7. Ekaccaṃatthītikathā

1. Atītādiekaccakathāvaṇṇanā

299. Idāni ekaccaṃ atthīti kathā hoti. Tattha ye ‘‘ekaccaṃ atītaṃ atthī’’ti maññanti, seyyathāpi kassapikā; tesaṃ laddhibhindanatthaṃ atītaṃ atthīti pucchā sakavādissa, ekaccaṃ atthīti vissajjanaṃ paravādissa. Ayañhi adhippāyo – avipakkavipākaṃ atthi, vipakkavipākaṃ natthīti. Ekaccaṃ niruddhanti anuyogo sakavādissa. Tassattho – yadi te atītaṃ ekaccaṃ atthi ekaccaṃ natthi, evaṃ sante ekaccaṃ atītaṃ niruddhaṃ, ekaccaṃ atītaṃ aniruddhaṃ, tatheva ṭhitanti āpajjati. Vigatantiādīsupi eseva nayo.

Avipakkavipākadhammā ekacceti idaṃ yasmā yesaṃ so avipakkavipākānaṃ atthitaṃ icchati, tepi atītāyeva. Tasmā yathā te atītaṃ ekaccaṃ atthi, kiṃ tathā avipakkavipākāpi dhammā ekacce atthī ekacce natthīti codetuṃ vuttaṃ. Vipakkavipākāti idaṃ yesaṃ so natthitaṃ icchati, tesaṃ vasena codetuṃ vuttaṃ. Avipākāti idaṃ abyākatānaṃ vasena codetuṃ vuttaṃ. Iti imesaṃ tiṇṇaṃ rāsīnaṃ vasena sabbesu anulomapaṭilomesu paṭiññā ca paṭikkhepo ca veditabbā. Atītā ekadesaṃ vipakkavipākā, ekadesaṃ avipakkavipākāti vippakatavipākā vuccanti. Yena hi kammena paṭisandhi nibbattitā, bhavaṅgampi cutipi tasseva vipāko. Tasmā paṭisandhito yāva cuti, tāva taṃ vippakatavipākaṃ nāma hoti. Tathārūpe dhamme sandhāyetaṃ vuttaṃ.

Vipaccissantīti katvā te atthīti pucchā sakavādissa. Yathā dhammadharassa puggalassa niddāyantassāpi bahupavattino dhammā atthīti vuccanti, evaṃ lokavohāravasena atthitaṃ sandhāya paṭiññā paravādissa. Vipaccissantīti katvā paccupannāti dutiyapañhe ‘‘kammānaṃ avināsasaṅkhāto kammūpacayo nāmeko atthī’’ti laddhiyaṃ ṭhatvā paṭiññā paravādissa.

2. Anāgatādiekaccakathāvaṇṇanā

300.Anāgataṃatthītiādīsupi ekaccaṃ atthīti uppādino dhamme sandhāya vadati. Sesaṃ sabbattha heṭṭhā vuttanayattā uttānatthamevāti.

Ekaccaṃatthītikathāvaṇṇanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app