8. Cittayamakaṃ

Uddesavāravaṇṇanā

1-62. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena ekadesameva saṅgaṇhitvā anusayayamakānantaraṃ desitassa cittayamakassa atthavaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva veditabbaṃ. Imasmiñhi cittayamake mātikāṭhapanaṃ, ṭhapitamātikāya vissajjananti dve vārā honti. Tattha mātikāṭhapane puggalavāro, dhammavāro, puggaladhammavāroti āditova tayo suddhikamahāvārā honti.

Tattha ‘‘yassa cittaṃ uppajjati, na nirujjhatī’’ti evaṃ puggalavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggalavāro nāma. ‘‘Yaṃ cittaṃ uppajjati, na nirujjhatī’’ti evaṃ dhammavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento gato dhammavāro nāma. ‘‘Yassa yaṃ cittaṃ uppajjati, na nirujjhatī’’ti evaṃ ubhayavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggaladhammavāro nāma. Tato ‘‘yassa sarāgaṃ citta’’nti soḷasannaṃ padānaṃ vasena apare sarāgādipadavisesitā soḷasa puggalavārā, soḷasa dhammavārā, soḷasa puggaladhammavārāti aṭṭhacattālīsaṃ missakavārā honti. Te sarāgādipadamattaṃ dassetvā saṅkhittā. Tato ‘‘yassa kusalaṃ citta’’ntiādinā nayena chasaṭṭhidvisatasaṅkhānaṃ abhidhammamātikāpadānaṃ vasena apare kusalādipadavisesitā chasaṭṭhidvisatapuggalavārā, chasaṭṭhidvisatadhammavārā chasaṭṭhidvisatapuggaladhammavārāti aṭṭhanavutisattasatā missakavārā honti. Tepi kusalādipadamattaṃ dassetvā saṅkhittāyeva. Yānipettha sanidassanādīni padāni cittena saddhiṃ na yujjanti, tāni moghapucchāvasena ṭhapitāni.

Tesu pana tīsu vāresu sabbapaṭhame suddhikapuggalamahāvāre uppādanirodhakālasambhedavāro, uppāduppannavāro, nirodhuppannavāro, uppādavāro, nirodhavāro, uppādanirodhavāro uppajjamānanirodhavāro, uppajjamānuppannavāro, nirujjhamānuppannavāro, uppannuppādavāro, atītānāgatavāro, uppannuppajjamānavāro, niruddhanirujjhamānavāro, atikkantakālavāroti cuddasa antaravārā. Tesu uppādavāro, nirodhavāro, uppādanirodhavāroti imesu tīsu vāresu anulomapaṭilomavasena cha cha katvā aṭṭhārasa yamakāni. Uppannuppādavāre atītānāgatakālavasena anulomato dve, paṭilomato dveti cattāri yamakāni. Sesesu ādito niddiṭṭhesu tīsu, anantare niddiṭṭhesu tīsu; avasāne niddiṭṭhesu catūsūti dasasu vāresu anulomato ekaṃ, paṭilomato ekanti dve dve katvā vīsati yamakāni. Evaṃ sabbesupi cuddasasu antaravāresu dvācattālīsa yamakāni, caturāsīti pucchā aṭṭhasaṭṭhiatthasataṃ hoti. Yathā ca ekasmiṃ suddhikapuggalamahāvāre, tathā suddhikadhammavārepi suddhikapuggaladhammavārepīti tīsu mahāvāresu chabbīsatiyamakasataṃ, tato diguṇā pucchā, tato diguṇā atthā ca veditabbā. Idaṃ pana vārattayaṃ sarāgādivasena soḷasaguṇaṃ, kusalādivasena chasaṭṭhidvisataguṇaṃ katvā imasmiṃ cittayamake anekāni yamakasahassāni, tato diguṇā pucchā, tato diguṇā atthā ca hontīti . Pāṭho pana saṃkhittoti. Evaṃ tāva imasmiṃ cittayamake pāḷivavatthānaṃ veditabbaṃ.

Mātikāṭhapanavaṇṇanā.

Niddeso

1. Puggalavāravaṇṇanā

63. Idāni ṭhapitānukkamena mātikaṃ vissajjetuṃ yassa cittaṃ uppajjati na nirujjhatītiādi āraddhaṃ. Tattha uppajjatīti uppādakkhaṇasamaṅgitāya uppajjati na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti tassa puggalassa tato paṭṭhāya cittaṃ nirujjhissati nuppajjissatīti pucchati. Tesaṃ cittanti yesaṃ paricchinnavaṭṭadukkhānaṃ khīṇāsavānaṃ sabbapacchimassa cuticittassa uppādakkhaṇo vattati, etesaṃ tadeva cuticittaṃ uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhati. Idāni pana bhaṅgaṃ patvā taṃ tesaṃ cittaṃ nirujjhissati, tato appaṭisandhikattā aññaṃ nuppajjissati. Itaresanti pacchimacittasamaṅgiṃ khīṇāsavaṃ ṭhapetvā avasesānaṃ sekkhāsekkhaputhujjanānaṃ nirujjhissati ceva uppajjissati cāti yaṃ taṃ uppādakkhaṇappattaṃ taṃ nirujjhissateva. Aññaṃ pana tasmiṃ vā aññasmiṃ vā attabhāve uppajjissati ceva nirujjhissati ca. Dutiyapucchāvissajjanepi tathārūpasseva khīṇāsavassa cittaṃ sandhāya ‘āmantā’ti vuttaṃ. Nuppajjati nirujjhatīti bhaṅgakkhaṇe arahato pacchimacittampi sesānaṃ bhijjamānacittampi. Tato paṭṭhāya pana arahato cittaṃ na nirujjhissatīti sakkā vattuṃ uppajjissatīti pana na sakkā. Sesānaṃ uppajjissatīti sakkā vattuṃ, na nirujjhissatīti na sakkā. Tasmā ‘no’ti paṭisedho kato. Dutiyapañhe yassa cittaṃ na nirujjhissati, uppajjissatīti so puggaloyeva natthi, tasmā natthīti paṭikkhepo kato.

65-82.Uppannanti uppādasamaṅginopetaṃ nāmaṃ. Uppādaṃ patvā aniruddhassāpi. Tattha uppādasamaṅgitaṃ sandhāya ‘āmantā’ti, uppādaṃ patvā aniruddhabhāvaṃ sandhāya ‘‘tesaṃ cittaṃ uppanna’’nti vuttaṃ. Anuppannanti uppādaṃ appattaṃ. Tesaṃ cittaṃ uppajjitthāti etthāpi sabbesaṃ tāva cittaṃ khaṇapaccuppannameva hutvā uppādakkhaṇaṃ atītattā uppajjittha nāma, nirodhasamāpannānaṃ nirodhato pubbe uppannapubbattā, asaññasattānaṃ saññībhave uppannapubbattā. Uppajjittha ceva uppajjati cāti uppādaṃ pattattā uppajjittha, anatītattā uppajjati nāmāti attho.

Uppādakkhaṇeanāgatañcāti uppādakkhaṇe ca cittaṃ anāgatañca cittanti attho.

83. Atikkantakālavāre uppajjamānaṃ khaṇanti uppādakkhaṇaṃ. Tattha kiñcāpi uppādakkhaṇo uppajjamāno nāma na hoti, uppajjamānassa pana khaṇattā evaṃ vutto. Khaṇaṃ vītikkantaṃ atikkantakālanti na ciraṃ vītikkantaṃ tameva pana uppādakkhaṇaṃ vītikkantaṃ hutvā atikkantakālanti saṅkhaṃ gacchati. Nirujjhamānaṃ khaṇanti nirodhakkhaṇaṃ. Tattha kiñcāpi nirodhakkhaṇo nirujjhamāno nāma na hoti, nirujjhamānassa pana khaṇattā evaṃ vutto. Khaṇaṃ vītikkantaṃ atikkantakālanti kiṃ tassa cittaṃ evaṃ nirodhakkhaṇampi vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti pucchati. Tattha yasmā bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ hoti, nirodhakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma na hoti. Atītaṃ pana cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma, tasmā ‘‘bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ vītikkantaṃ, bhaṅgakkhaṇaṃ avītikkantaṃ, atītaṃ cittaṃ uppādakkhaṇañca vītikkantaṃ bhaṅgakkhaṇañca vītikkantanti vissajjanamāha. Dutiyapañhassa vissajjane yasmā atītaṃ cittaṃ ubhopi khaṇe vītikkantaṃ hutvā atikkantakālaṃ nāma hoti, tasmā atītaṃ cittanti vuttaṃ. Paṭilomapañhassa vissajjane yasmā uppādakkhaṇe ca cittaṃ anāgatañca cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma na hoti, tesaṃ khaṇānaṃ avītikkantattā. Tasmā ‘‘uppādakkhaṇe cittaṃ anāgataṃ citta’’nti vuttaṃ. Dutiyavissajjanaṃ pākaṭameva.

84-113. Dhammavārepi imināvupāyena sabbavissajjanesu attho veditabbo. Puggaladhammavāro dhammavāragatikoyeva.

114-116. Sabbepi missakavārā yassa sarāgaṃ cittantiādinā nayena mukhamattaṃ dassetvā saṅkhittā. Vitthāro pana nesaṃ heṭṭhā vuttanayeneva veditabbo. Tesu pana ‘‘yassa sarāgaṃ cittaṃ uppajjati, na nirujjhati; tassa cittaṃ nirujjhissati, nuppajjissatī’’ti evaṃ vitthāretabbatāya pucchāva sadisā hoti. Yasmā pana sarāgaṃ cittaṃ pacchimacittaṃ na hoti, tasmā ‘‘yassa sarāgaṃ cittaṃ uppajjati, na nirujjhati; tassa cittaṃ nirujjhissati, nuppajjissatīti no’’ti evaṃ vissajjitabbattā vissajjanaṃ asadisaṃ hoti. Taṃ taṃ tassā tassā pucchāya anurūpavasena veditabbanti.

Cittayamakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app