4. Upādinnattikavaṇṇanā

51. Upādinnupādāniyattikassa pañhāvāre vatthu upādāniyānaṃ khandhānaṃ purejātapaccayena paccayoti pavattiṃ sandhāya vuttaṃ. Paṭisandhiyaṃ pana taṃ purejātaṃ na hoti.

72.Upādinnupādāniyo kabaḷīkāro āhāro upādinnupādāniyassa kāyassa āhārapaccayena paccayoti ettha upādinnupādāniyo kabaḷīkārāhāro nāma kammasamuṭṭhānānaṃ rūpānaṃ abbhantaragatā ojā. Upādinnupādāniyassa kāyassāti tasseva kammasamuṭṭhānarūpakāyassa āhārapaccayena paccayo. Rūpajīvitindriyaṃ viya kaṭattārūpānaṃ anupālanaupatthambhanavasena paccayo, na janakavasena. Yaṃ pana maṇḍūkādayo gilitvā ṭhitānaṃ ahiādīnaṃ kāyassa jīvamānakamaṇḍūkādisarīre ojā āhārapaccayena paccayoti vadanti, taṃ na gahetabbaṃ. Na hi jīvamānakasarīre ojā aññassa sarīrassa āhārapaccayataṃ sādheti. Anupādinnupādāniyassa kāyassāti ettha pana janakavasenāpi labbhati. Upādinnupādāniyassa ca anupādinnupādāniyassa cāti ettha ekassa upatthambhakavasena, ekassa janakavasena, ubhinnampi vā upatthambhakavaseneva vutto. Dve pana āhārā ekato paccayā hontā upatthambhakāva honti, na janakā. Sesamettha pāḷimeva sādhukaṃ oloketvā veditabbaṃ.

Upādinnattikavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app