2. Dutiyavaggo

1. Parūpahāravaṇṇanā

307. Idāni parūpahārakathā nāma hoti. Tattha ye arahattaṃ paṭijānantānaṃ appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ sukkavissaṭṭhiṃ disvā ‘‘mārakāyikā devatā arahato asuciṃ upasaṃharantī’’ti maññanti; seyyathāpi etarahi pubbaseliyā ca aparaseliyā ca; te sandhāya atthi arahatoti pucchā sakavādissa, paṭiññā itarassa. Idāni yasmā sukkavissaṭṭhi nāma rāgasamuṭṭhānā hoti, tasmā atthi arahato rāgoti anuyogo āraddho. So sabbopi uttānatthoyeva.

Mārakāyikā devatā attanotiādipañhe yasmā tāsaṃ devatānaṃ sukkavissaṭṭhi nāma natthi, aññesampi sukkaṃ gahetvā na upasaṃharanti, arahato pana sukkameva natthi, tasmā na hevanti paṭikkhipati.

Neva attanotipañhe pana nimminitvā upasaṃharantīti laddhiyā paṭijānāti. Lomakūpehītipañhe sappitelānaṃ viya lomakūpehi upasaṃharaṇābhāvaṃ disvā paṭikkhipati.

308.Handahīti vacasāyatthe nipāto. ‘‘Arahā nu kho ahaṃ, no’’ti evaṃ vimatiṃ gāhayissāmāti evaṃ vacasāyaṃ katvā upasaṃharantīti attho. Atthi arahato vimatīti puṭṭho aṭṭhavatthukaṃ vicikicchaṃ sandhāya paṭikkhipati, dutiyaṃ puṭṭho itthipurisānaṃ nāmagottādīsu sanniṭṭhānābhāvaṃ sandhāya paṭijānāti.

309.Atthi tassa āsayoti tassa sukkassa uccārapassāvānaṃ viya patiṭṭhānokāso atthīti pucchati.

312.Sadhammakusalassāti attano arahattadhammamatteyeva kusalassa. Paññāvimuttaṃ sandhāyevaṃ vadati. Paradhammakusalassāti sadhammato parasmiṃ aṭṭhasamāpattidhammepi kusalassa. Ubhatobhāgavimuttaṃ sandhāyevaṃ vadati. Sesamettha pāḷianusāreneva veditabbanti.

Parūpahārakathāvaṇṇanā.

2-3-4. Aññāṇādikathāvaṇṇanā

314. Idāni aññāṇaṃ, kaṅkhā, paravitaraṇāti tisso kathā nāma honti. Tattha yesaṃ ‘‘arahato itthipurisādīnaṃ nāmagottādīsu ñāṇappavattiyā abhāvena atthi aññāṇaṃ, tattheva sanniṭṭhānābhāvena atthi kaṅkhā. Yasmā ca nesaṃ tāni vatthūni pare vitaranti pakāsenti ācikkhanti, tasmā nesaṃ atthi paravitaraṇā’’ti imā laddhiyo, seyyathāpi etarahi pubbaseliyādīnaṃ; tesaṃ tā laddhiyo bhindituṃ tīsupi kathāsu pucchā sakavādissa, paṭiññā ca paṭikkhepo ca itarassa. Tattha sabbesupi pañhesu ceva vissajjanesu ca pāḷiṃ anugantvāva attho veditabboti.

Aññāṇādikathāvaṇṇanā.

5. Vacībhedakathāvaṇṇanā

326. Idāni vacībhedakathā nāma hoti. Tattha yesaṃ ‘‘sotāpattimaggakkhaṇe paṭhamaṃ jhānaṃ samāpannassa dukkhanti vācā bhijjatī’’ti laddhi, seyyathāpi etarahi pubbaseliyādīnaṃ; te sandhāya samāpannassa atthi vacībhedoti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā paravādissa. Puna sabbatthāti tayo bhave sandhāya puṭṭho arūpaṃ sandhāya paṭikkhipati. Sabbadāti kālavasena puṭṭho paṭhamamaggakkhaṇe paṭhamajjhānikasamāpattito aññaṃ sabbaṃ samāpattikālaṃ sandhāya paṭikkhipati. Sabbesaṃ samāpannānanti puṭṭho lokiyasamāpattiyo samāpanne sandhāya paṭikkhipati. Sabbasamāpattīsūti puṭṭho dutiyajjhānādikaṃ lokuttaraṃ sabbañca lokiyasamāpattiṃ sandhāya paṭikkhipati.

Kāyabhedoti abhikkamādivasena pavattakāyaviññatti. Idaṃ ‘‘yāni cittāni vacīviññattiṃ samuṭṭhāpenti, tāneva kāyaviññattiṃ. Evaṃ sante kasmā kāyabhedopi na hotī’’ti codanatthaṃ pucchati. Itaro laddhivasena paṭikkhipati ceva paṭijānāti ca. Idāni yadi so maggakkhaṇe ‘‘dukkha’’nti vācaṃ bhāsati, ‘‘samudayo’’tiādikampi bhāseyya. Yadi vā taṃ na bhāsati, itarampi na bhāseyyāti codanatthaṃ dukkhanti jānantotiādayo pañhā vuttā. Itaro pana attano laddhivaseneva paṭijānāti ceva paṭikkhipati ca. Lokuttaraṃ paṭhamajjhānaṃ samāpanno dukkhadukkhanti vipassatīti hissa laddhi.

328.Ñāṇanti lokuttaraṃ catusaccañāṇaṃ. Sotanti sotaviññāṇaṃ adhippetaṃ, yena taṃ saddaṃ suṇāti. Dvinnaṃ phassānanti sotasamphassamanosamphassānaṃ.

329.No vata re vattabbeti yadi avisesena yaṃkiñci samāpannassa natthi vacībhedo, na avisesena vattabbaṃ ‘‘samāpannassa atthi vacībhedo’’ti. Sesamettha uttānatthameva saddhiṃ suttasādhanāya. Yaṃ panetena ‘‘sikhissa ānanda, bhagavato’’ti pariyosāne suttaṃ ābhataṃ, tattha yena samāpatticittena so vacībhedo samuṭṭhito, kāyabhedopi tena samuṭṭhātiyeva, na ca taṃ lokuttaraṃ paṭhamajjhānacittaṃ, tasmā asādhakanti.

Vacībhedakathāvaṇṇanā.

6. Dukkhāhārakathāvaṇṇanā

334. Idāni dukkhāhārakathā nāma hoti. Tattha ‘‘dukkhaṃ dukkhanti vācaṃ bhāsanto dukkhe ñāṇaṃ āharati, taṃ dukkhāhāro nāma vuccati . Tañca panetaṃ maggaṅgaṃ maggapariyāpanna’’nti yesaṃ laddhi, seyyathāpi etarahi pubbaseliyānaṃ; te sandhāya dukkhāhāroti pucchā sakavādissa, paṭiññā paravādissa. Ye kecīti paṭhamapañhe avipassake sandhāya paṭikkhipati, dutiyapañhe vipassake sandhāya paṭijānāti, taṃ panassa laddhimattameva. Tasmā ‘‘sabbe te’’ti vādassa bhindanatthaṃ bālaputhujjanātiādimāha. Taṃ uttānatthamevāti.

Dukkhāhārakathāvaṇṇanā.

7. Cittaṭṭhitikathāvaṇṇanā

335. Idāni cittaṭṭhitikathā nāma hoti. Tattha yesaṃ samāpatticittañceva bhavaṅgacittañca anuppabandhena pavattamānaṃ disvā ‘‘ekameva cittaṃ ciraṃ tiṭṭhatī’’ti laddhi seyyathāpi etarahi heṭṭhā vuttappabhedānaṃ andhakānaṃ, taṃladdhivisodhanatthaṃ ekaṃ, cittaṃ divasaṃ tiṭṭhatīti pucchā sakavādissa, paṭiññā paravādissa. Upaḍḍhadivaso uppādakkhaṇoti ettha ṭhitikkhaṇaṃ anāmasitvā ‘‘aniccā vata saṅkhārā, uppādavayadhammino’’ti (saṃ. ni. 1.186; 2.143) desanānayena uppādavayavaseneva pucchā katā.

Te dhammā cittena lahuparivattāti puṭṭho cittato lahutaraparivattino dhamme apassanto paṭikkhipati. Dutiyaṃ puṭṭho yassa cittassa dīghaṭṭhitiṃ icchati, taṃ sandhāya paṭijānāti. Yāvatāyukaṃ tiṭṭhatīti pañhe ‘‘cullāsītisahassāni, kappā tiṭṭhanti ye marū’’tiādivacanavasena (mahāni. 10) āruppato aññatra paṭikkhipati, āruppe paṭijānāti. Muhuttaṃ muhuttaṃ uppajjatīti pañhe paravādissa ‘‘uppādavayadhammino’’tiādisuttavirodhabhayena paṭijānāti. Ṭhitiṃ panassa laddhivasena icchati. Sesamettha uttānatthamevāti.

Cittaṭṭhitikathāvaṇṇanā.

8. Kukkuḷakathāvaṇṇanā

338. Idāni kukkuḷakathā nāma hoti. Tattha yesaṃ ‘‘sabbaṃ, bhikkhave, ādittaṃ (saṃ. ni. 4.28; mahāva. 54) sabbe saṅkhārā dukkhā’’tiādīni (dha. pa. 278) suttāni ayoniso gahetvā ‘‘nippariyāyeneva sabbe saṅkhārā kukkuḷā vītaccitaṅgārasammissā chārikanirayasadisā’’ti laddhi, seyyathāpi etarahi gokulikānaṃ; tesaṃ nānappakārasukhasandassanena taṃ laddhiṃ vivecetuṃ pucchā sakavādissa, paṭiññā paravādissa. Tattha anodhiṃ katvāti odhiṃ mariyādaṃ koṭṭhāsaṃ akaritvā, avisesena sabbeyevāti attho. Sesaṃ sabbaṃ pāḷinayeneva veditabbaṃ saddhiṃ suttasādhanāyāti.

Kukkuḷakathāvaṇṇanā.

9. Anupubbābhisamayakathāvaṇṇanā

339. Idāni anupubbābhisamayakathā nāma hoti. Tattha yesaṃ –

‘‘Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano’’ti. (dha. pa. 239) –

Ādīni suttāni ayoniso gahetvā ‘‘sotāpattiphalasacchikiriyāya paṭipanno ekacce kilese dukkhadassanena pajahati, ekacce samudayanirodhamaggadassanena, tathā sesāpīti evaṃ soḷasahi koṭṭhāsehi anupubbena kilesappahānaṃ katvā arahattapaṭilābho hotī’’ti evarūpā nānābhisamayaladdhi uppannā, seyyathāpi etarahi andhakasabbatthikasammitiyabhadrayānikānaṃ; tesaṃ laddhivivecanatthaṃ anupubbābhisamayoti pucchā sakavādissa, paṭiññā itarassa. Anupubbena sotāpattimagganti puṭṭho pana ekassa maggassa bahubhāvāpattibhayena paṭikkhipati. Dutiyaṃ puṭṭho dukkhadassanādivasena paṭijānāti. Tāni vā cattāripi ñāṇāni eko sotāpattimaggoyevāti paṭijānāti, phalaṃ pana ekameva icchati, tasmā paṭikkhipati. Sakadāgāmimaggādīsupi eseva nayo.

344.Magge diṭṭhe phale ṭhitoti pañhe yasmā dukkhadassanādīhi dassanaṃ apariniṭṭhitaṃ, maggadassanena pariniṭṭhitaṃ nāma hoti, tadā so phale ṭhitoti saṅkhaṃ gacchati, tasmā paṭijānāti.

345.Dukkhediṭṭhe cattāri saccānīti pucchā paravādissa, ekābhisamayavasena paṭiññā sakavādissa. Puna dukkhasaccaṃ cattāri saccānīti anuyoge catunnampi nānāsabhāvattā paṭikkhepo tasseva.

Rūpakkhandhe aniccato diṭṭheti pucchā sakavādissa, samuddato ekabindussa rase paṭividdhe sesaudakassa paṭivedho viya ekadhamme aniccādito paṭividdhe sabbepi paṭividdhā hontīti laddhiyā paṭiññā paravādissa.

Catūhi ñāṇehīti dukkhe ñāṇādīhi. Aṭṭhahi ñāṇehīti sāvakānaṃ sādhāraṇehi saccañāṇehi ceva paṭisambhidāñāṇehi ca. Dvādasahi ñāṇehīti dvādasaṅgapaṭiccasamuppādañāṇehi. Catucattārīsāya ñāṇehīti ‘‘jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇa’’nti evaṃ nidānavagge vuttañāṇehi. Sattasattatiyā ñāṇehīti ‘‘jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’’nti (saṃ. ni. 2.20) evaṃ tattheva vuttañāṇehi. Sesamettha pāḷinayeneva veditabbaṃ saddhiṃ suttasādhanenāti.

Anupubbābhisamayakathāvaṇṇanā.

10. Vohārakathāvaṇṇanā

347. Idāni vohārakathā nāma hoti. Tattha buddho bhagavā lokuttarena vohārena voharatīti yesaṃ laddhi, seyyathāpi etarahi andhakānaṃ; te sandhāya pucchā sakavādissa, laddhivasena paṭiññā paravādissa. Lokuttare sotetiādīni tassa ayuttavādībhāvadīpanatthaṃ vuttāni. Ayañhettha adhippāyo – ‘‘saddāyatanameva te lokuttaraṃ, udāhu sotādīnipī’’ti.

Hañci buddhassa bhagavato vohāro lokiye sote paṭihaññatīti ettha yadi so lokuttare paṭihaññeyya. Lokuttaro siyāti evamattho na gahetabbo. Lokiye paṭihaññamānassa pana lokuttaratā nāma natthīti ayametthādhippāyo. Lokiyena viññāṇenāti etthāpi lokiyenevāti attho. Itarathā anekantatā siyā. Lokuttarañhi lokiyenapi ñāṇena ñāyatī. Evaṃ sabbaṃ yathānurūpato veditabbaṃ. Sabbe te maggaṃ bhāventīti pañhesu ye maggaṃ nappaṭilabhanti, te sandhāya paṭikkhipati. Ye paṭilabhanti, te sandhāya paṭijānāti.

351.Sovaṇṇamayāyāti suvaṇṇamayāya. Idaṃ paravādissa udāharaṇaṃ.

Eḷaṇḍiyāyāti eḷaṇḍamayāya. Idaṃ sakavādissa udāharaṇaṃ. Lokiyaṃ voharantassa lokiyoti ayampi ekā laddhi. Sā etarahi ekaccānaṃ andhakānaṃ laddhi. Sesamettha uttānatthamevāti.

Vohārakathāvaṇṇanā.

11. Nirodhakathāvaṇṇanā

353. Idāni nirodhakathā nāma hoti. Tattha yesaṃ appaṭisaṅkhānirodhañca paṭisaṅkhānirodhañca dvepi ekato katvā nirodhasaccanti laddhi, seyyathāpi etarahi mahisāsakānañceva andhakānañca; te sandhāya dve nirodhāti pucchā sakavādissa, paṭiññā paravādissa . Dve dukkhanirodhāti pañhesu yasmā dve dukkhasaccāni na icchati, tasmā paṭikkhipati. Yasmā dvīhākārehi dukkhaṃ nirujjhatīti icchati, tasmā paṭijānāti. Dve nirodhasaccānītipañhesu dvinnaṃ dukkhasaccānaṃ nirodhavasenaanicchanto paṭikkhipati. Dvīhākārehi dukkhassa nirujjhanato paṭijānāti. Dve tāṇānītiādīsupi eseva nayo.

Atthi dvinnaṃ nibbānānantiādīsu pucchāsu uccanīcatādīni apassanto paṭikkhipati.

Appaṭisaṅkhāniruddheti ye paṭisaṅkhāya lokuttarena ñāṇena aniruddhā suddhapakatikattā vā uddesaparipucchādīnaṃ vā vasena na samudācaraṇato niruddhāti vuccanti, te saṅkhāre. Paṭisaṅkhā nirodhentīti. Lokuttarañāṇena nirodhenti anuppattibhāvaṃ gamenti. Nanu appaṭisaṅkhāniruddhā saṅkhārāti pucchā paravādissa . Tattha bhaggānaṃ puna abhañjanato appaṭisaṅkhāniruddhānaṃ vā ariyamagge uppanne tathā nirujjhanatova sakavādī accantabhaggataṃ paṭijānāti. Sesamettha uttānatthamevāti.

Nirodhakathāvaṇṇanā.

Dutiyo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app