9. Hevatthikathāvaṇṇanā

304. Idāni hevatthikathā nāma hoti. Tattha yesaṃ ‘‘sabbepi atītādibhedā dhammā rūpādivasena atthi, atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthi; tasmā sabbamevidaṃ evaṃ atthi evaṃ natthī’’ti laddhi, seyyathāpi etarahi vuttappabhedānaṃ andhakānaṃ; te sandhāya atītaṃ atthīti pucchā sakavādissa. Hevatthi heva natthīti vissajjanaṃ paravādissa. Tattha hevāti evaṃ . Atha naṃ sakavādī ‘‘yadi atītova evaṃ atthi, evaṃ natthīti laddhi, evaṃ sante soyeva atthi, soyeva natthi nāmā’’ti pucchanto sevatthi, seva natthīti āha. Itaro teneva sabhāvena atthitaṃ, teneva natthitaṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho sakabhāveneva atthitaṃ, parabhāveneva natthitaṃ sandhāya paṭijānāti. Tato paraṃ atthaṭṭho natthaṭṭhoti atthisabhāvo natthisabhāvo nāma hotīti pucchati. Imināvupāyena sabbavāresu attho veditabbo. Pariyosāne pana ‘‘tena hi atītaṃ hevatthi, heva natthī’’ti ca ‘‘tena hi rūpaṃ hevatthi, heva natthī’’ti cātiādīni vatvā kiñcāpi paravādinā laddhi patiṭṭhāpitā, ayoniso patiṭṭhāpitattā panesā appatiṭṭhāpitāyevāti.

Hevatthikathāvaṇṇanā.

Mahāvaggo niṭṭhito.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app