16. Soḷasamavaggo

1. Niggahakathāvaṇṇanā

743-744. Idāni niggahakathā nāma hoti. Tattha ye loke balappattā vasībhūtā, te yadi parassa cittaṃ niggaṇhituṃ na sakkuṇeyyuṃ, kā tesaṃ balappatti, ko vasībhāvo. Balappattiyā pana vasībhāvena ca addhā te parassa cittaṃ niggaṇhantīti yesaṃ laddhi, seyyathāpi mahāsaṅghikānaṃ; te sandhāya paro parassāti pucchā sakavādissa, paṭiññā itarassa. Tattha niggaṇhātīti saṃkilesāpattito nivāreti. Sesamettha yathāpāḷimeva niyyātīti. Paggahakathāyapi eseva nayo.

Niggahakathāvaṇṇanā.

3. Sukhānuppadānakathāvaṇṇanā

747-748. Idāni sukhānuppadānakathā nāma hoti. Tattha ‘‘bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā’’ti (ma. ni. 2.148) suttaṃ nissāya paro parassa sukhaṃ anuppadetīti yesaṃ laddhi, seyyathāpi hetuvādānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Dukkhaṃ anuppadetīti puṭṭho pana tādisaṃ suttapadaṃ apassanto paṭikkhipati. Attano sukhantiādipañhe yaṃ attano parassa vā, taṃ anuppadātuṃ na sakkā. Yaṃ tasseva, kiṃ tattha anuppadānaṃ nāmāti paṭikkhipati. Nevattanotiādipañhe pana yaṃ evarūpaṃ, na taṃ anuppadinnaṃ nāma bhavitumarahatīti laddhiyāpaṭijānāti. No ca vata retitādisassa sukhassa abhāvā vuttaṃ. Sukhadhammānaṃ upahattātivacanaṃ bhagavato paresaṃ sukhuppattiyā paccayabhāvaṃ dīpeti, na annādīnaṃ viya sukhassa anuppadānaṃ, tasmā asādhakanti.

Sukhānuppadānakathāvaṇṇanā.

4. Adhigayhamanasikārakathāvaṇṇanā

749-753. Idāni adhigayha manasikārakathā nāma hoti. Tattha duvidho manasikāro nayato ca ārammaṇato ca. Tattha ekasaṅkhārassāpi aniccatāya diṭṭhāya sabbe saṅkhārā aniccāti avasesesu nayato manasikāro hoti. Atīte pana saṅkhāre manasikaronto na anāgate manasikātuṃ sakkoti. Atītādīsu aññataraṃ manasikaroto ārammaṇato manasikāro hoti . Tattha paccuppanne manasikaronto yena cittena te manasikaroti, taṃ paccuppannakkhaṇe manasikātuṃ na sakkoti. Tattha yesaṃ ‘‘sabbe saṅkhārā aniccā’’tiādivacanaṃ nissāya ‘‘manasikaronto nāma adhigayha adhigaṇhitvā saṅgaṇhitvā sabbe saṅkhāre ekato manasikarotī’’ti laddhi, seyyathāpi pubbaseliyāparaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa.

Atha naṃ yasmā sabbe ekato manasikarontena yena cittena te manasikaroti, tampi manasikātabbaṃ hoti. Tasmā taṃcittatāya codetuṃ tena cittenāti āha. Itaro ārammaṇaṃ katvā na sakkā jānitunti sandhāya paṭikkhipati. Evaṃlakkhaṇaṃ cittanti ñātattā pana tampi cittaṃ ñātameva hotīti sandhāya paṭijānāti. Atha vā taññeva tassa ārammaṇaṃ na hotīti paṭikkhipati. ‘‘Sabbe saṅkhārā aniccā, yadā paññāya passatī’’tiādīni nissāya uppannaladdhivasena paṭijānāti. Sesapañhadvayepi eseva nayo. Tena phassenātiādīsu pana tathārūpaṃ suttaṃ apassanto paṭikkhipateva. Atītādipañhesu heṭṭhā vuttanayeneva paṭikkhepapaṭiññā veditabbā. Sesaṃ yathāpāḷimeva niyyātīti. Sabbe saṅkhārātiādivacanaṃ nayato dassanaṃ sandhāya vuttaṃ, na ekakkhaṇe ārammaṇato, tasmā asādhakanti.

Adhigayhamanasikārakathāvaṇṇanā.

5. Rūpaṃ hetūtikathāvaṇṇanā

754-756. Idāni rūpaṃ hetūti kathānāma hoti. Tattha hetūti kusalamūlādino hetuhetussāpi nāmaṃ, yassa kassaci paccayassāpi. Imaṃ pana vibhāgaṃ akatvā ‘‘cattāro mahābhūtā hetū’’ti vacanamattaṃ nissāya aviseseneva rūpaṃ hetūti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Alobho hetūti kiṃ te rūpaṃ alobhasaṅkhāto hetūti pucchati, itaro paṭikkhipati. Sesesupi eseva nayo. Mahābhūtā upādāyarūpānaṃ upādāyahetūti ettha paccayaṭṭhena hetubhāvo vutto, na mūlaṭṭhena, tasmā asādhakanti.

Rūpaṃ hetūtikathāvaṇṇanā.

757-759. Sahetukakathāyampi imināva nayena attho veditabboti.

Rūpaṃ sahetukantikathāvaṇṇanā.

7. Rūpaṃ kusalākusalantikathāvaṇṇanā

760-764. Idāni rūpaṃ kusalākusalantikathā nāma hoti. Tattha ‘‘kāyakammaṃ vacīkammaṃ kusalampi akusalampī’’tivacanaṃ nissāya kāyavacīkammasaṅkhātaṃ kāyaviññattivacīviññattirūpaṃ kusalampi akusalampīti yesaṃ laddhi, seyyathāpi mahisāsakānañceva sammitiyānañca; te sandhāya rūpaṃ kusalanti pucchā sakavādissa paṭiññā itarassa. Atha naṃ ‘‘yadi te rūpaṃ kusalaṃ, evaṃvidhena anena bhavitabba’’nti codetuṃ sārammaṇanti ādimāha. Parato akusalapañhepi eseva nayo. Sesamettha uttānatthamevāti.

Rūpaṃ kusalākusalantikathāvaṇṇanā.

8. Rūpaṃ vipākotikathāvaṇṇanā

765-767. Idāni rūpaṃ vipākotikathā nāma hoti. Tattha yaṃ kammassa katattā uppannā cittacetasikā viya kammassa katattā uppannaṃ taṃ rūpampi vipākoti yesaṃ laddhi, seyyathāpi andhakānañceva sammitiyānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi te rūpaṃ vipāko, evaṃvidhena anena bhavitabba’’nti codetuṃ sukhavedanīyantiādimāha. Sesaṃ yathāpāḷimeva niyyātīti.

Rūpaṃ vipākotikathāvaṇṇanā.

9. Rūpaṃ rūpāvacarārūpāvacarantikathāvaṇṇanā

768-770. Idāni rūpaṃ rūpāvacarārūpāvacarantikathā nāma hoti. Tattha yaṃ kāmāvacarakammassa katattā rūpaṃ, taṃ yasmā kāmāvacaraṃ, tasmā rūpāvacarārūpāvacarakammānampi katattā rūpena rūpāvacarārūpāvacarena bhavitabbanti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi rūpaṃ rūpāvacarārūpāvacaranti pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayamevāti.

Rūpaṃ rūpāvacarārūpāvacarantikathāvaṇṇanā.

10. Rūpārūpadhātupariyāpannakathāvaṇṇanā

771-775. Idāni rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannoti kathā nāma hoti. Tattha yasmā kāmarāgo kāmadhātupariyāpanno, tasmā rūparāgārūparāgehipi rūpadhātuarūpadhātupariyāpannehi bhavitabbanti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ. Kevalañhi tattha ‘‘rūpadhātuṃ anuseti, arūpadhātuṃ anusetī’’ti padaṃ viseso. Sā ca laddhi andhakānañceva sammitiyānañca. Ayaṃ andhakānaṃyevāti.

Rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannotikathāvaṇṇanā.

Rūpārūpadhātupariyāpannakathāvaṇṇanā.

Soḷasamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app