3. Brahmacariyakathā

1. Suddhabrahmacariyakathāvaṇṇanā

269. Idāni brahmacariyakathā hoti. Tattha dve brahmacariyavāsā, maggabhāvanā ca pabbajjā ca. Pabbajjā sabbadevesu natthi. Maggabhāvanā ṭhapetvā asaññasatte sesesu appaṭisiddhā. Tattha ye paranimmitavasavattideve upādāya taduparidevesu maggabhāvanampi na icchanti seyyathāpi sammitiyā, te sandhāya natthi devesūti pucchā sakavādissa. ‘‘Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21) idaṃ suttaṃ nissāya dvepi brahmacariyavāsā natthi devesūti uppannaladdhivasena paṭiññā paravādissa. Puna dvinnampi brahmacariyānaṃ antarāyikadhammavaseneva sabbe devā jaḷāti pucchā sakavādissa. Tattha hatthasaṃvācikāti mūgā viya hatthamuddhāya vattāro. Parato atthi devesūti pucchā paravādissa, maggabhāvanaṃ sandhāya paṭiññā sakavādissa. Paṭiññāya adhippāyaṃ asallakkhetvā pabbajjāvasena anuyogo paravādissa.

270.Yattha natthi pabbajjāti pañhe gihīnañceva ekaccānañca devānaṃ maggapaṭilābhaṃ sandhāya paṭikkhepo tasseva. Puna puṭṭho paccantavāsino ceva asaññasatte ca sandhāya paṭiññā tasseva. Yo pabbajatītiādīsu pucchāsupi eseva nayo. Puna ‘‘atthi devesū’’ti pañhepi maggabhāvanaṃ sandhāyeva paṭiññā sakavādissa, ‘‘sabbadevesū’’ti vutte asaññasatte sandhāya paṭikkhepo tasseva.

271.Manussesūti pañhadvaye jambudīpake sandhāya paṭiññā. Paccantavāsino sandhāya paṭikkhepo veditabbo.

Atthi yattha atthīti atthi te devā, atthi vā so padeso, yattha atthīti evaṃ sattapadesavibhāgamukhena vissajjanaṃ sakavādissa. Iminā nayena sabbe ekantarikapañhā veditabbā.

272. Suttānuyoge kuhiṃ phaluppattīti tassa anāgāmino arahattaphaluppatti kuhinti pucchā sakavādissa. Tatthevāti suddhāvāsesūti attho.

Handa hīti kāraṇatthe nipāto. Idaṃ vuttaṃ hoti – yasmā anāgāmipuggalo idha loke bhāvitena maggena tattha suddhāvāsesu phalaṃ sacchikaroti, na tattha aññaṃ maggaṃ bhāveti, tasmā natthi devesu brahmacariyavāsoti.

2. Saṃsandanabrahmacariyavaṇṇanā

273. Idāni yadi aññattha bhāvitena maggena aññattha phalasacchikiriyā hoti, sotāpannādīnampi siyāti etamatthaṃ dassetuṃ puna anāgāmītiādīnaṃ saṃsandanapucchā sakavādissa. Tattha anāgāmissa phalasacchikiriyāya paṭiññā, sesānaṃ phalasacchikiriyāya paṭikkhepo paravādissa. Idha bhāvitamaggo hi anāgāmī idhavihāyaniṭṭho nāma hoti. So idha anāgāmimaggaṃ bhāvetvā ‘‘opapātiko tatthaparinibbāyī’’ti vacanato ‘‘puna maggabhāvanaṃ vinā upapattivaseneva arahattaphalaṃ sacchikarotī’’ti tassa laddhi. Sotāpannasakadāgāmino pana tattha maggaṃ bhāvetvā tatrupapattikā nāma hontīti tesaṃ idhāgamanaññeva natthi. Iti so anāgāmissa phalasacchikiriyaṃ puṭṭho paṭijānāti. Itaresaṃ paṭikkhipati.

Anāgāmī puggalo tattha bhāvitena maggenāti pañhe ‘‘anāgāmino tattha maggabhāvanāva natthī’’ti laddhiyā paṭikkhipati. Maggo ca bhāvīyati, na ca kilesā pahīyantīti pucchā sakavādissa , rūpāvacaramaggaṃ sandhāya paṭiññā itarassa. Rūpāvacaramaggena hi so idhavihāyaniṭṭho nāma jāto.

Anāgāmī puggalo katakaraṇīyoti pañhe ‘‘opapātiko tatthaparinibbāyī’’ti vacanato upapattiyāvassa katakaraṇīyādibhāvaṃ sandhāya paṭijānāti. Arahāti pañhe idhaparinibbāyino arahato vaseneva paṭikkhipati. Puna puṭṭho tatthaparinibbāyino vasena paṭijānāti.

Atthi arahato punabbhavotiādīsupi tatthaparinibbāyī idhaparinibbāyīnaṃ vaseneva attho veditabbo. Appaṭividdhākuppova tatthaparinibbāyatīti puṭṭho idheva bhāvitena maggena tassa akuppapaṭivedhaṃ icchanto paṭikkhipati.

Yathā migoti paṭhamaṃ udāharaṇaṃ paravādissa, dutiyaṃ sakavādissa. Sesaṃ sabbattha uttānatthamevāti.

Brahmacariyakathā niṭṭhitā.

3. Odhisokathāvaṇṇanā

274. Idāni odhisokathā nāma hoti. Tattha ye sotāpannādīnaṃ nānābhisamayavasena dukkhadassanādīhi odhiso odhiso ekadesena ekadesena kilesappahānaṃ icchanti seyyathāpi etarahi sammitiyādayo, tesaṃ taṃ laddhiṃ bhindituṃ odhisoti pucchā sakavādissa, paṭiññā paravādissa. Puna anuyogo sakavādissa, ekadesena sotāpannādibhāvassa abhāvato paṭikkhepo paravādissa. Iminā upāyena sabbavāresu attho veditabboti.

Odhisokathāvaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app