8. Aṭṭhamavaggo

1. Chagatikathāvaṇṇanā

503-504. Idāni chagatikathā nāma hoti. Tattha asurakāyena saddhiṃ chagatiyoti yesaṃ laddhi, seyyathāpi andhakānañceva uttarāpathakānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sakavādī ‘‘pañca kho panimā, sāriputta, gatiyo’’ti (ma. ni. 1.153) lomahaṃsanapariyāye paricchinnānaṃ gatīnaṃ vasena codetuṃ nanu pañca gatiyotiādimāha. Itaro suttavirodhabhayena paṭijānāti. Kasmā pana sakavādī cha gatiyo na sampaṭicchati, nanu ‘‘catūhāpāyehi ca vippamutto’’ti ettha asurakāyopi gahitoti. Saccaṃ gahito, na panesā gati. Kasmā? Visuṃ abhāvato. Asurakāyasmiñhi kālakañcikā asurā petagatiyā saṅgahitā , vepacittiparisā devagatiyā, asurakāyoti visuṃ ekā gati nāma natthi.

Idāni etameva atthaṃ dassetuṃ nanu kālakañcikātiādi āraddhaṃ. Tattha samānavaṇṇāti sadisarūpasaṇṭhānā bībhacchā virūpā duddassikā. Samānabhogāti sadisamethunasamācārā. Samānāhārāti sadisakheḷasiṅghāṇikapubbalohitādiāhārā. Samānāyukāti sadisaāyuparicchedā. Āvāhavivāhanti kaññāgahaṇañceva kaññādānañca. Sukkapakkhe samānavaṇṇāti sadisarūpasaṇṭhānā abhirūpā pāsādikā dassanīyā pabhāsampannā. Samānabhogāti sadisapañcakaāmaguṇabhogā. Samānāhārāti sadisasudhābhojanādiāhārā. Sesaṃ vuttanayameva. Nanu atthi asurakāyoti idaṃ asurakāyasseva sādhakaṃ. Tassa pana visuṃ gatiparicchedābhāvena na gatisādhakanti.

Chagatikathāvaṇṇanā.

2. Antarābhavakathāvaṇṇanā

505. Idāni antarābhavakathā nāma hoti. Tattha yesaṃ ‘‘antarā parinibbāyī’’ti suttapadaṃ ayoniso gahetvā ‘‘antarābhavo nāma atthi, yattha satto dibbacakkhuko viya adibbacakkhuko, iddhimā viya aniddhimā mātāpitisamāgamañceva utusamayañca olokayamāno sattāhaṃ vā atirekasattāhaṃ vā tiṭṭhatī’’ti laddhi, seyyathāpi pubbaseliyānañceva sammitiyānañca; te sandhāya atthīti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā itarassa. Atha naṃ ye ca bhagavatā tayo bhavā vuttā, tesaṃ vasena codetuṃ kāmabhavotiādimāha. Tatrāyaṃ adhippāyo – yadi te antarābhavo nāma koci bhavo atthi, tena kāmabhavādīnaṃyeva aññatarena bhavitabbaṃ pañcavokārabhavādinā viya, tena taṃ pucchāmi – ‘‘kiṃ te ayaṃ antarābhavo nāma kāmabhavo, udāhu rūpabhavo arūpabhavo vā’’ti? Itaro tathā anicchanto sabbaṃ paṭikkhipati. Kāmabhavassa cātiādi yadi antarābhavo nāma atthi, imesaṃ bhavānaṃ antarā dvinnaṃ sīmānaṃ sīmantarikā viya bhaveyyāti codetuṃ āraddhaṃ. Paravādī pana tathā anicchanto sabbapañhe paṭikkhipati kevalaṃ laddhiyā, na sahadhammena. Teneva naṃ sakavādī ‘no vata re’ti paṭisedheti.

506.Pañcamī sā yonītiādīnipi yathāparicchinnayoniādīsu so samodhānaṃ na gacchati, atha tena tato tato atirekena bhavitabbanti codetuṃ vuttāni. Antarābhavūpagaṃ kammanti yadi sopi eko bhavo, yathā kāmabhavūpagādīni kammāni atthīti satthārā vibhajitvā dassitāni, evaṃ tadupagenāpi kammena bhavitabbanti codanatthaṃ vuttaṃ. Yasmā pana parasamaye antarābhavūpagaṃ nāma pāṭiyekkaṃ kammaṃ natthi, yaṃ yaṃ bhavaṃ upapajjissati, tadupageneva kammena antarābhave nibbattatīti tesaṃ laddhi, tasmā ‘naheva’nti paṭikkhittaṃ. Atthi antarābhavūpagā sattāti puṭṭhopi kāmabhavūpagāyeva nāma teti laddhiyā paṭikkhipati. Jāyantītiādīni puṭṭhopi tattha jātijarāmaraṇāni ceva cutipaṭisandhiparamparañca anicchanto paṭikkhipati. Rūpādivasena puṭṭhopi yasmā antarābhavasattassa anidassanaṃ rūpaṃ, vedanādayopi aññesaṃ viya na oḷārikāti tassa laddhi, tasmā paṭikkhipati. Imināva kāraṇena pañcavokārabhavabhāvepi paṭikkhepo veditabbo.

507. Idāni kāmabhavo bhavo gatītiādi bhavasaṃsandanaṃ nāma hoti. Tatrāyaṃ adhippāyo – yadi te antarābhavo nāma koci bhavo bhaveyya, yathā kāmabhavādīsu bhavagatiādibhedo labbhati, tathā tatrāpi labbhetha. Yathā vā tattha na labbhati, tathā imesupi na labbhetha. Samānasmiñhi bhavabhāve etesvevesa vibhāgo atthi, na itarasminti ko ettha visesahetūti. Itaro puna laddhimattavasena taṃ taṃ paṭijānāti ceva paṭikkhipati ca.

508.Sabbesaññeva sattānaṃ atthi antarābhavoti puṭṭho yasmā nirayūpagaasaññasattūpagaarūpūpagānaṃ antarābhavaṃ na icchati, tasmā paṭikkhipati. Teneva kāraṇena paṭilome paṭijānāti. Ānantariyassātiādi yesaṃ so antarābhavaṃ na icchati, te tāva vibhajitvā dassetuṃ vuttaṃ. Taṃ sabbaṃ pāḷianusāreneva veditabbaṃ saddhiṃ suttasādhanenāti.

Antarābhavakathāvaṇṇanā.

3. Kāmaguṇakathāvaṇṇanā

510. Idāni kāmaguṇakathā nāma hoti. Tattha sakasamaye tāva kāmadhātūti vatthukāmāpi vuccanti – kilesakāmāpi kāmabhavopi. Etesu hi vatthukāmā kamanīyaṭṭhena kāmā, sabhāvanissattasuññataṭṭhena dhātūti kāmadhātu. Kilesakāmā kamanīyaṭṭhena ceva kamanaṭṭhena ca kāmā, yathāvuttenevatthena dhātūti kāmadhātu. Kāmabhavo kamanīyaṭṭhena kamanaṭṭhena vatthukāmapavattidesaṭṭhenāti tīhi kāraṇehi kāmo, yathāvuttenevatthena dhātūti kāmadhātu. Parasamaye pana – ‘‘pañcime, bhikkhave, kāmaguṇā’’ti vacanamattaṃ nissāya pañceva kāmaguṇā kāmadhātūti gahitaṃ. Tasmā yesaṃ ayaṃ laddhi, seyyathāpi etarahi pubbaseliyānaṃ; te sandhāya kāmadhātunānattaṃ bodhetuṃ pañcevāti pucchā sakavādissa, laddhivasena paṭiññā itarassa. Nanu atthītiādi kilesakāmadassanatthaṃ vuttaṃ. Tattha tappaṭisaṃyuttoti kāmaguṇapaṭisaṃyutto, kāmaguṇārammaṇoti attho. No ca vata re vattabbe pañcevāti imesu tappaṭisaṃyuttachandādīsu sati pañceva kāmaguṇā kāmadhātūti na vattabbaṃ. Etepi hi chandādayo kamanīyaṭṭhena kāmā ca dhātu cātipi kāmadhātu. Kamanaṭṭhena kāmasaṅkhātā dhātūtipi kāmadhātūti attho.

Manussānaṃ cakkhuntiādi vatthukāmadassanatthaṃ vuttaṃ. Tattha paravādī channampi āyatanānaṃ vatthukāmabhāvena nakāmadhātubhāvaṃ paṭikkhipitvā puna manoti puṭṭho mahaggatalokuttaraṃ sandhāya nakāmadhātubhāvaṃ paṭijānāti. Yasmā pana sabbopi tebhūmakamano kāmadhātuyeva, tasmā naṃ sakavādī suttena niggaṇhāti.

511.Kāmaguṇābhavotiādi bhavassa kāmadhātubhāvadassanatthaṃ vuttaṃ. Yasmā pana kāmaguṇamatte bhavoti vohāro natthi, tasmā paravādī nahevāti paṭikkhipati. Kāmaguṇūpagaṃ kammantiādi sabbaṃ kāmaguṇamattassa nakāmadhātubhāvadassanatthaṃ vuttaṃ. Kāmadhātusaṅkhātakāmabhavūpagameva hi kammaṃ atthi, kāmabhavūpagā eva ca sattā honti. Tattha jāyanti jiyanti miyanti cavanti upapajjanti, na kāmaguṇesūti iminā upāyena sabbattha attho veditabboti.

Kāmaguṇakathāvaṇṇanā.

4. Kāmakathāvaṇṇanā

513-514. Idāni kāmakathā nāma hoti. Tattha yesaṃ ‘‘pañcime, bhikkhave, kāmaguṇā’’ti vacanamattaṃ nissāya rūpāyatanādīni pañcevāyatanāni kāmāti laddhi, seyyathāpi pubbaseliyānaṃ; tesaṃ kilesakāmasseva nippariyāyena kāmabhāvaṃ dassetuṃ pañcevāti pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Kāmakathāvaṇṇanā.

5. Rūpadhātukathāvaṇṇanā

515-516. Idāni rūpadhātukathā nāma hoti. Tattha ‘‘rūpino dhammā rūpadhātu nāmā’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya rūpinoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sakavādī yasmā rūpadhātu nāma rūpabhavo, na rūpamattameva, tasmā tenatthena codetuṃ rūpadhātūtiādimāha. Taṃ sabbaṃ kāmaguṇakathāyaṃ vuttanayeneva veditabbaṃ. Sāva kāmadhātūti puṭṭho bhūmiparicchedena virodhaṃ passamāno paṭikkhipati. Puna daḷhaṃ katvā puṭṭho attano laddhivasena paṭijānāti. Evaṃ sante pana dvīhi bhavehi samannāgatatā āpajjati, tena taṃ sakavādī kāmabhavena cāti ādimāha. Itaro ekassa dvīhi samannāgatābhāvato paṭikkhipatīti.

Rūpadhātukathāvaṇṇanā.

6. Arūpadhātukathāvaṇṇanā

517-518. Arūpadhātukathāyapi imināvupāyena attho veditabbo. Arūpadhammesu pana vedanākkhandhameva gahetvā vedanā bhavotiādinā nayenettha desanā katā. Tattha kiṃ te arūpino dhammāti saṅkhaṃ gatā vedanādīsu aññatarā hotīti evamattho daṭṭhabbo. Sesaṃ heṭṭhā vuttanayeneva veditabbanti.

Arūpadhātukathāvaṇṇanā.

7. Rūpadhātuyā āyatanakathāvaṇṇanā

519. Idāni rūpadhātuyā āyatanakathā nāma hoti. Tattha yesaṃ ‘‘rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo’’ti (dī. ni. 1.87) suttaṃ nissāya brahmakāyikānaṃ ghānādinimittānipi āyatanānevāti kappetvā saḷāyataniko tesaṃ attabhāvoti laddhi, seyyathāpi andhakānañceva sammitiyānañca; te sandhāya saḷāyatanikoti pucchā sakavādissa, laddhivasena paṭiññā itarassa. Atha naṃ yaṃ tattha āyatanaṃ natthi, tassa vasena codetuṃ atthi tattha ghānāyatanantiādi āraddhaṃ. Tato paravādī yaṃ tattha ajjhattikānaṃ tiṇṇaṃ āyatanānaṃ ghānādikaṃ saṇṭhānanimittaṃ tadeva āyatananti laddhiyā paṭijānāti. Bāhirānaṃ gandhāyatanādīnaṃ vasena puṭṭho ghānappasādādayo tattha na icchati, tasmā tesaṃ gocaraṃ paṭisedhento paṭikkhipati. Paṭilomapañhasaṃsandanapañhesupi imināvupāyena attho veditabbo.

521. Atthi tattha ghānāyatanaṃ atthi gandhāyatanaṃ tena ghānena taṃ gandhaṃ ghāyatīti tasmiṃyeva parasamaye ekacce ācariye sandhāya vuttaṃ. Te kira tattha cha ajjhattikāni āyatanāni paripuṇṇāni icchanti, āyatanena ca nāma sakiccakena bhavitabbanti tehi ghānādīhi te gandhādayo ghāyanti sāyanti phusantītipi icchanti. Taṃ laddhiṃ sandhāya paravādī āmantāti paṭijānāti.

522.Atthitattha mūlagandhotiādīni pana puṭṭho atthibhāvaṃ sādhetuṃ asakkonto paṭikkhipati. Nanu atthi tatthaghānanimittantiādi saṇṭhānamattasseva sādhakaṃ, na āyatanassa, tasmā udāhaṭampi anudāhaṭasadisamevāti.

Rūpadhātuyā āyatanakathāvaṇṇanā.

8. Arūpe rūpakathāvaṇṇanā

524-526. Idāni arūpe rūpakathā nāma hoti. Tattha yesaṃ ‘‘viññāṇapaccayā nāmarūpa’’nti vacanato āruppabhavepi oḷārikarūpā nissaṭaṃ sukhumarūpaṃ atthīti laddhi, seyyathāpi andhakānaṃ; te sandhāya atthi rūpanti pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Arūpe rūpakathāvaṇṇanā.

9. Rūpaṃ kammantikathāvaṇṇanā

527-537. Idāni rūpaṃ kammantikathā nāma hoti. Tattha yesaṃ kāyavacīviññattisaṅkhātaṃ rūpameva kāyakammaṃ vacīkammaṃ nāma, tañca kusalasamuṭṭhānaṃ kusalaṃ, akusalasamuṭṭhānaṃ akusalanti laddhi, seyyathāpi mahisāsakānañceva sammitiyānañca; te sandhāya kusalena cittena samuṭṭhitanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sace taṃ kusalaṃ, yvāyaṃ sārammaṇādibhedo kusalassa labbhati, atthi te so tassāti codetuṃ sārammaṇantiādi āraddhaṃ. Tattha patthanā paṇidhīti cetanāyevetaṃ vevacanaṃ. Kusalacetanāyeva hi pakappayamānā patthanāti. Pakappanavasena ṭhitattā paṇidhīti ca vuccati. Parato pana kusalena cittena samuṭṭhitā vedanā saññā cetanā saddhātiādīsu vedanādīnaññeva cettha patthanā paṇidhīti labbhati, na cetanāya. Kasmā? Dvinnaṃ cetanānaṃ ekato abhāvā, sotapatitattā pana evaṃ tanti gatāti veditabbā. Rūpāyatanantiādi purimavāre ‘‘sabbantaṃ kusala’’nti saṃkhittassa pabhedadassanatthaṃ vuttaṃ . Sesā saṃsandananayā, vacīkammakathā ‘‘akusalena cittena samuṭṭhita’’ntiādividhānañca sabbaṃ pāḷianusāreneva veditabbaṃ. Asucīti panettha sukkaṃ adhippetaṃ. Suttasādhanaṃ uttānatthameva.

Rūpaṃ kammantikathāvaṇṇanā.

10. Jīvitindriyakathāvaṇṇanā

540. Idāni jīvitindriyakathā nāma hoti. Tattha yesaṃ jīvitindriyaṃ nāma cittavippayutto arūpadhammo, tasmā rūpajīvitindriyaṃ natthīti laddhi, seyyathāpi pubbaseliyānañceva sammitiyānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Natthi rūpīnaṃ dhammānaṃ āyūti pañhe upādinnarūpānampi tiṇakaṭṭhādīnampi santānavasena pavattimeva āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanāti icchati, tasmā paṭikkhipati. Atthīti pañhepi iminā kāraṇena paṭijānāti. Atthi arūpajīvitindriyanti pañhe arūpadhammānaṃ cittavippayuttaṃ jīvitindriyasantānaṃ nāma atthīti icchati, tasmā paṭijānāti.

541.Rūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti pañhe sattasantāne rūpino vā hontu arūpino vā, sabbesaṃ cittavippayuttaṃ arūpajīvitindriyameva icchati, tasmā paṭijānāti.

542. Nirodhasamāpannapañhesupi cittavippayuttaṃ arūpajīvitameva sandhāya paṭikkhipati ca paṭijānāti ca. Sakavādī pana taṃ asampaṭicchanto yaṃ arūpapavatte asati atthi, rūpena tena bhavitabbanti codetuṃ hañcītiādimāha. Saṅkhārakkhandhapañhe phassādisaṅkhārakkhandhaṃ sandhāya paṭikkhipati, kāyakammādisaṅkhārakkhandhaṃ sandhāya paṭijānāti. Kāyaviññatti vacīviññatti sammāvācā sammākammanto jīvitindriyanti evamādayopi dhammā saṅkhārakkhandhapariyāpannātissa laddhi. Sakavādī pana taṃ asampaṭicchanto yadi niruddhepi arūpapavatte saṅkhārakkhandho atthi, catunnampi khandhānaṃ atthitā hotūti codetuṃ atthi vedanākkhandhoti ādimāha. Itaro antosamāpattiṃ sandhāya paṭikkhipati, samāpajjantassa ca vuṭṭhahantassa ca pubbāparabhāgaṃ sandhāya paṭijānāti.

543. Asaññasattavārepi eseva nayo. Tassa hi laddhiyā asaññasattānaṃ paṭisandhikāle cittaṃ uppajjitvā nirujjhati, tena saha cittavippayuttaarūpajīvitindriyaṃ uppajjitvā yāvatāyukaṃ pavattati. Tasmā tesaṃ jīvitindriyaṃ natthīti puṭṭho paṭikkhipati, atthīti puṭṭho paṭijānāti. Vedanākkhandhādayopi tesaṃ pavattivasena paṭikkhipati, cutipaṭisandhivasena paṭijānāti. Sakavādī pana taṃ anicchanto ‘‘sace tattha ekakkhaṇepi vedanādayo atthi, pañcavokārabhavattaṃ pāpuṇātī’’ti codetuṃ pañcavokārabhavoti āha. Itaro suttavirodhabhayā paṭikkhipati.

544-545.Ekadesaṃ bhijjatīti pañhe sampayuttaṃ bhijjati, vippayuttaṃ tiṭṭhatīti tassa laddhi, tasmā paṭijānāti. Dve jīvitindriyānīti pucchā paravādissa, paṭiññā sakavādissa. Rūpārūpavasena hi dve jīvitindriyāni, tehiyeva satto jīvati, tesaṃ bhaṅgena maratīti vuccati. Cutikkhaṇasmiñhi dvepi jīvitāni saheva bhijjanti.

Jīvitindriyakathāvaṇṇanā.

11. Kammahetukathāvaṇṇanā

546. Idāni kammahetukathā nāma hoti. Tattha yena arahatā purimabhave arahā abbhācikkhitapubbo, so tassa kammassa hetu arahattā parihāyatīti yesaṃ laddhi, seyyathāpi pubbaseliyānañceva sammitiyānañca; te sandhāya kammahetūti pucchā sakavādissa, paṭiññā itarassa. Sesaṃ parihānikathāyaṃ vuttanayameva .

Handa hi arahantānaṃ abbhācikkhatīti idaṃ yassa kammassa hetu parihāyati, taṃ sampaṭicchāpetuṃ vadati. Atha naṃ sakavādī taṃ pakkhaṃ paṭijānāpetvā ‘‘yadi evaṃ yehi arahanto na abbhācikkhitapubbā, te sabbe arahattaṃ pāpuṇeyyu’’nti codetuṃ ye kecītiādimāha. Itaro tassa kammassa arahattaṃ sampāpuṇane niyāmaṃ apassanto paṭikkhipati.

Kammahetukathāvaṇṇanā.

Aṭṭhamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app