6. Chaṭṭhavaggo

1. Niyāmakathāvaṇṇanā

445-447. Idāni niyāmakathā nāma hoti. Tattha niyāmoti ‘‘bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta’’nti (pu. pa. 13) vacanato ariyamaggo vuccati. Yasmā pana tasmiṃ uppajjitvā niruddhepi puggalo aniyato nāma na hoti, tasmā ‘‘so niyāmo niccaṭṭhena asaṅkhato’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Tato ‘‘yadi so asaṅkhato, evarūpena tena bhavitabba’’nti dīpento nibbānantiādimāha. Saṃsandanapucchā uttānatthāyeva.

Atthikecītiādi niyāmassa saṅkhatabhāvadīpanatthaṃ vuttaṃ. Maggo asaṅkhatotipañhe tassa uppādanirodhabhāvato paṭikkhipatīti. Niyāmo saṅkhatotipañhe niruddhepi magge niyāmassa atthitaṃ sandhāya paṭikkhipati. Sotāpattiniyāmotiādipañhesupi anulomato ca paṭilomato ca imināva nayena attho veditabbo. Pañca asaṅkhatānīti puṭṭho pañcannaṃ asaṅkhatānaṃ āgataṭṭhānaṃ apassanto paṭikkhipati. Dutiyaṃ puṭṭho catunnaṃ sammattaniyāmānaṃ niyāmavacanato nibbānassa ca asaṅkhatabhāvato paṭijānāti. Micchattaniyāmapañho niyāmavacanamattena asaṅkhatatāya ayuttabhāvadīpanatthaṃ vuttoti.

Niyāmakathāvaṇṇanā.

2. Paṭiccasamuppādakathāvaṇṇanā

448. Idāni paṭiccasamuppādakathā nāma hoti. Tattha yesaṃ nidānavagge ‘‘uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā’’tiādivacanato (saṃ. ni. 2.20) ‘‘paṭiccasamuppādo asaṅkhato’’ti laddhi, seyyathāpi pubbaseliyānañca mahisāsakānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa.

449.Avijjāasaṅkhatāti ādayo pañhā avijjādīnaṃyeva paṭiccasamuppādabhāvadassanatthaṃ vuttā. Yena panatthena tattha ekekaṃ aṅgaṃ ‘‘paṭiccasamuppādo’’ti vuccati, so paṭiccasamuppādavibhaṅge vuttoyeva.

451.Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatātiādi yena suttena laddhi patiṭṭhāpitā, tasseva atthadassanena laddhibhindanatthaṃ vuttaṃ. Ayañhettha attho – yā ayaṃ heṭṭhā ‘‘ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā’’ti vuttā na sā aññatra avijjādīhi visuṃ ekā atthi. Avijjādīnaṃ pana paccayānaṃyevetaṃ nāmaṃ. Uppannepi hi tathāgate anuppannepi avijjāto saṅkhārā sambhavanti, saṅkhārādīhi ca viññāṇādīni, tasmā ‘‘avijjāpaccayā saṅkhārā’’ti yā etasmiṃ pade saṅkhāradhammānaṃ kāraṇaṭṭhena ṭhitatāti dhammaṭṭhitatā. Tesaṃyeva ca dhammānaṃ kāraṇaṭṭheneva niyāmatāti dhammaniyāmatāti avijjā vuccati. Sā ca asaṅkhatā, nibbānañca asaṅkhatanti pucchati. Paravādī laddhivasena paṭijānitvā puna dve asaṅkhatānīti puṭṭho suttābhāvena paṭikkhipitvā laddhivaseneva paṭijānāti. Sesapadesupi eseva nayo. Heṭṭhā vuttasadisaṃ pana tattha vuttanayeneva veditabbanti.

Paṭiccasamuppādakathāvaṇṇanā.

3. Saccakathāvaṇṇanā

452-454. Idāni saccakathā nāma hoti. Tattha yesaṃ ‘‘cattārimāni, bhikkhave, tathāni avitathānī’’ti (saṃ. ni. 5.1090) suttaṃ nissāya ‘‘cattāri saccāni niccāni asaṅkhatānī’’ti laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Ayañhissa adhippāyo – dukkhasamudayamaggesu vatthusaccaṃ saṅkhataṃ, lakkhaṇasaccaṃ asaṅkhataṃ. Nirodhe vatthusaccaṃ nāma natthi asaṅkhatameva tanti. Tasmā āmantāti āha. Taṃ panassa laddhimattameva. So hi dukkhaṃ vatthusaccaṃ icchati, tathā samudayaṃ maggañca. Yāni pana nesaṃ bādhanapabhavaniyyānikalakkhaṇāni, tāni lakkhaṇasaccaṃ nāmāti, na ca bādhanalakkhaṇādīhi aññāni dukkhādīni nāma atthīti. Tāṇānītiādīsu adhippāyo vuttanayeneva veditabbo.

Dukkhasaccanti pañhe laddhivasena lakkhaṇaṃ sandhāya paṭijānāti. Dukkhanti pañhe vatthuṃ sandhāya paṭikkhipati. Ito paraṃ suddhikapañhā ca saṃsandanapañhā ca sabbe pāḷianusāreneva veditabbā. Avasāne laddhipatiṭṭhāpanatthaṃ āhaṭasuttaṃ atthassa micchā gahitattā anāhaṭasadisamevāti.

Saccakathāvaṇṇanā.

4. Āruppakathāvaṇṇanā

455-456. Idāni āruppakathā nāma hoti. Tattha yesaṃ ‘‘cattāro āruppā āneñjā’’ti vacanaṃ nissāya ‘‘sabbepi te dhammā asaṅkhatā’’ti laddhi, te sandhāya ākāsānañcāyatananti pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti. Sādhakasuttampi atthaṃ ajānitvā āhaṭattā anāhaṭasadisamevāti.

Āruppakathāvaṇṇanā.

5. Nirodhasamāpattikathāvaṇṇanā

457-459. Idāni nirodhasamāpattikathā nāma hoti. Tattha nirodhasamāpattīti catunnaṃ khandhānaṃ appavatti. Yasmā pana sā kariyamānā kariyati, samāpajjiyamānā samāpajjiyati, tasmā nipphannāti vuccati. Saṅkhatāsaṅkhatalakkhaṇānaṃ pana abhāvena na vattabbā ‘‘saṅkhatāti vā asaṅkhatā’’ti vā. Tattha yesaṃ ‘‘yasmā saṅkhatā na hoti, tasmā asaṅkhatā’’ti laddhi, seyyathāpi andhakānañceva uttarāpathakānañca; te sandhāya nirodhasamāpattīti pucchā sakavādissa, paṭiññā itarassa. Uppādentītiādi samāpajjanapaṭilābhavaseneva vuttaṃ. Yathā pana rūpādayo asaṅkhatadhamme uppādenti; na tathā taṃ keci uppādenti nāma. Nirodhā vodānaṃ vuṭṭhānanti phalasamāpatti veditabbā. Asaṅkhatā pana taṃ natthiyeva, tasmā paṭikkhipati. Tena hīti yasmā saṅkhatā na hoti, tasmā asaṅkhatāti laddhi. Idaṃ pana asaṅkhatabhāve kāraṇaṃ na hotīti vuttampi avuttasadisamevāti.

Nirodhasamāpattikathāvaṇṇanā.

6. Ākāsakathāvaṇṇanā

460-462. Idāni ākāsakathā nāma hoti. Tattha tividho ākāso – paricchedākāso , kasiṇugghāṭimākāso, ajaṭākāso. ‘‘Tucchākāso’’tipi tasseva nāmaṃ. Tesu paricchedākāso saṅkhato, itare dve paññattimattā. Yesaṃ pana ‘‘duvidhopi yasmā saṅkhato na hoti, tasmā asaṅkhato’’ti laddhi, seyyathāpi uttarāpathakānaṃ mahisāsakānañca; te sandhāya ākāsoti pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Ākāsakathāvaṇṇanā.

7. Ākāso sanidassanotikathāvaṇṇanā

463-464. Idāni ākāso sanidassanotikathā nāma hoti. Tattha yesaṃ tāḷacchiddādīsu ñāṇappavattiṃ nissāya ‘‘sabbopi ajaṭākāso sanidassano’’ti laddhi, seyyathāpi andhakānaṃ ; te sandhāya ākāso sanidassanoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi sanidassano, evaṃvidho bhaveyyā’’ti codanatthaṃ rūpantiādi vuttaṃ. Cakkhuñca paṭiccātipañhesu evarūpassa suttassa abhāvena paṭikkhipitvā tulantarikādīnaṃ upaladdhiṃ nissāya paṭijānāti. Dvinnaṃ rukkhānaṃ antaranti ettha rukkharūpaṃ cakkhunā disvā antare rūpābhāvato ākāsanti manodvāraviññāṇaṃ uppajjati, na cakkhuviññāṇaṃ. Sesesupi eseva nayo. Tasmā asādhakametanti.

Ākāso sanidassanotikathāvaṇṇanā.

10. Pathavīdhātusanidassanātiādikathāvaṇṇanā

465-470. Idāni pathavīdhātu sanidassanātiādikathā nāma hoti. Tattha yesaṃ pāsāṇaudakajālarukkhacalanānañceva pañcindriyapatiṭṭhokāsānañca vaṇṇāyatanaṃ kāyaviññattikāle hatthapādādirūpañca disvā ‘‘pathavīdhātuādayo sanidassanā’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya sabbakathāsu ādipucchā sakavādissa, paṭiññā itarassa. Sesaṃ sabbattha pāḷianusārena ceva heṭṭhā vuttanayena ca veditabbanti. Pathavīdhātu sanidassanāti ādiṃ katvā kāyakammaṃ sanidassananti pariyosānakathā niṭṭhitā.

Chaṭṭho vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app