10. Dasamavaggo

1. Nirodhakathāvaṇṇanā

571-572. Idāni nirodhakathā nāma hoti. Tattha yesaṃ ‘‘upapattesiyanti saṅkhaṃ gatassa bhavaṅgacittassa bhaṅgakkhaṇena saheva kiriyāti saṅkhaṃ gatā kusalā vā akusalā vā cattāro khandhā cittasamuṭṭhānarūpañcāti pañcakkhandhā uppajjanti. Tesu hi anuppannesu bhavaṅge niruddhe santativicchedo bhaveyyā’’ti laddhi, seyyathāpi andhakānaṃ; te sandhāya upapattesiyeti pucchā sakavādissa, paṭiññā itarassa. Tattha upapattesiyeti catūsupi padesu bahuvacanabhummatthe ekavacanabhummaṃ. Upapattesiyesu pañcasu khandhesu aniruddhesūti ayañhettha attho. Dasannanti upapattesiyakhandhānañca kiriyakhandhānañca vasena vuttaṃ. Tattha paṭhamapañhe khandhalakkhaṇavasena kiriyavasena ca pañceva nāma te khandhāti paṭikkhipati. Dutiyapañhe purimapacchimavasena upapattesiyakiriyavasena ca nānattaṃ sandhāya paṭijānāti. Dvinnaṃ pana phassānaṃ cittānañca samodhānaṃ puṭṭho suttalesābhāvena paṭikkhipati.

Kiriyā cattāroti rūpena vinā kusalā akusalā vā cattāro gahitā. Kiriyāñāṇanti paravādinā cakkhuviññāṇasamaṅgikkhaṇe arahato anuññātaṃ anārammaṇañāṇaṃ. Niruddhe maggo uppajjatīti pucchā paravādissa, aniruddhe anuppajjanato paṭiññā sakavādissa. Mato maggaṃ bhāvetīti chalena pucchā paravādissa. Yasmā pana paṭisandhito yāva cuticittā satto jīvatiyeva nāma, tasmā sakavādī na hevanti paṭikkhipati.

Nirodhakathāvaṇṇanā.

2. Rūpaṃmaggotikathāvaṇṇanā

573-575. Idāni rūpaṃ maggotikathā nāma hoti. Tattha yesaṃ ‘‘sammāvācākammantājīvā rūpa’’nti laddhi, seyyathāpi mahisāsakasammitiyamahāsaṃghikānaṃ; te sandhāya maggasamaṅgissāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi te sammāvācādayo rūpaṃ, na viratiyo, yathā sammādiṭṭhādimaggo sārammaṇādisabhāvo, evaṃ tampi rūpaṃ siyā’’ti codetuṃ sārammaṇotiādimāha. Tattha paṭikkhepo ca paṭiññā ca paravādino laddhianurūpena veditabbā. Sesamettha uttānatthamevāti.

Rūpaṃ maggotikathāvaṇṇanā.

3. Pañcaviññāṇasamaṅgissa maggakathāvaṇṇanā

576. Idāni pañcaviññāṇasamaṅgissa maggakathā nāma hoti. Tattha yesaṃ ‘‘cakkhunā rūpaṃ disvā na nimittaggāhī hotī’’ti suttaṃ nissāya ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti laddhi, seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace tassa maggabhāvanā atthi, pañcaviññāṇagatikena vā maggena, maggagatikehi vā pañcaviññāṇehi bhavitabbaṃ, na ca tāni maggagatikāni anibbānārammaṇattā alokuttarattā ca, na maggo pañcaviññāṇagatiko tesaṃ lakkhaṇena asaṅgahitattā’’ti codetuṃ nanu pañcaviññāṇā uppannavatthukātiādimāha. Tatrāyaṃ adhippāyo – yadi pañcaviññāṇasamaṅgissa maggabhāvanā siyā, yena manoviññāṇena maggo sampayutto, tampi pañcaviññāṇasamaṅgissa siyā. Evaṃ sante yadidaṃ ‘‘pañcaviññāṇā uppannavatthukā’’tiādi lakkhaṇaṃ vuttaṃ, taṃ evaṃ avatvā ‘‘cha viññāṇā’’ti vattabbaṃ siyā. Tathā pana avatvā ‘‘pañcaviññāṇā’’tveva vuttaṃ, tasmā na vatabbaṃ ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti. Yasmā cettha ayameva adhippāyo, tasmā sakavādī taṃ lakkhaṇaṃ paravādiṃ sampaṭicchāpetvā no ca vata re vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanāti āha.

Aparo nayo – pañcaviññāṇā uppannavatthukā, maggo avatthukopi hoti. Te ca uppannārammaṇā, maggo navattabbārammaṇo. Te purejātavatthukāva maggo avatthukopi. Te purejātārammaṇā, maggo apurejātārammaṇo. Te ajjhattikavatthukāva maggo avatthukopi hoti. Te ca rūpādivasena bāhirārammaṇā, maggo nibbānārammaṇo. Te aniruddhaṃ vatthuṃ nissayaṃ katvā pavattanato asambhinnavatthukā, maggo avatthukopi. Te aniruddhāneva rūpādīni ārabbha pavattanato asambhinnārammaṇā, maggo nibbānārammaṇo. Te nānāvatthukā, maggo avatthuko vā ekavatthuko vā. Te nānārammaṇā maggo ekārammaṇo. Te attano attanova rūpādigocare pavattanato na aññamaññassa gocaravisayaṃ paccanubhonti, maggo rūpādīsu ekampi gocaraṃ na karoti. Te kiriyamanodhātuṃ purecārikaṃ katvā uppajjanato na asamannāhārā na amanasikārā uppajjanti, maggo nirāvajjanova. Te sampaṭicchanādīhi vokiṇṇā uppajjanti, maggassa vokāroyeva natthi. Te aññamaññaṃ pubbacarimabhāvena uppajjanti, maggassa tehi saddhiṃ purimapacchimatāva natthi, tesaṃ anuppattikāle tikkhavipassanāsamaye, tesaṃ anuppattidese āruppepi ca uppajjanato. Te sampaṭicchanādīhi antaritattā na aññamaññassa samanantarā uppajjanti, maggassa sampaṭicchanādīhi antaritabhāvova natthi. Tesaṃ aññatra abhinipātā ābhogamattampi kiccaṃ natthi, maggassa kilesasamugghātanaṃ kiccanti. Yasmā cettha ayampi adhippāyo, tasmā sakavādī imehākārehi paravādiṃ maggassa apañcaviññāṇagatikabhāvaṃ sampaṭicchāpetvā no ca vata re vattabbe pañcaviññāṇasamaṅgissa atthi maggabhāvanāti āha.

577.Suññataṃ ārabbhāti ‘‘yathā lokuttaramaggo suññataṃ nibbānaṃ ārabbha, lokiyo suddhasaṅkhārapuñjaṃ ārabbha uppajjati, kiṃ te evaṃ cakkhuviññāṇa’’nti pucchati. Itaro ‘‘cakkhuñca paṭicca rūpe cā’’ti vacanato paṭikkhipati. Dutiyaṃ puṭṭho ‘‘na nimittaggāhī’’ti vacanato yaṃ tattha animittaṃ, tadeva suññatanti sandhāya paṭijānāti. Cakkhuñca paṭiccāti pañhadvayepi eseva nayo.

578-579.Cakkhuviññāṇaṃ atītānāgataṃ ārabbhāti ettha ayamadhippāyo – manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇañca atītānāgatampi ārabbha uppajjati, kiṃ te evaṃ cakkhuviññāṇampīti. Phassaṃ ārabbhātiādīsupi eseva nayo. Cakkhunārūpaṃ disvā na nimittaggāhīti ettha javanakkhaṇe na nimittaggāhitā vuttā, na cakkhuviññāṇakkhaṇe. Tasmā lokiyamaggampi sandhāyetaṃ asādhakanti.

Pañcaviññāṇasamaṅgissa maggakathāvaṇṇanā.

4. Pañcaviññāṇā kusalāpītikathāvaṇṇanā

580-583. Idāni pañcaviññāṇā kusalāpītikathā nāma hoti. Sā heṭṭhā vuttanayeneva atthato veditabbāti.

Pañcaviññāṇā kusalāpītikathāvaṇṇanā.

5. Pañcaviññāṇā sābhogātikathāvaṇṇanā

584-586. Idāni pañcaviññāṇā sābhogātikathā nāma hoti. Tattha ābhogo nāma kusalākusalavasena hoti satthārā ca ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hoti, na nimittaggāhī hotī’’tiādi vuttaṃ, taṃ ayoniso gahetvā ‘‘pañcaviññāṇā sābhogā’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha purimakathāsadisamevāti.

Pañcaviññāṇā sābhogātikathāvaṇṇanā.

6. Dvīhi sīlehītikathāvaṇṇanā

587-589. Idāni dvīhi sīlehītikathā nāma hoti. Tattha ‘‘sīle patiṭṭhāya naro sapañño’’tiādivacanato (saṃ. ni. 1.23) yasmā lokiyena sīlena sīlavā lokuttaraṃ maggaṃ bhāveti, tasmā ‘‘purimena ca lokiyena maggakkhaṇe lokuttarena cāti dvīhi sīlehi samannāgato nāma hotī’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃyeva, te sandhāya maggasamaṅgīti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi so ekakkhaṇe lokiyalokuttarehi dvīhi sīlehi samannāgato, dvīhi phassādīhipi tena samannāgatena bhavitabba’’nti codetuṃ dvīhi phassehītiādimāha. Itaro tathārūpaṃ nayaṃ apassanto paṭikkhipati. Lokiyena ca lokuttarena cāti pañhe pubbe samādinnañca maggakkhaṇe uppannasammāvācādīni ca sandhāya paṭijānāti.

Lokiye sīle niruddheti pucchā paravādissa, khaṇabhaṅganirodhaṃ sandhāya paṭiññā sakavādissa. Itaro pana taṃ vītikkamaṃ viya sallakkhento dussīlotiādimāha. Laddhipatiṭṭhāpanaṃ panassa pubbe abhinnasīlataṃyeva dīpeti, na dvīhi samannāgatataṃ. Tasmā appatiṭṭhitāva laddhīti.

Dvīhi sīlehītikathāvaṇṇanā.

7. Sīlaṃ acetasikantikathāvaṇṇanā

590-594. Idāni sīlaṃ acetasikantikathā nāma hoti. Tattha yasmā sīle uppajjitvā niruddhepi samādānahetuko sīlopacayo nāma atthi, yena so sīlavāyeva nāma hoti, tasmā ‘‘sīlaṃ acetasika’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha ‘‘dānaṃ acetasika’’ntikathāyaṃ vuttanayeneva veditabbaṃ. Laddhipatiṭṭhāpanampi ayoniso gahitattā appatiṭṭhāpanamevāti.

Sīlaṃ acetasikantikathāvaṇṇanā.

8. Sīlaṃ na cittānuparivattītikathāvaṇṇanā

595-597. Idāni sīlaṃ na cittānuparivattītikathā nāma hoti. Tattha na cittānuparivattīti bhāsantarameva nānaṃ, sesaṃ purimakathāsadisamevāti.

Sīlaṃ na cittānuparivattītikathāvaṇṇanā.

9. Samādānahetukathāvaṇṇanā

598-600. Idāni samādānahetukathā nāma hoti. Tattha ‘‘ārāmaropā’’ti gāthāya atthaṃ ayoniso gahetvā ‘‘sadā puññaṃ pavaḍḍhatī’’ti vacanato ‘‘samādānahetukaṃ sīlaṃ vaḍḍhatī’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaññeva, te sandhāya pucchā sakavādissa, cittavippayuttaṃ sīlopacayaṃ sandhāya paṭiññā paravādissa. Sesaṃ purimakathāsadisamevāti.

Samādānahetukathāvaṇṇanā.

10. Viññatti sīlantikathāvaṇṇanā

601-602. Idāni viññatti sīlantikathā nāma hoti. Tattha kāyaviññatti kāyakammaṃ, vacīviññatti vacīkammanti gahitattā ‘‘viññatti sīla’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānañceva sammitiyānañca; te sandhāya viññattīti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā sīlaṃ nāma virati, na rūpadhammo, tasmā tenatthena codetuṃ pāṇātipātā veramaṇītiādimāha. Abhivādanaṃ sīlantiādi yathārūpaṃ viññattiṃ so ‘‘sīla’’nti maññati taṃ uddharitvā dassetuṃ vuttaṃ. Yasmā pana sā virati na hoti, tasmā puna pāṇātipātātiādimāha. Laddhi panassa chalena patiṭṭhitattā appatiṭṭhitāyevāti.

Viññatti sīlantikathāvaṇṇanā.

11. Aviññatti dussīlyantikathāvaṇṇanā

603-604. Idāni aviññatti dussīlyantikathā nāma hoti. Tattha cittavippayuttaṃ apuññūpacayañceva āṇattiyā ca pāṇātipātādīsu aṅgapāripūriṃ sandhāya ‘‘aviññatti dussīlya’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace sā dussīlyaṃ, pāṇātipātādīsu aññatarā siyā’’ti codetuṃ pāṇātipātotiādimāha. Pāpakammaṃ samādiyitvāti ‘‘asukaṃ nāma ghātessāmi, asukaṃ bhaṇḍaṃ avaharissāmī’’ti evaṃ pāpasamādānaṃ katvā. Ubho vaḍḍhantīti puṭṭho dānakkhaṇe pāpassa anuppattiṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho cittavippayuttaṃ pāpūpacayaṃ sandhāya paṭijānāti. Sesamettha paribhogamayakathāyaṃ vuttanayeneva veditabbaṃ. Laddhipatiṭṭhāpanampissa pāpasamādinnapubbabhāgameva sādheti; na aviññattiyā dussīlabhāvanti.

Aviññatti dussīlyantikathāvaṇṇanā.

Dasamo vaggo.

Dutiyapaṇṇāsako samatto.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app