1. Mūlayamakaṃ

Uddesavāravaṇṇanā

1. Mūlayamakaṃ , khandhayamakaṃ, āyatanayamakaṃ, dhātuyamakaṃ, saccayamakaṃ, saṅkhārayamakaṃ, anusayayamakaṃ, cittayamakaṃ, dhammayamakaṃ, indriyayamakanti imesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ dasavidhena vibhattanti hi vuttaṃ. Tattha yesaṃ dasannaṃ yamakānaṃ vasena idaṃ pakaraṇaṃ dasavidhena vibhattaṃ, tesañceva imassa ca pakaraṇassa nāmattho tāva evaṃ veditabbo – kenaṭṭhena yamakanti? Yugaḷaṭṭhena. Yugaḷañhi yamakanti vuccati – ‘yamakapāṭihāriyaṃ, yamakasālā’tiādīsu viya. Iti yugaḷasaṅkhātānaṃ yamakānaṃ vasena desitattā imesu dasasu ekekaṃ yamakaṃ nāma. Imesaṃ pana yamakānaṃ samūhabhāvato sabbampetaṃ pakaraṇaṃ yamakanti veditabbaṃ.

Tattha mūlavasena pucchāvissajjanaṃ katvā desitattā dasannaṃ tāva sabbapaṭhamaṃ mūlayamakanti vuttaṃ. Tassa uddesavāro, niddesavāroti dve vārā honti . Tesu uddiṭṭhānukkamena niddisitabbattā uddesavāro paṭhamo. Tassa ye keci kusalā dhammā, sabbe te kusalamūlā; ye vā pana kusalamūlā, sabbe te dhammā kusalāti idaṃ yamakaṃ ādi . Tassa kusalākusalamūlasaṅkhātānaṃ dvinnaṃ atthānaṃ vasena atthayamakanti vā, tesaññeva atthānaṃ vasena anulomapaṭilomato pavattapāḷidhammavasena dhammayamakanti vā, anulomapaṭilomato pavattapucchāvasena pucchāyamakanti vā tidhā yamakabhāvo veditabbo. Sesesupi eseva nayo.

Idāni imesaṃ yamakānaṃ vasena desite imasmiṃ mūlayamake uddesavārassa tāva nayayamakapucchāatthavārappabhedavasena pāḷivavatthānameva evaṃ veditabbaṃ – kusalattikamātikāya hi ‘kusalā dhammā’ti idaṃ ādipadaṃ nissāya mūlanayo, mūlamūlanayo, mūlakanayo, mūlamūlakanayoti ime cattāro nayā honti. Tesaṃ ekekasmiṃ naye mūlayamakaṃ, ekamūlayamakaṃ, aññamaññamūlayamakanti tīṇi tīṇi yamakāni. Evaṃ catūsu nayesu dvādasa yamakāni, ekekasmiṃ yamake anulomapaṭilomavasena dve dve pucchāti catuvīsati pucchā, ekekāya pucchāya sanniṭṭhānasaṃsayavasena dve dve atthāti aṭṭhacattālīsa atthāti.

Tattha ye keci kusalā dhammāti kusalesu ‘‘kusalā nu kho, na kusalā nu kho’’ti sandehābhāvato imasmiṃ pade sanniṭṭhānattho veditabbo. Sabbe te kusalamūlāti ‘‘sabbe te kusalā dhammā kusalamūlā nu kho, nanu kho’’ti evaṃ vimativasena pucchitattā imasmiṃ pade saṃsayattho veditabbo. So ca kho veneyyānaṃ saṃsayaṭṭhāne saṃsayadīpanatthaṃ vutto, tathāgatassa pana saṃsayo nāma natthi. Ito paresupi pucchāpadesu eseva nayo.

Yathā ca kusalapadaṃ nissāya ime cattāro nayā, ekekasmiṃ naye tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena dvādasa yamakāni, ekekasmiṃ yamake dvinnaṃ dvinnaṃ pucchānaṃ vasena catuvīsati pucchā; ekekāya pucchāya dvinnaṃ dvinnaṃ atthānaṃ vasena aṭṭhacattālīsa atthā ca honti. Akusalapadaṃ nissāyapi tatheva. Abyākatapadaṃ nissāyapi tatheva. Tīṇipi padāni ekato katvā niddiṭṭhaṃ nāmapadaṃ nissāyapi tathevāti kusalattikamātikāya catūsu padesu sabbepi soḷasa nayā, aṭṭhacattālīsa yamakāni , channavuti pucchā, dvenavutisataṃ atthā ca uddesavasena vuttāti veditabbā. Ettāvatā mūlavāro nāma paṭhamaṃ uddiṭṭho hoti.

Tato paraṃ ye keci kusalā dhammā, sabbe te kusalahetūtiādayo tasseva mūlavārassa vevacanavasena nava vārā uddiṭṭhā. Iti mūlavāro, hetuvāro, nidānavāro, sambhavavāro, pabhavavāro, samuṭṭhānavāro, āhāravāro, ārammaṇavāro, paccayavāro, samudayavāroti sabbepi dasa vārā honti. Tattha mūlavāre āgataparicchedeneva sesesupi nayādayo veditabbāti sabbesupi dasasu vāresu saṭṭhisatanayā, asītiadhikāni cattāri yamakasatāni, saṭṭhiadhikāni navapucchāsatāni, vīsādhikāni ekūnavīsati atthasatāni ca uddiṭṭhānīti veditabbāni. Evaṃ tāva uddesavāre nayayamakapucchāatthavārappabhedavasena pāḷivavatthānameva veditabbaṃ.

Mūlaṃ hetu nidānañcāti gāthā dasannampi vārānaṃ uddānagāthā nāma. Tattha mūlādīni sabbānipi kāraṇavevacanāneva. Kāraṇañhi patiṭṭhānaṭṭhena mūlaṃ. Attano phalanipphādanatthaṃ hinoti pavattatīti hetu. ‘Handa, naṃ gaṇhāthā’ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ sambhotīti sambhavo. Pabhavatīti pabhavo. Samuṭṭhāti ettha phalaṃ, etena vā samuṭṭhātīti samuṭṭhānaṃ. Attano phalaṃ āharatīti āhāro. Appaṭikkhipitabbena attano phalena ālambiyatīti ālambaṇaṃ. Etaṃ paṭicca appaṭikkhipitvā phalaṃ eti pavattatīti paccayo. Etasmā phalaṃ samudetīti samudayo. Evametesaṃ padānaṃ vacanattho veditabbo.

Uddesavāravaṇṇanā.

Niddesavāravaṇṇanā

50. Idāni yekeci kusalā dhammātiādinā nayena niddesavāro āraddho. Tattha ye kecīti anavasesavacanaṃ. Kusalā dhammāti kusalattikassa padabhājane vuttalakkhaṇā anavajjasukhavipākā kusalasabhāvā. Sabbe te kusalamūlāti kiṃ te sabbeyeva kusalamūlāti pucchati. Tīṇevakusalamūlānīti na te sabbe kusalamūlāni, alobhādīni pana tīṇi eva kusalamūlānīti attho. Avasesā kusalā dhammā na kusalamūlāti avasesā phassādayo kusalā dhammā kusalamūlāni nāma na honti. Atha vā avasesā phassādayo kusalā dhammāyeva nāma, na kusalamūlānītipi attho. Ye vā pana kusalamūlāti ye vā pana paṭhamapucchāya dutiyapadena kusalamūlāti tayo alobhādayo gahitā. Sabbe te dhammā kusalāti kiṃ te sabbe tayopi dhammā kusalāti pucchati. Āmantāti sabbesampi kusalamūlānaṃ kusalabhāvaṃ sampaṭicchanto āha. Ayaṃ tāva mūlanaye mūlayamakassa attho. Iminā upāyena sabbapucchāsu vissajjananayo veditabbo. Yaṃ pana yattha visesamattaṃ atthi, tadeva vaṇṇayissāma.

51. Ekamūlayamake tāva sabbe te kusalamūlena ekamūlāti gaṇanaṭṭhena ekamūlakaṃ aggahetvā samānaṭṭhena gahetabbā. Ayañhettha attho – sabbe te kusalamūlena samānamūlā. Yaṃ phassassa mūlaṃ, tadeva vedanādīnanti. Atha nesaṃ tathābhāvaṃ sampaṭicchanto āmantāti āha. Kusalasamuṭṭhānanti kusalacittasamuṭṭhānarūpaṃ dassitaṃ. Ekamūlanti alobhādinā kusalamūlena samānamūlaṃ . Yatheva hi phassādīnaṃ alobhādayo hetupaccayattā mūlaṃ, tathā taṃ samuṭṭhānarūpassāpi, kusalalakkhaṇābhāvena pana taṃ na kusalaṃ.

52. Aññamaññayamake ‘yekeci kusalā’ti apucchitvā yekeci kusalamūlena ekamūlāti pucchā katā. Kasmā? Imināpi byañjanena tassevatthassa sambhavato. Kusalamūlānīti idaṃ purimassa visesanaṃ. ‘Mūlāni yāni ekato uppajjantī’ti hi vuttaṃ, tāni pana kusalamūlānipi honti akusalaabyākatamūlānipi, idha kusalamūlānīti visesadassanatthamidaṃ vuttaṃ. Aññamaññamūlāni cāti aññamaññaṃ hetupaccayena paccayā hontīti attho. Tasseva paṭilomapucchāya ‘sabbe te dhammā kusalamūlena ekamūlā’ti avatvā sabbe te dhammā kusalāti vuttaṃ. Kasmā? Atthavisesābhāvato. Kusalamūlena ekamūlāti hi pucchāya katāya ‘mūlāni yāni ekato uppajjantī’ti heṭṭhā vuttanayeneva vissajjanaṃ kātabbaṃ bhaveyya, evañca sati atthavisesābhāvo hoti. Tasmā tathā akatvā evaṃ pucchā katā. Iminā upāyena mūlamūlanayādīsupi aññamaññamūlayamake pucchāviseso veditabbo.

53-55. Mūlamūlanaye sabbe te kusalamūlamūlāti sabbe te kusalamūlasaṅkhātā mūlāti pucchati. Ekamūlamūlāti samānaṭṭhena ekameva mūlamūlaṃ etesanti ekamūlamūlā. Aññamaññamūlamūlāti aññamaññassa mūlaṃ aññamaññamūlaṃ, aññamaññamūlaṃ hetupaccayaṭṭhena mūlaṃ etesanti aññamaññamūlamūlā.

56. Mūlakanaye kusalamūlakāti hetupaccayaṭṭhena kusalaṃ mūlaṃ etesanti kusalamūlakā.

57-61. Mūlamūlakanaye kusalamūlamūlakāti kusalānaṃ mūlaṃ kusalamūlaṃ. Hetupaccayaṭṭheneva kusalamūlaṃ mūlaṃ etesanti kusalamūlamūlakāti. Ayaṃ tāva kusalapadaṃ nissāya nayayamakapucchāsu visesattho.

62-73.Akusalapadādīsupi eseva nayo. Ayaṃ pana viseso, ahetukaṃ akusalanti vicikicchāya ceva uddhaccena ca sampayuttaṃ mohaṃ sandhāya vuttaṃ.

74-85.Ahetukaṃabyākatanti aṭṭhārasa cittuppādā rūpaṃ, nibbānañca. Abyākatamūlena na ekamūlanti idha pana ṭhapetvā sahetukaabyākatasamuṭṭhānaṃ rūpaṃ, sesaṃ labbhati. Sahetukaabyākatasamuṭṭhānaṃ rūpaṃ abyākatamūlena ekamūlaṃ hoti, taṃ abbohārikaṃ katvā ekato labbhamānakavaseneva cetaṃ vissajjanaṃ kataṃ.

86-97.Nāmā dhammāti nāmasaṅkhātā dhammā. Te atthato cattāro arūpino khandhā, nibbānañca. Naveva nāmamūlānīti kusalākusalaabyākatamūlavasena nava mūlāni. Ahetukaṃ nāmaṃ nāmamūlena na ekamūlanti ahetukaṃ sabbampi aṭṭhārasa cittuppādavicikicchuddhaccasampayuttamohanibbānasaṅkhātaṃ nāmaṃ nāmamūlena na ekamūlaṃ . Na hi taṃ tena saddhiṃ uppajjati. Sahetukaṃnāmaṃ nāmamūlenāti padepi sahetukaṃ nāmaṃ nāmamūlenāti attho. Sesaṃ sabbattha uttānatthamevāti.

Mūlavāravaṇṇanā.

98-99. Hetuvārādīsupi imināvupāyena attho veditabbo. Mūlaṃ hetu nidānañcātigāthā yathāniddiṭṭhānaṃ dasannampi vārānaṃ puna uddānavaseneva vuttāti.

Mūlayamakavaṇṇanā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app