2. Parihānikathā

1. Vādayuttiparihānivaṇṇanā

239. Idāni parihānikathā hoti. Parihānidhammo aparihānidhammo, ‘‘dveme, bhikkhave, dhammā sekkhassa, bhikkhuno parihānāya saṃvattanti’’ (a. ni. 2.185), ‘‘pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantī’’ti (a. ni. 5.149) evamādīni hi suttāni nissāya sammitiyā vajjiputtakā sabbatthivādino ekacce ca mahāsaṅghikā arahatopi parihāniṃ icchanti, tasmā te vā hontu aññeyeva vā, yesaṃ ayaṃ laddhi, tesaṃ laddhibhindanatthaṃ parihāyati arahā arahattāti pucchā sakavādissa. Tatra parihāyatīti dve parihāniyo pattaparihāni ca appattaparihāni ca. Tattha ‘‘dutiyampi kho āyasmā godhiko tamhā sāmayikāya cetovimuttiyā parihāyī’’ti (saṃ. ni. 1.159) ayaṃ pattaparihāni nāma. ‘‘Mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyī’’ti (ma. ni. 1.416-418) ayaṃ appattaparihāni. Tāsu idha pattaparihāni adhippetā. Tañhi sandhāya āmantāti paṭiññā paravādissa. Sakasamaye pana imaṃ pattaparihāniṃ nāma lokiyasamāpattiyāva icchanti, na arahattādīhi sāmaññaphalehi. Parasamayepi naṃ sabbasāmaññaphalesu sabbabhavesu sabbakālesu sabbesañca puggalānaṃ na icchanti. Taṃ pana tesaṃ laddhimattamevāti sabbaṃ laddhijālaṃ bhindituṃ puna sabbatthātiādinā nayena desanā vaḍḍhitā.

Tattha yasmā paravādī kamena parihāyitvā sotāpattiphale ṭhitassa arahato parihāniṃ na icchati, upariphalesu ṭhitasseva icchati. Yasmā ca rūpārūpabhavesu ṭhitassa na icchati, kammārāmatādīnaṃ pana parihāniyadhammānaṃ bhāvato kāmabhave ṭhitasseva icchati, tasmā ‘‘sabbatthā’’ti puṭṭho paṭikkhipati. Puna daḷhaṃ katvā puṭṭho kāmabhavaṃ sandhāya paṭijānāti. Sabbasmimpi hi kāmabhave parihānikarā kāmaguṇā atthi, tasmā tattha parihāyatīti tassa laddhi.

Tatiyapucchāya parihānīti parihānikare dhamme pucchati. Tattha yasmā parihāni nāma kammārāmatādidhammā, visesato vā kāmarāgabyāpādā eva, te ca rūpārūpabhave natthi, tasmā ‘‘na heva’’nti paṭikkhepo paravādissa.

Sabbadāti kālapucchā. Tattha paṭhamapañhe yonisomanasikārakāle aparihāyanato paṭikkhipati. Dutiye ayonisomanasikaroto rattibhāge vā divasabhāge vā sabbadā parihāyanato paṭijānāti. Tatiye parihānikaradhammasamāyoge sati muhuttameva parihāni nāma hoti, tato pubbe aparihīnassa pacchā parihīnassa ca parihāni nāma natthīti paṭikkhipati.

Sabbeva arahantoti pañhānaṃ paṭhamasmiṃ tikkhindriye sandhāya paṭikkhipati. Dutiyasmiṃ mudindriye sandhāya paṭijānāti. Tatiyasmimpi tikkhindriyāva adhippetā. Tesañhi sabbesampi parihāni na hotīti tassa laddhi.

Seṭṭhiudāharaṇe paṭhamapucchā paravādissa, dutiyā sakavādissa. Tatrāyaṃ adhippāyo – yaṃ maṃ tumhe pucchatha – ‘‘arahā arahattā parihāyanto catūhi phalehi parihāyatī’’ti, tatra vo paṭipucchāmi – ‘‘catūhi satasahassehi seṭṭhī seṭṭhittaṃ karonto satasahassehi parihīne seṭṭhī seṭṭhittā parihīno hotī’’ti. Tato sakavādinā ekadesena parihāniṃ sandhāya ‘‘āmantā’’ti vutte sabbasāpateyyā parihīno hotīti pucchati. Tathā aparihīnattā sakavādī na hevāti vatvā atha naṃ ‘‘evameva arahāpi parihāyati ca. Na ca catūhi phalehī’’ti uppannaladdhikaṃ dutiyaṃ bhabbapañhaṃ pucchati. Paravādī seṭṭhino abhabbatāya niyamaṃ apassanto paṭijānitvā arahato catūhi phalehi parihānibhabbataṃ puṭṭho ‘‘niyato sambodhiparāyaṇo’’ti (a. ni. 3.87) vacanassa ayoniso atthaṃ gahetvā laddhiyaṃ ṭhito sotāpattiphalato parihāyituṃ abhabbataṃ sandhāya paṭikkhipati. Taṃ panassa laddhimattamevāti.

Ettāvatā vādayutti nāma niṭṭhitā hoti.

2. Ariyapuggalasaṃsandanaparihānivaṇṇanā

240. Idāni ariyapuggalasaṃsandanā āraddhā. Tattha yasmā keci arahatova parihāniṃ icchanti, keci anāgāminopi, keci sakadāgāmissapi. Sotāpannassa pana sabbepi na icchantiyeva. Ye arahattā parihāyitvā anāgāmisakadāgāmibhāve ṭhitā, tesaṃ parihāniṃ icchanti, na itaresaṃ anāgāmisakadāgāmīnaṃ. Sotāpannassa pana tepi sabbathāpi na icchantiyeva, tasmā peyyālamukhena pucchā katā. Tattha tesaṃ laddhivasena paṭiññā ca paṭikkhepo ca veditabbā. ‘‘Parihāyati anāgāmī anāgāmiphalā’’ti hi pañhasmiṃ ye anāgāmino parihāniṃ na icchanti, tesaṃ vasena paṭikkhepo. Ye pakatianāgāmino vā arahattā parihāyitvā ṭhitaanāgāmino vā parihāniṃ icchanti, tesaṃ vasena paṭiññāti idamettha nayamukhaṃ. Tassānusārena sabbapeyyālā atthato veditabbā.

241. Yaṃ panettha ‘‘sotāpattiphalassa anantarā arahattaṃyeva sacchikarotī’’ti vuttaṃ, taṃ parihīnassa puna vāyamato arahattappattiṃ sandhāya vuttaṃ. Itaro sotāpattiphalānantaraṃ arahattassa abhāvā paṭikkhipati.

242. Tato paraṃ ‘‘parihāni nāmesā kilesappahānassa vā mandatāya bhaveyya, maggabhāvanādīnaṃ vā anadhimattatāya, saccānaṃ vā adassanenā’’ti evamādīnaṃ vasena anuyuñjituṃ kassa bahutarā kilesā pahīnātiādi vuttaṃ. Taṃ sabbaṃ uttānādhippāyameva suttānaṃ panattho āgamaṭṭhakathāsu vuttanayeneva veditabbo.

262.Samayavimutto arahā arahattā parihāyatīti ettha mudindriyo samayavimutto, tikkhindriyo asamayavimuttoti tesaṃ laddhi. Sakasamaye pana avasippatto jhānalābhī samayavimutto, vasippatto jhānalābhī ceva sabbe ca ariyapuggalā ariye vimokkhe asamayavimuttāti sanniṭṭhānaṃ. So pana taṃ attano laddhiṃ gahetvā samayavimutto parihāyati, itaro na parihāyatī’’ti āha. Sesamettha uttānatthameva.

Ariyapuggalasaṃsandanaparihānivaṇṇanā.

3. Suttasādhanaparihānivaṇṇanā

265. Idāni suttasādhanā hoti. Tattha uccāvacāti uttamahīnabhedato uccā ca avacā ca. Paṭipādāti paṭipadā. Samaṇena pakāsitāti buddhasamaṇena jotitā. Sukhāpaṭipadā hi khippābhiññā uccā. Dukkhāpaṭipadā dandhābhiññā avacā. Itarā dve ekenaṅgena uccā, ekena avacā. Paṭhamaṃ vuttā eva vā uccā, itaro tissopi avacā. Tāya cetāya uccāvacāya paṭipadāya na pāraṃ diguṇaṃ yanti, ekamaggena dvikkhattuṃ nibbānaṃ na gacchantīti attho. Kasmā? Yena maggena ye kilesā pahīnā, tena tesaṃ puna appahātabbato. Etena parihānidhammābhāvaṃ dīpeti. Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ ekavāraṃyeva phusanārahaṃ na hoti. Kasmā? Ekena maggena sabbakilesānaṃ appahānato. Etena ekamaggeneva arahattābhāvaṃ dīpeti.

Atthi chinnassa chediyanti chinnassa kilesavaṭṭassa puna chinditabbaṃ kiñci atthīti pucchati. Itaro tikkhindriyaṃ sandhāya paṭikkhipitvā puna puṭṭho mudindriyaṃ sandhāya paṭijānāti. Sakavādī suttaṃ āharitvā natthibhāvaṃ dasseti. Tattha oghapāsoti kilesogho ceva kilesapāso ca.

266.Katassa paṭicayoti bhāvitassa maggassa puna bhāvanā. Idhāpi paṭikkhepapaṭijānanāni purimanayeneva veditabbāni.

267.Parihānāya saṃvattantīti paravādinā ābhate sutte pañca dhammā appattaparihānāya ceva lokiyasamāpattiparihānāya ca saṃvattanti. So pana pattassa arahattaphalassa parihānāya sallakkheti. Teneva atthi arahato kammārāmatāti āha. Itaropi asamayavimuttaṃ sandhāya paṭikkhipitvā itaraṃ sandhāya paṭijānāti. Kāmarāgavasena vā pavattamānaṃ taṃ paṭikkhipitvā itarathā pavattamānaṃ paṭijānāti. Rāgādīnaṃ pana atthitaṃ puṭṭho paṭijānituṃ na sakkoti.

268.Kiṃ pariyuṭṭhitoti kena pariyuṭṭhito anubaddho ajjhotthato vā hutvāti attho. Anusayapucchāyapi tikkhindriyamudindriyavaseneva paṭikkhepapaṭijānanāni veditabbāni. Kalyāṇānusayoti vacanamattasāmaññena vā paṭijānāti. Rāgo upacayaṃ gacchatīti bhāvanāya pahīnaṃ sandhāyāha. Parato dosamohesupi eseva nayo. Sakkāyadiṭṭhiādīnaṃ pana dassanena pahīnattā upacayaṃ na icchati. Sesaṃ sabbattha uttānatthamevāti.

Suttasādhanā.

Parihānikathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app