2. Dukapaṭṭhānavaṇṇanā

Dukapaṭṭhānepi sabbadukesu pañhāvissajjanāni ceva gaṇanā ca pāḷiyaṃ āgatanayeneva veditabbā. Apicettha sahetukahetusampayuttadukānaṃ vissajjanaṃ hetudukavissajjanasadisaṃ; tathā hetūcevasahetukahetūcevahetusampayuttadukānaṃ, tathā sappaccayasaṅkhatadukānaṃ. Idaṃ dukaṃ yathā sappaccayadukaṃ, evaṃ kātabbanti idaṃ yasmā sappaccayo viya appaccayena saṅkhatopi, asaṅkhatena saddhiṃ yojanaṃ na labbhati, tasmā vuttaṃ. Sārammaṇacittasampayuttasaṃsaṭṭhadukāpi sadisavissajjanāyeva; tathā āsavaoghayogagocchakā. Ete hi tayo aññamaññaṃ sadisavissajjanāyeva. Apica lokiyasāsavasaṃyojaniyaganthaniyanīvaraṇiyaparāmaṭṭhasaṅkilesikadukā āsavavippayuttasāsavasaṃyojanavippayuttasaṃyojaniyaganthavippayuttaganthaniyanīvaraṇavippayuttanīvaraṇiyaparāmāsavippayuttaparāmaṭṭhakilesavippayuttasaṅkilesikapariyāpannasauttaradukāta imepi dukā samānā.

Kilesadukaṃ saṃyojanadukasadisaṃ. Saṅkiliṭṭhakilesasampayuttanīvaraṇasampayuttadassanenapahātabbasaraṇadukāpi samānā. Tathākilesā ceva saṅkiliṭṭhanīvaraṇā ceva nīvaraṇasampayuttakilesā ceva kilesasampayuttadukā. Iminā nayena sabbesaṃ atthato sadisānaṃ dukānaṃ vissajjanāni sadisāneva hontīti veditabbāni. Sabbasmimpi pana paṭṭhāne kenaciviññeyyadukaṃ na labbhati. Āsavā ceva āsavasampayuttā ca, saṃyojanā ceva saṃyojanasampayuttā ca, ganthā ceva ganthasampayuttā ca, nīvaraṇā ceva nīvaraṇasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti evarūpesu dukesu vipākapaccayo ceva nānākkhaṇikakammapaccayo ca na labbhati. Nahetusahetukanahetuahetukesu hetupaccayo natthi. Hetū ceva hetusampayuttā ca, āsavā ceva āsavasampayuttā ca, ganthā ceva ganthasampayuttā cāti imesu dukesu nahetunajhānanamaggā na labbhanti. Saṃyojanā ceva saṃyojanasampayuttā ca, nīvaraṇā ceva nīvaraṇasampayuttā ca, kilesā ceva kilesasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti imesu pana vicikicchuddhaccasahagatassa mohassa vasena nahetupaccayo labbhati; najhānanamaggapaccayā na labbhantīti evaṃ sabbadukesu labbhamānālabbhamānaṃ upaparikkhitvā pāḷivaseneva vāragaṇanā veditabbāti.

Dukapaṭṭhānavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app