaṭṭhānaññeva veditabbaṃ.

Paccanīyapaṭṭhānavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app