2. Vedanāttikavaṇṇanā

1. Vedanāttike tisso vedanā rūpaṃ nibbānanti ime dhammā na labbhanti, tasmā ekaṃ khandhaṃ paṭicca dve khandhātiādi vuttaṃ. Paṭisandhikkhaṇe sukhāya vedanāyāti sahetukapaṭisandhivasena vuttaṃ. Dukkhavedanā paṭisandhiyaṃ na labbhatīti dutiyavāre paṭisandhiggahaṇaṃ na kataṃ. Tatiyavāre paṭisandhikkhaṇeti sahetukapaṭisandhivasena vuttaṃ. Sesamettha ito paresu ca paccayesu yathāpāḷimeva niyyāti. Sabbattha tayo tayo vārā vuttā. Tena vuttaṃ hetuyā tīṇi…pe… avigate tīṇīti.

6. Paccayasaṃsandane pana sahetukāya vipākadukkhavedanāya abhāvato hetumūlakanaye vipāke dveti vuttaṃ. Adhipatiādīhi saddhiṃ saṃsandanesupi vipāke dveyeva. Kasmā? Vipāke dukkhavedanāya adhipatijhānamaggānaṃ abhāvato. Yehi ca saddhiṃ saṃsandane vipāke dve vārā labbhanti, vipākena saddhiṃ saṃsandane tesupi dveyeva.

10. Paccanīye napurejāte āruppe ca paṭisandhiyañca dukkhavedanāya abhāvato dve vārā āgatā. Navippayuttepi āruppe dukkhābhāvato dveyeva. Sabbaarūpadhammapariggāhakā pana sahajātādayo paccayā imasmiṃ paccanīyavāre parihāyanti. Kasmā? Vedanāsampayuttassa dhammassa vedanāsampayuttaṃ paṭicca sahajātādīhi vinā anuppattito pacchājātapaccayañca vināva uppattito.

17. Paccayasaṃsandane pana napurejāte ekanti āruppe paṭisandhiyañca ahetukādukkhamasukhavedanāsampayuttaṃ sandhāya vuttaṃ. Nakamme dveti ahetukakiriyasampayuttacetanāvasena vuttaṃ. Sukhāya hi adukkhamasukhāya ca vedanāya sampayutte dhamme paṭicca tāhi vedanāhi sampayuttā ahetukakiriyacetanā uppajjanti. Nahetupaccayā navipākepi eseva nayo. Navippayutte ekanti āruppe āvajjanavasena vuttaṃ. Iminā upāyena sabbasaṃsandanesu gaṇanā veditabbā.

25-37. Anulomapaccanīye paccanīye laddhapaccayā eva paccanīyato tiṭṭhanti. Paccanīyānulome sabbā rūpadhammapariggāhakā sahajātādayo anulomatova tiṭṭhanti, na paccanīyato. Ahetukassa pana cittuppādassa adhipati natthīti adhipatipaccayo anulomato na tiṭṭhati. Paṭiccavārādīsu pana pacchājāto anulomato na labbhatiyevāti parihīno. Ye cettha anulomato labbhanti, te paccanīyato labbhamānehi saddhiṃ parivattetvāpi yojitāyeva. Tesu tīṇi dve ekanti tayova vāraparicchedā, te sabbattha yathānurūpaṃ sallakkhetabbā. Yo cāyaṃ paṭiccavāre vutto, sahajātavārādīsupi ayameva vaṇṇanānayo.

38. Pañhāvāre pana sampayuttakānaṃ khandhānanti tena saddhiṃ sampayuttakānaṃ khandhānaṃ tehiyeva vā hetūhi sukhavedanādīhi vā.

39.Vippaṭisārissāti dānādīsu tāva ‘‘kasmā mayā idaṃ kataṃ, duṭṭhu me kataṃ, akataṃ seyyo siyā’’ti evaṃ vippaṭisārissa. Jhānaparihāniyaṃ pana ‘‘parihīnaṃ me jhānaṃ, mahājāniyo vatamhī’’ti evaṃ vippaṭisārissa. Moho uppajjatīti dosasampayuttamoho. Tathā mohaṃ arabbhāti dosasampayuttamohameva.

45.Sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ adukkhamasukhāya vedanāya sampayuttassa bhavaṅgassāti tadārammaṇasaṅkhātaṃ piṭṭhibhavaṅgaṃ mūlabhavaṅgassa. Vuṭṭhānassāti tadārammaṇassa bhavaṅgassa vā. Ubhayampi hetaṃ kusalākusalajavanato vuṭṭhitattā vuṭṭhānanti vuccati. Kiriyaṃ vuṭṭhānassāti etthāpi eseva nayo. Phalaṃ vuṭṭhānassāti phalacittaṃ bhavaṅgassa. Bhavaṅgena hi phalato vuṭṭhito nāma hoti. Parato ‘‘vuṭṭhāna’’nti āgataṭṭhānesupi eseva nayo.

46.Dukkhāya vedanāya sampayuttā khandhāti domanassasampayuttā akusalā khandhā. Adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassāti tadārammaṇasaṅkhātassa āgantukabhavaṅgassa vā upekkhāsampayuttamūlabhavaṅgassa vā. Sace pana somanassasahagataṃ mūlabhavaṅgaṃ hoti, tadārammaṇassa ca uppattikāraṇaṃ na hoti, javanassa ārammaṇato aññasmimpi ārammaṇe adukkhamasukhavedanaṃ akusalavipākaṃ uppajjateva. Tampi hi javanato vuṭṭhitattā vuṭṭhānanti vuccati. Sahajātapaccayādiniddesā uttānatthāyeva. Nahettha kiñci atthi, yaṃ na sakkā siyā heṭṭhā vuttanayena vedetuṃ, tasmā sādhukaṃ upalakkhetabbaṃ.

62. Idāni yasmiṃ yasmiṃ paccaye ye ye vārā laddhā, sabbe te saṅkhipitvā gaṇanāya dassetuṃ hetuyā tīṇītiādi vuttaṃ. Tattha sabbāni tīṇi suddhānaṃ tiṇṇaṃ padānaṃ vasena veditabbāni. Ārammaṇe nava ekamūlakekāvasānāni. Adhipatiyā pañca sahajātādhipativasena amissāni tīṇi, ārammaṇādhipativasena ca ‘‘sukhāya sampayutto sukhāya sampayuttassa, adukkhamasukhāya sampayutto adukkhamasukhāya sampayuttassā’’ti dve, tāni na gaṇetabbāni. Sukhāya pana sampayutto adukkhamasukhāya, adukkhamasukhāya sampayutto sukhāyāti imāni dve gaṇetabbānīti evaṃ pañca. Anantarasamanantaresu sattāti sukhā dvinnaṃ, tathā dukkhā, adukkhamasukhā tiṇṇampīti evaṃ satta. Upanissaye navāti sukhasampayutto sukhasampayuttassa tīhipi upanissayehi, dukkhasampayuttassa pakatūpanissayeneva, upekkhāsampayuttassa tīhipi, dukkhasampayutto dukkhasampayuttassa anantarapakatūpanissayehi, sukhasampayuttassa pakatūpanissayena, adukkhamasukhasampayuttassa dvidhā, adukkhamasukhasampayutto adukkhamasukhasampayuttassa tidhāpi, tathā sukhasampayuttassa, dukkhasampayuttassa anantarapakatūpanissayehīti evaṃ nava. Paccayabhedato panettha pakatūpanissayā nava, anantarūpanissayā satta, ārammaṇūpanissayā cattāroti vīsati upanissayā. Purejātapacchājātā panettha chijjanti. Na hi purejātā pacchājātā vā arūpadhammā arūpadhammānaṃ paccayā honti.

Kammeaṭṭhāti sukhasampayutto sukhasampayuttassa dvidhāpi, dukkhasampayuttassa nānākkhaṇikatova tathā itarassa. Dukkhasampayutto dukkhasampayuttassa dvidhāpi, sukhasampayuttassa natthi, itarassa nānākkhaṇikatova adukkhamasukhasampayutto adukkhamasukhasampayuttassa dvidhāpi, itaresaṃ nānākkhaṇikatoti evaṃ aṭṭha. Paccayabhedato panettha nānākkhaṇikā aṭṭha, sahajātā tīṇīti ekādasa kammapaccayā. Yathā ca purejātapacchājātā, evaṃ vippayuttapaccayopettha chijjati. Arūpadhammā hi arūpadhammānaṃ vippayuttapaccayo na honti. Natthivigatesu satta anantarasadisāva. Evamettha tīṇi pañca satta aṭṭha navāti pañca gaṇanaparicchedā. Tesaṃ vasena paccayasaṃsandane ūnataragaṇanena saddhiṃ saṃsandanesu atirekañca alabbhamānañca apanetvā gaṇanā veditabbā.

63-64. Hetuyā saddhiṃ ārammaṇaṃ na labbhati, tathā anantarādayo. Adhipatiyā dveti dukkhapadaṃ ṭhapetvā sesāni dve. Dukkhasampayutto hi hetu adhipati nāma natthi, tasmā so na labbhatīti apanīto. Sesadvayesupi eseva nayo. Iti hetumūlake dveyeva gaṇanaparicchedā, tesaṃ vasena cha ghaṭanāni vuttāni. Tesu paṭhamaṃ avipākabhūtānaṃ ñāṇavippayuttanirādhipatidhammānaṃ vasena vuttaṃ, dutiyaṃ tesaññeva vipākabhūtānaṃ, tatiyacatutthāni tesaññeva ñāṇasampayuttānaṃ, pañcamaṃ avipākabhūtasādhipatiamohavasena, chaṭṭhaṃ vipākabhūtasādhipatiamohavasena. Paṭhamaṃ vā sabbahetuvasena, dutiyaṃ sabbavipākahetuvasena, tatiyaṃ sabbāmohahetuvasena, catutthaṃ sabbavipākāmohahetuvasena. Pañcamaṃ sabbasādhipatiamohavasena, chaṭṭhaṃ sabbasādhipativipākāmohavasena.

66. Ārammaṇamūlake adhipatiyā cattārīti ārammaṇādhipativasena sukhaṃ sukhassa, adukkhamasukhassa, adukkhamasukhaṃ adukkhamasukhassa, sukhassāti evaṃ cattāri. Upanissayepi ārammaṇūpanissayavasena cattāro vuttā. Ghaṭanāni panettha ekameva. Adhipatimūlakādīsupi heṭṭhā vuttanayeneva yaṃ labbhati yañca na labbhati, taṃ sabbaṃ sādhukaṃ sallakkhetvā saṃsandanaghaṭanagaṇanā veditabbā.

83-87. Paccanīyamhi kusalattike vuttanayeneva anulomato paccaye uddharitvā tattha laddhānaṃ vārānaṃ vasena paccanīyato gaṇanavasena nahetuyā navāti sabbapaccayesu nava vārā dassitā . Te ekamūlakekāvasānānaṃ navannaṃ vissajjanānaṃ vasena ‘‘sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa nahetupaccayena paccayo, sukhāya vedanāya sampayuttena cittena dānaṃ datvā’’tiādinā nayena pāḷiṃ uddharitvā dassetabbā. Paccayasaṃsandane panettha nahetupaccayā…pe… naupanissaye aṭṭhāti nānākkhaṇikakammapaccayavasena veditabbā. Dubbalakammañhi vipākassa na upanissayo hoti. Kevalaṃ pana nānākkhaṇikakammapaccayeneva paccayo hoti. Sesamettha anulomapaccanīyapaccanīyānulomesu ca tesaṃ tesaṃ paccayānaṃ yoge laddhavāravasena sakkā heṭṭhā vuttanayeneva gaṇetuṃ, tasmā na vitthāritanti.

Vedanāttikavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app