19-24. Paccanīyānulomapaṭṭhānavaṇṇanā

1. Idāni kusalādīsu dhammesu paccayadhammaṃ paṭikkhipitvā paccayuppannassa kusalādibhāvaṃ appaṭikkhepavasena dhammānaṃ paccanīyānulomatāya laddhanāmaṃ paccanīyānulomapaṭṭhānaṃ dassetuṃ nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayātiādi āraddhaṃ. Tattha nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvaṃ vāreti. Akusalo dhammo uppajjatīti akusalassa uppattiṃ anujānāti. Nakusalañhi akusalaṃ abyākataṃ vā, tañca sahajātapaccayaṃ katvā uppajjamāno kusalo nāma natthi, tasmā akusalābyākatavasena desanā katā. Tattha ‘‘akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’ti evaṃ nakusalaṃ dhammaṃ paṭicca vissajjanaṃ veditabbaṃ. Abyākato dhammo uppajjati hetupaccayāti ayaṃ pana pañho ‘‘vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpa’’nti vissajjitova. Iti sabbapañhesu avissajjitassa atthānurūpaṃ vissajjitassa ca pāḷiāgatameva vissajjanaṃ. Ekekasmiñca tikaduke vārappabhedapaccayagaṇanavidhānaṃ sabbaṃ heṭṭhā vuttanayānusāreneva veditabbaṃ.

Ettāvatā ca –

Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukaṃ tikañceva tikaṃ dukañca;

Tikaṃ tikañceva dukaṃ dukañca,

Cha paccanīyānulomamhi nayā sugambhīrāti. –

Aṭṭhakathāyaṃ vuttagāthāya dīpitā. Dhammapaccanīyānulomapaṭṭhāne cha nayā niddiṭṭhā honti. Paccayavasena panettha ekekasmiṃ paṭṭhāne anulomādayo cattāro cattāro nayāti ekena pariyāyena catuvīsatinayapaṭimaṇḍitaṃ paccanīyānulomapaṭṭhānaññeva veditabbaṃ.

Paccanīyānulomapaṭṭhānavaṇṇanā.

Evaṃ dhammānulomādivasena catūsu vāresu ekekasmiṃ catuvīsatiyā catuvīsatiyā nayānaṃ vasena channavuti nayā honti. Tattha paccayanaye aggahetvā ekekasmiṃ paṭṭhāne tikadukādīnaññeva channaṃ channaṃ nayānaṃ vasenetaṃ catuvīsatinayapaṭimaṇḍitaṃ samantapaṭṭhānamahāpakaraṇaṃ veditabbaṃ. Keci pana ‘‘kusalārammaṇo dhammo akusalārammaṇo dhammo’’tiādinā nayena ārammaṇamātikaṃ nāma ṭhapetvā ‘‘kusalārammaṇo dhammo kusalārammaṇassa dhammassa hetupaccayena paccayo’’tiādinā nayena ārammaṇapaṭṭhānaṃ nāma dassetvā aparampi phassādīnaṃ vasenapi phassapaṭṭhānaṃ nāma uddharitvā dassenti. Taṃ neva pāḷiyaṃ na aṭṭhakathāsu sandissatīti idha na vicāritaṃ. Saṅgītiāruḷhapāḷivaseneva panettha vaṇṇanā katāti veditabbā.

Ettāvatā ca –

Sammūḷhā yattha pajā, tantākulādibhāvamāpannā;

Nekavidhadukkhagahanaṃ, saṃsāraṃ nātivattanti.

Paccayabhede kusalo, loke garutampi paccayākāraṃ;

Atinippuṇagambhīraṃ, javanabbhūmiṃ buddhañāṇassa.

Kusalādidhammabhedaṃ, nissāya nayehi vividhagaṇanehi;

Vitthārento sattama-mabhidhammappakaraṇaṃ satthā.

Suvihitasanniṭṭhāno , paṭṭhānaṃ nāma yaṃ pakāsesi;

Saddhāya samāraddhā, yā aṭṭhakathā mayā tassa.

Ācariyānaṃ vādaṃ, avihāya vibhajjavādisissānaṃ;

Atibahuvidhantarāye, lokamhi anantarāyena.

Sā evaṃ ajja katā, cuddasamattehi bhāṇavārehi;

Atthaṃ pakāsayantī, paṭṭhānavarassa sakalassa.

Sanniṭṭhānaṃ pattā yatheva niṭṭhaṃ tathā bahujanassa;

Sampāpuṇantu sīghaṃ, kalyāṇā sabbasaṅkappā.

Ettāvatā –

Sattappakaraṇaṃ nātho, abhidhammamadesayi;

Devātidevo devānaṃ, devalokamhi yaṃ pure.

Tassa aṭṭhakathā esā, sakalassāpi niṭṭhitā;

Ciraṭṭhitatthaṃ dhammassa, niṭṭhapentena taṃ mayā.

Yaṃ pattaṃ kusalaṃ tassa, ānubhāvena pāṇino;

Sabbe saddhammarājassa, ñatvā dhammaṃ sukhāvahaṃ.

Pāpuṇantu visuddhāya, sukhāya paṭipattiyā;

Asokamanupāyāsaṃ, nibbānasukhamuttamaṃ.

Ciraṃ tiṭṭhatu saddhammo, dhamme hontu sagāravā;

Sabbepi sattā kālena, sammā devo pavassatu.

Yathā rakkhiṃsu porāṇā, surājāno tathevimaṃ;

Rājā rakkhatu dhammena, attanova pajaṃ pajanti.

Paṭṭhānappakaraṇa-aṭṭhakathā niṭṭhitā.

Niṭṭhitā ca pañcapakaraṇaṭṭhakathāti.

Nigamanakathā

Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sakalassapi abhidhammapiṭakassa aṭṭhakathā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā.

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Abhidhammapiṭaka-aṭṭhakathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app