9. Dhammayamakaṃ

1. Paṇṇattiuddesavāravaṇṇanā

1-16. Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ mātikaṃ ṭhapetvā cittayamakānantaraṃ desitassa dhammayamakassa vaṇṇanā hoti. Tattha khandhayamake vuttanayeneva pāḷivavatthānaṃ veditabbaṃ. Yathā hi tattha paṇṇattivārādayo tayo mahāvārā, avasesā antaravārā ca honti, tathā idhāpi. ‘‘Yo kusalaṃ dhammaṃ bhāveti, so akusalaṃ dhammaṃ pajahatī’’ti āgatattā panettha pariññāvāro, bhāvanāvāro nāmāti veditabbo. Tattha yasmā abyākato dhammo neva bhāvetabbo, na pahātabbo, tasmā taṃ padameva na uddhaṭaṃ. Paṇṇattivāre panettha tiṇṇaṃ kusalādidhammānaṃ vasena padasodhanavāro, padasodhanamūlacakkavāro, suddhadhammavāro, suddhadhammamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā.

1. Paṇṇattiniddesavāravaṇṇanā

17-32. Paṇṇattivāraniddese pana kusalā kusaladhammāti kusalānaṃ ekantena kusaladhammattā ‘‘āmantā’’ti vuttaṃ. Sesavissajjanesupi eseva nayo. Avasesā dhammā na akusalā dhammāti avasesā dhammā akusalā na honti, dhammā pana hontīti attho. Iminā nayena sabbavissajjanāni veditabbāni.

Paṇṇattivāravaṇṇanā.

2. Pavattivāravaṇṇanā

33-34. Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye ‘‘yassa kusalā dhammā uppajjanti, tassa akusalā dhammā uppajjanti; yassa vā pana akusalā dhammā uppajjanti, tassa kusalā dhammā uppajjantī’’ti kusaladhammamūlakāni dve yamakāni, akusaladhammamūlakaṃ ekanti tīṇi yamakāni honti. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ – imassa hi dhammayamakassa pavattimahāvāre ‘‘uppajjanti nirujjhantī’’ti imesu uppādanirodhesu kusalākusaladhammā tāva ekantena pavattiyaṃyeva labbhanti, na cutipaṭisandhīsu. Abyākatadhammā pana pavatte ca cutipaṭisandhīsu cāti tīsupi kālesu labbhanti. Evamettha yaṃ yattha yattha labbhati, tassa vasena tattha tattha vinicchayo veditabbo.

Tatridaṃ nayamukhaṃ – kusalākusalānaṃ tāva ekakkhaṇe anuppajjanato ‘‘no’’ti paṭisedho kato. Abyākatā cāti cittasamuṭṭhānarūpavasena vuttaṃ.

35-36.Yattha kusalā dhammā nuppajjantīti asaññabhavaṃ sandhāya vuttaṃ. Tenevettha ‘‘āmantā’’ti vissajjanaṃ kataṃ. Uppajjantīti idampi asaññabhavaṃyeva sandhāya vuttaṃ. Abyākatānaṃ pana anuppattiṭṭhānassa abhāvā ‘‘natthī’’ti paṭikkhepo kato.

49.Dutiye akusaleti bhavaṃ assādetvā uppannesu nikantijavanesu dutiye javanacitte. Dutiye citte vattamāneti paṭisandhito dutiye bhavaṅgacitte vattamāne saha vā paṭisandhiyā bhavaṅgaṃ vipākavasena ekameva katvā bhavanikantiyā āvajjanacitte. Tañhi kiriyacittattā abyākatajātiyaṃ vipākato dutiyaṃ nāma hoti.

57.Yassa cittassa anantarāaggamagganti gotrabhucittaṃ sandhāya vuttaṃ. Kusalā dhammā uppajjissantīti te aggamaggadhammeyeva sandhāya vuttaṃ.

79.Yassacittassa anantarā aggamaggaṃ paṭilabhissanti, tassa cittassa uppādakkhaṇeti idaṃ cittajātivasena vuttaṃ. Tajjātikassa hi ekāvajjanena uppannassa tato orimacittassa uppādakkhaṇepi etaṃ lakkhaṇaṃ labbhateva.

99. Nirodhavārepi kusalākusalānaṃ ekato anirujjhanato ‘‘no’’ti vuttaṃ. Iminā nayamukhena sabbattha vinicchayo veditabboti.

Dhammayamakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app