9. Navamavaggo

1. Ānisaṃsadassāvīkathāvaṇṇanā

547. Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre ādīnavato nibbānañca ānisaṃsato passantassa saṃyojanappahānaṃ hotīti nicchayo. Yesaṃ pana tesu dvīsupi ekaṃsikavādaṃ gahetvā ‘‘ānisaṃsadassāvinova saṃyojanappahānaṃ hotī’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Athassa ‘‘ekaṃsikavādo tayā gahito, ādīnavopi daṭṭhabboyevā’’ti vibhāgadassanatthaṃ sakavādī saṅkhāretiādimāha.

Saṅkhāreca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti pañhasmiṃ ayamadhippāyo – ānisaṃsadassāvissa saṃyojanānaṃ pahānaṃ hotīti tesaṃ laddhi. Nanu saṅkhāre aniccato manasikaroto saṃyojanā pahīyantīti ca puṭṭho āmantāti paṭijānāti. Tena te saṅkhāre ca aniccato manasikaroti, nibbāne ca ānisaṃsadassāvī hotīti idaṃ āpajjati, kiṃ sampaṭicchasi etanti. Tato paravādī ekacittakkhaṇaṃ sandhāya paṭikkhipati, dutiyaṃ puṭṭho nānācittavasena paṭijānāti. Sakavādī panassa adhippāyaṃ madditvā aniccamanasikārassa ānisaṃsadassāvitāya ca ekato paṭiññātattā dvinnaṃ phassānaṃ dvinnaṃ cittānaṃ samodhānaṃ hotīti pucchati. Itaro dvinnaṃ samodhānaṃ apassanto paṭikkhipati. Dukkhatotiādipañhesupi eseva nayo. Kiṃ panettha sanniṭṭhānaṃ, kiṃ aniccādito manasikaroto saṃyojanā pahīyanti, udāhu nibbāne ānisaṃsadassāvissa, udāhu dvepi ekato karontassāti. Yadi tāva aniccādito manasikaroto pahānaṃ bhaveyya, vipassanācitteneva bhaveyya. Atha ānisaṃsadassāvino, anussavavasena nibbāne ānisaṃsaṃ passantassa vipassanācitteneva bhaveyya, atha dvepi ekato karontassa bhaveyya, dvinnaṃ phassādīnaṃ samodhānaṃ bhaveyya. Yasmā pana ariyamaggakkhaṇe aniccādimanasikārassa kiccaṃ nipphattiṃ gacchati puna niccatotiādigahaṇassa anuppattidhammabhāvato, nibbāne ca paccakkhatova ānisaṃsadassanaṃ ijjhati, tasmā kiccanipphattivasena aniccādito manasikaroto ārammaṇaṃ katvā pavattivasena ca nibbāne ānisaṃsadassāvissa saṃyojanānaṃ pahānaṃ hotīti veditabbaṃ.

548.Nibbāne sukhānupassīti suttaṃ nibbāne sukhānupassanādibhāvameva sādheti, na ānisaṃsadassāvitāmattena saṃyojanānaṃ pahānaṃ. Tasmā ābhatampi anābhatasadisamevāti.

Ānisaṃsadassāvīkathāvaṇṇanā.

2. Amatārammaṇakathāvaṇṇanā

549. Idāni amatārammaṇakathā nāma hoti. Tattha yesaṃ ‘‘nibbānaṃ maññatī’’tiādīnaṃ ayoniso atthaṃ gahetvā amatārammaṇaṃ saṃyojanaṃ hotīti laddhi, seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sace amatārammaṇaṃ saṃyojanaṃ, amatassa saṃyojaniyādibhāvo āpajjatīti codetuṃ amataṃ saṃyojaniyantiādimāha. Itaro suttavirodhabhayena sabbaṃ paṭikkhipati. Iminā upāyena sabbavāresu attho veditabbo. Nibbānaṃ nibbānatoti āhaṭasuttaṃ pana diṭṭhadhammanibbānaṃ sandhāya bhāsitaṃ, tasmā asādhakanti.

Amatārammaṇakathāvaṇṇanā.

3. Rūpaṃ sārammaṇantikathāvaṇṇanā

552-553. Idāni rūpaṃ sārammaṇantikathā nāma hoti. Tattha rūpaṃ sappaccayaṭṭhena sārammaṇaṃ nāma hoti, na aññaṃ ārammaṇaṃ karotīti ārammaṇapaccayavasena. Yesaṃ pana avisesena rūpaṃ sārammaṇanti laddhi, seyyathāpi uttarāpathakānaṃ; te sandhāya ārammaṇatthassa vibhāgadassanatthaṃ pucchā sakavādissa, paṭiññā itarassa. Sesamettha pāḷianusāreneva veditabbaṃ. Na vattabbanti pañhe olubbhārammaṇaṃ sandhāya paṭiññā sakavādissa. Dutiyapañhepi paccayārammaṇaṃ sandhāya paṭiññā tasseva. Iti sappaccayaṭṭhenevettha sārammaṇatā siddhāti.

Rūpaṃ sārammaṇantikathāvaṇṇanā.

4. Anusayā anārammaṇakathāvaṇṇanā

554-556. Idāni anusayā anārammaṇātikathā nāma hoti. Tattha yesaṃ anusayā nāma cittavippayuttā ahetukā abyākatā, teneva ca anārammaṇāti laddhi, seyyathāpi andhakānañceva ekaccānañca uttarāpathakānaṃ; te sandhāya anusayāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ anārammaṇena nāma evaṃvidhena bhavitabbanti codetuṃ rūpantiādimāha. Kāmarāgotiādi kāmarāgānusayato anaññattā dassitaṃ. Saṅkhārakkhandho anārammaṇoti pañhe cittasampayuttasaṅkhārakkhandhaṃ sandhāya paṭikkhipati. Anusayaṃ jīvitindriyaṃ kāyakammādirūpañca saṅkhārakkhandhapariyāpannaṃ, taṃ sandhāya paṭijānāti. Imināvupāyena sabbavāresu attho veditabbo. Sānusayoti pañhe pana appahīnānusayattā sānusayatā anuññātā. Na anusayānaṃ pavattisabbhāvā. Yo hi appahīno, na so atīto, nānāgato, na paccuppanno ca. Maggavajjhakileso panesa appahīnattāva atthīti vuccati. Evarūpassa ca idaṃ nāma ārammaṇanti na vattabbaṃ. Tasmā taṃ paṭikkhittaṃ. Taṃ panetaṃ na kevalaṃ anusayassa, rāgādīnampi tādisameva, tasmā anusayānaṃ anārammaṇatāsādhakaṃ na hotīti.

Anusayā anārammaṇātikathāvaṇṇanā.

5. Ñāṇaṃ anārammaṇantikathāvaṇṇanā

557-558. Idāni ñāṇaṃ anārammaṇantikathā nāma hoti. Tattha yasmā arahā cakkhuviññāṇasamaṅgī ñāṇīti vuccati, tassa ñāṇassa tasmiṃ khaṇe ārammaṇaṃ natthi, tasmā ñāṇaṃ anārammaṇanti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha anusayakathāyaṃ vuttanayeneva veditabbanti.

Ñāṇaṃ anārammaṇantikathāvaṇṇanā.

6. Atītānāgatārammaṇakathāvaṇṇanā

559-561. Idāni atītānāgatārammaṇakathā nāma hoti. Tattha yasmā atītānāgatārammaṇaṃ nāma natthi, tasmā tadārammaṇena cittena ārammaṇassa natthitāya anārammaṇena bhavitabbanti atītaṃ anārammaṇanti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ, te sandhāya atītārammaṇanti pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Atītānāgatārammaṇakathāvaṇṇanā.

7. Vitakkānupatitakathāvaṇṇanā

562. Idāni vitakkānupatitakathā nāma hoti. Tattha vitakkānupatitā nāma duvidhā – ārammaṇato ca sampayogato ca. Tattha asukacittaṃ nāma vitakkassārammaṇaṃ na hotīti niyamābhāvato siyā sabbaṃ cittaṃ vitakkānupatitaṃ, vitakkavippayuttacittasabbhāvato pana na sabbaṃ cittaṃ vitakkānupatitaṃ. Iti imaṃ vibhāgaṃ akatvā aviseseneva sabbaṃ cittaṃ vitakkānupatitanti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha pāḷivaseneva niyyātīti.

Vitakkānupatitakathāvaṇṇanā.

8. Vitakkavipphārasaddakathāvaṇṇanā

563. Idāni vitakkavipphārasaddakathā nāma hoti. Tattha yasmā ‘‘vitakkavicārā vacīsaṅkhārā’’ti vuttā, tasmā sabbaso vitakkayato vicārayato antamaso manodhātupavattikālepi vitakkavipphāro saddoyevāti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃ; te sandhāya sabbasoti pucchā sakavādissa paṭiññā itarassa. Atha naṃ yadi vitakkavipphāramattaṃ saddo, phassādivipphāropi saddo bhaveyyāti codetuṃ sabbaso phusayatotiādimāha. Itaro tādisaṃ suttalesaṃ apassanto paṭikkhipati. Vitakkavipphāro saddo sotaviññeyyoti vitakkassa vipphāramattameva saddoti katvā pucchati, na vitakkavipphārasamuṭṭhitaṃ suttapamattānaṃ saddaṃ, itaro paṭikkhipati. Nanu vitakkavipphārasaddo na sotaviññeyyoti idaṃ tasseva laddhiyā dasseti. So hi vitakkavipphāramattameva saddaṃ vadati, so na sotaviññeyyoti. Itaro pana ‘‘vitakkavipphārasaddaṃ sutvā ādisatī’’ ti (dī. ni. 3.148) vacanato sotaviññeyyovāti vadati.

Vitakkavipphārasaddakathāvaṇṇanā.

9. Nayathācittassa vācātikathāvaṇṇanā

564. Idāni nayathācittassa vācātikathā nāma hoti. Tattha yasmā koci aññaṃ bhaṇissāmīti aññaṃ bhaṇati, tasmā nayathācittassa vācā cittānurūpā cittānugatikā na hoti, vināpi cittena pavattatīti yesaṃ laddhi; seyyathāpi pubbaseliyānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi taṃsamuṭṭhāpakaṃ cittaṃ na siyā, phassādayopi tasmiṃ khaṇe na siyu’’nti codetuṃ aphassakassātiādimāha. Na bhaṇitukāmotiādīsu yasmā aññaṃ bhaṇissāmīti aññaṃ bhaṇantopi bhaṇitukāmoyeva nāma hoti, tasmā na hevāti paṭikkhipati.

565.Nanu atthi koci aññaṃ bhaṇissāmītiādīsu cīvaranti bhaṇitukāmo cīranti bhaṇeyya. Tattha aññaṃ bhaṇitukāmatācittaṃ, aññaṃ bhaṇanacittaṃ, iti pubbabhāgena cittena asadisattā ayathācitto nāma hoti, tenassa kevalaṃ anāpatti nāma hoti, na pana cīranti vacanasamuṭṭhāpakacittaṃ natthi, iti acittakā sā vācāti atthaṃ sandhāya iminā udāharaṇena ‘‘nayathācittassa vācā’’ti patiṭṭhāpitāpi appatiṭṭhāpitāva hotīti.

Nayathācittassa vācātikathāvaṇṇanā.

10. Nayathācittassa kāyakammantikathāvaṇṇanā

566-567. Idāni nayathācittassa kāyakammantikathā nāma hoti. Tattha yasmā koci aññatra gacchissāmīti aññatra gacchati, tasmā nayathācittassa kāyakammaṃ cittānurūpaṃ cittānugatikaṃ na hoti, vināpi cittena pavattatīti yesaṃ laddhi, seyyathāpi pubbaseliyānaṃyeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayeneva veditabbanti.

Nayathācittassa kāyakammantikathāvaṇṇanā.

11. Atītānāgatasamannāgatakathāvaṇṇanā

568-570. Idāni atītānāgatehi samannāgatakathā nāma hoti. Tattha samannāgatapaññatti paṭilābhapaññattīti dve paññattiyo veditabbā. Tāsu paccuppannadhammasamaṅgī samannāgatoti vuccati. Aṭṭha samāpattilābhino pana samāpattiyo kiñcāpi na ekakkhaṇe pavattanti, aññā atītā honti, aññā anāgatā, aññā paccuppannā, paṭivijjhitvā aparihīnatāya pana lābhīti vuccati. Tattha yesaṃ imaṃ vibhāgaṃ aggahetvā yasmā jhānalābhīnaṃ atītānāgatāni jhānānipi atthi, tasmā ‘‘te atītenapi anāgatenapi samannāgatā’’ti laddhi, seyyathāpi andhakānaṃ. Te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti. ‘‘Aṭṭhavimokkhajhāyī’’tiādi pana lābhībhāvassa sādhakaṃ, na samannāgatabhāvassāti.

Atītānāgatasamannāgatakathāvaṇṇanā.

Navamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app