5. Saccayamakaṃ

1. Paṇṇattivāravaṇṇanā

1-9. Idāni teyeva mūlayamake desite kusalādidhamme saccavasena saṅgaṇhitvā dhātuyamakānantaraṃ desitassa saccayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva paṇṇattivārādayo tayo mahāvārā antaravārādayo ca avasesappabhedā veditabbā. Paṇṇattivāre panettha catunnaṃ saccānaṃ vasena padasodhanavāro, padasodhanamūlacakkavāro, suddhasaccavāro, suddhasaccamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā.

10-26. Paṇṇattivāraniddese pana avasesaṃ dukkhasaccanti dukkhavedanāya ceva taṇhāya ca vinimuttā tebhūmakadhammā veditabbā. Avaseso samudayoti saccavibhaṅge niddiṭṭhakāmāvacarakusalādibhedo dukkhasaccassa paccayo. Avaseso nirodhoti tadaṅgavikkhambhanasamucchedapaṭipassaddhinirodho ceva khaṇabhaṅganirodho ca. Avaseso maggoti ‘‘tasmiṃ kho pana samaye pañcaṅgiko maggo hoti, aṭṭhaṅgiko maggo, micchāmaggo, jaṅghamaggo, sakaṭamaggo’’ti evamādiko.

Paṇṇattivāravaṇṇanā.

2. Pavattivāravaṇṇanā

27-164. Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye ‘‘yassa dukkhasaccaṃ uppajjati, tassa samudayasaccaṃ uppajjati; yassa vā pana samudayasaccaṃ uppajjati, tassa dukkhasaccaṃ uppajjatī’’ti dukkhasaccamūlakehi tīhi, samudayasaccamūlakehi dvīhi, nirodhasaccamūlakena ekenāti labbhamānañca alabbhamānañca gahetvā pāḷivasena chahi yamakehi bhavitabbaṃ. Tesu yasmā nirodhassa neva uppādo, na nirodho yujjati, tasmā dukkhasaccamūlakāni samudayasaccamaggasaccehi saddhiṃ dve, samudayasaccamūlakaṃ maggasaccena saddhiṃ ekanti tīṇi yamakāni āgatāni. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ – imassa hi saccayamakassa pavattivāre nirodhasaccaṃ tāva na labbhateva. Sesesu pana tīsu samudayasaccamaggasaccāni ekantena pavattiyaṃyeva labbhanti. Dukkhasaccaṃ cutipaṭisandhīsupi pavattepi labbhati. Paccuppannādayo pana tayo kālā cutipaṭisandhīnampi pavattiyāpi vasena labbhanti. Evamettha yaṃ yaṃ labbhati, tassa tassa vasena atthavinicchayo veditabbo.

Tatridaṃ nayamukhaṃ – sabbesaṃ upapajjantānanti antamaso suddhāvāsānampi. Tepi hi dukkhasacceneva upapajjanti. Taṇhāvippayuttacittassāti idaṃ dukkhasaccasamudayasaccesu ekakoṭṭhāsassa uppattidassanatthaṃ vuttaṃ. Tasmā pañcavokāravaseneva gahetabbaṃ. Catuvokāre pana taṇhāvippayuttassa phalasamāpatticittassa uppādakkhaṇe ekampi saccaṃ nuppajjati. Idaṃ idha na gahetabbaṃ. Tesaṃ dukkhasaccañcāti tasmiñhi khaṇe taṇhaṃ ṭhapetvā sesaṃ dukkhasaccaṃ nāma hotīti sandhāyetaṃ vuttaṃ. Maggassa uppādakkhaṇepi eseva nayo. Tattha pana rūpameva dukkhasaccaṃ nāma. Sesā maggasampayuttakā dhammā saccavinimuttā. Teneva kāraṇena ‘‘arūpe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati, no ca tesaṃ dukkhasaccaṃ uppajjatī’’ti vuttaṃ. Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ tatthāti tesaṃ tasmiṃ upapattikkhaṇe taṇhāvippayuttacittuppattikkhaṇe cāti evamettha khaṇavasena okāso veditabbo. Aññesupi evarūpesu eseva nayo. Anabhisametāvīnanti catusaccapaṭivedhasaṅkhātaṃ abhisamayaṃ appattasattānaṃ. Abhisametāvīnanti abhisamitasaccānanti. Iminā nayamukhena sabbattha atthavinicchayo veditabbo.

Pavattivāravaṇṇanā.

3. Pariññāvāravaṇṇanā

165-170. Pariññāvāre pana ñātapariññā, tīraṇapariññā, pahānapariññāti tissopettha pariññāyo labbhanti. Yasmā ca lokuttaradhammesu pariññā nāma natthi; tasmā idha dve saccāni gahitāni. Tattha dukkhasaccaṃ parijānātīti ñātatīraṇapariññāvaseneva vuttaṃ. Samudayasaccaṃ pajahatīti ñātapahānapariññāvasena. Iti imāsaṃ pariññānaṃ vasena sabbapadesu attho veditabboti.

Pariññāvāravaṇṇanā.

Saccayamakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app