22. Bāvīsatimavaggo

1. Parinibbānakathāvaṇṇanā

892. Idāni parinibbānakathā nāma hoti. Tattha ‘‘yasmā arahā sabbaññuvisaye appahīnasaṃyojanova parinibbāyati, tasmā atthi kiñci saṃyojanaṃ appahāya parinibbāna’’nti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayamevāti.

Parinibbānakathāvaṇṇanā.

2. Kusalacittakathāvaṇṇanā

894-895. Idāni kusalacittakathā nāma hoti. Tattha yasmā arahā sativepullappatto parinibbāyantopi sato sampajānova parinibbāti, tasmā kusalacitto parinibbāyatīti yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā kusalacitto nāma puññābhisaṅkhārābhisaṅkharaṇādivasena hoti, tasmā tenatthena codetuṃ arahā puññābhisaṅkhārantiādimāha. Sesamettha yathāpāḷimeva niyyāti. Sato sampajānoti idaṃ javanakkhaṇe kiriyasatisampajaññānaṃ vasena asammohamaraṇadīpanatthaṃ vuttaṃ, na kusalacittadīpanatthaṃ. Tasmā asādhakanti.

Kusalacittakathāvaṇṇanā.

3. Āneñjakathāvaṇṇanā

896. Idāni āneñjakathā nāma hoti. Tattha bhagavā catutthajjhāne ṭhito parinibbāyīti sallakkhetvā ‘‘arahā āneñje ṭhito parinibbāyatī’’ti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Pakaticitteti bhavaṅgacitte. Sabbe hi saññino sattā bhavaṅgacitte ṭhatvā bhavaṅgapariyosānena cuticittena kālaṃ karonti. Iti naṃ iminā atthena codetuṃ evamāha. Tattha kiñcāpi catuvokārabhave arahato pakaticittampi āneñjaṃ hoti, ayaṃ pana pañho pañcavokārabhavavasena uddhaṭo. Tasmā no ca vata re vattabbeti āha. Sesamettha uttānatthamevāti.

Āneñjakathāvaṇṇanā.

4. Dhammābhisamayakathāvaṇṇanā

897. Idāni dhammābhisamayakathā nāma hoti. Tattha atītabhave sotāpannaṃ mātukucchiyaṃ vasitvā nikkhantaṃ disvā ‘‘atthi gabbhaseyyāya dhammābhisamayo’’ti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi tattha dhammābhisamayo atthi, dhammābhisamayassa kāraṇehi dhammadesanādīhi bhavitabba’’nti codetuṃ atthi gabbhaseyyāya dhammadesanātiādimāha. Suttassātiādi bhavaṅgavāraṃ sandhāya vuttaṃ. Gabbhaseyyāya hi yebhuyyena bhavaṅgameva pavattati. Teneva satto kiriyamayappavattābhāvā sutto, bhāvanānuyogassa abhāvā pamatto, kammaṭṭhānapariggāhakānaṃ satisampajaññānaṃ abhāvā muṭṭhassati asampajāno nāma hoti, tathārūpassa kuto dhammābhisamayoti?

Dhammābhisamayakathāvaṇṇanā.

5-7. Tissopikathāvaṇṇanā

898-900. Idāni tissopikathā nāma honti. Tattha acirajātānaṃ pana sotāpannānaṃ arahattappattiṃ suppavāsāya ca upāsikāya sattavassikaṃ gabbhaṃ disvā ‘‘atthi gabbhaseyyāya arahattappattī’’ti ca supine ākāsagamanādīni disvā ‘‘atthi dhammābhisamayo’’ti ca ‘‘atthi tattha arahattappattī’’ti ca idhāpi yesaṃ laddhiyo, seyyathāpi tesaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha purimakathā sadisamevāti.

Tissopikathāvaṇṇanā.

8. Abyākatakathāvaṇṇanā

901-902. Idāni abyākatakathā nāma hoti. Tattha ‘‘atthesā, bhikkhave, cetanā, sā ca kho abbohārikā’’ti (pārā. 235) vacanato ‘‘sabbaṃ supinagatassa cittaṃ abyākata’’nti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaññeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathā pāḷimeva niyyāti. Supinagatassa cittaṃ abbohārikanti idaṃ āpattiṃ sandhāya vuttaṃ. Supinagatassa hi pāṇātipātādivasena kiñcāpi akusalacittaṃ pavattati, vatthuvikopanaṃ pana natthīti na sakkā tattha āpattiṃ paññapetuṃ. Iminā kāraṇena taṃ abbohārikaṃ, na abyākatattāti.

Abyākatakathāvaṇṇanā.

9. Āsevanapaccayakathāvaṇṇanā

903-905. Idāni āsevanapaccayakathā nāma hoti. Tattha yasmā sabbe dhammā khaṇikā , na koci muhuttampi ṭhatvā āsevanapaccayaṃ āsevati nāma. Tasmā natthi kiñci āsevanapaccayatā. Āsevanapaccayatāya uppannaṃ pana na kiñci atthīti yesaṃ laddhi, seyyathāpi tesaññeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ suttavaseneva paññāpetuṃ nanu vuttaṃ bhagavatā pāṇātipātotiādi ābhataṃ. Taṃ sabbaṃ uttānatthamevāti.

Āsevanapaccayakathāvaṇṇanā.

10. Khaṇikakathāvaṇṇanā

906-907. Idāni khaṇikakathā nāma hoti. Tattha yasmā sabbasaṅkhatadhammā aniccā, tasmā ekacittakkhaṇikāyeva. Samānāya hi aniccatāya eko lahuṃ bhijjati, eko cirenāti ko ettha niyāmoti yesaṃ laddhi, seyyathāpi pubbaseliyāparaseliyānaṃ; te sandhāya ekacittakkhaṇikāti pucchā sakavādissa, paṭiññā itarassa. Citte mahāpathavītiādīsu tesaṃ tathā saṇṭhānaṃ apassanto paṭikkhipati. Cakkhāyatanantiādi ‘‘yadi sabbe ekacittakkhaṇikā bhaveyyuṃ, cakkhāyatanādīni cakkhuviññāṇādīhi saddhiṃyeva uppajjitvā nirujjheyyu’’nti codanatthaṃ vuttaṃ. Itaro pana antomātukucchigatassa viññāṇuppattiṃ sandhāya paṭikkhipati , pavattaṃ sandhāya laddhivasena paṭijānāti. Sesamettha uttānatthamevāti. Tena hi ekacittakkhaṇikāti yasmā niccā na honti, tasmā ekacittakkhaṇikāti attano ruciyā kāraṇaṃ vadati. Taṃ avuttasadisamevāti.

Khaṇikakathāvaṇṇanā.

Bāvīsatimo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app