15. Pannarasamavaggo

1. Paccayatākathāvaṇṇanā

711-717. Idāni paccayatākathā nāma hoti. Tattha yo dhammo hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā ārammaṇānantarasamanantarapaccayena paccayo na hoti, yo vā ārammaṇapaccayena paccayo, so yasmā tesaṃyeva anantarasamanantarapaccayena paccayo na hoti, tasmā paccayatā vavatthitāti yesaṃ laddhi, seyyathāpi mahāsaṅghikānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Paccayatākathāvaṇṇanā.

2. Aññamaññapaccayakathāvaṇṇanā

718-719. Idāni aññamaññapaccayakathā nāma hoti. Tattha yesaṃ samaye ‘‘avijjāpaccayā saṅkhārā’’ti ayameva tanti, ‘‘saṅkhārapaccayāpi avijjā’’ti ayaṃ natthi, tasmā avijjāva saṅkhārānaṃ paccayo, na pana saṅkhārā avijjāyāti laddhi, seyyathāpi mahāsaṅghikānaṃ; te sandhāya avijjāsaṅkhārādīnaṃ aññamaññapaccayatāpi atthīti dassetuṃ pucchā sakavādissa, paṭiññā itarassa . Avijjā saṅkhārenāti ettha apuññābhisaṅkhārova gahito. Tasmā saṅkhārapaccayāpi avijjāti ettha sahajātaaññamaññaatthiavigatasampayuttavasena paccayatā veditabbā. Upādānapaccayāpi taṇhāti ettha ṭhapetvā kāmupādānaṃ sesāni tīṇi upādānāni avijjāya saṅkhārā viya taṇhāya paccayā hontīti veditabbāni. Sesaṃ yathāpāḷimeva niyyāti. Jarāmaraṇapaccayāti pucchā paravādissa, nāmarūpaṃ viññāṇapaccayāti sakavādissāti.

Aññamaññapaccayakathāvaṇṇanā.

3. Addhākathāvaṇṇanā

720-721. Idāni addhākathā nāma hoti. Tattha ‘‘tīṇimāni, bhikkhave, kathāvatthūnī’’ti (a. ni. 3.68) suttaṃ nissāya kālasaṅkhāto addhā nāma parinipphanno atthīti yesaṃ laddhi; tesaṃ ‘‘addhā nāma koci parinipphanno natthi aññatra kālapaññattimattā. Rūpādayo pana khandhāva parinipphannā’’ti vibhāgaṃ dassetuṃ addhā parinipphannoti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace so parinipphanno, rūpādīsu anena aññatarena bhavitabba’’nti codetuṃ rūpantiādimāha. Itaro paṭikkhipati. Sesaṃ yathāpāḷimeva niyyātīti.

Addhākathāvaṇṇanā.

4. Khaṇalayamuhuttakathāvaṇṇanā

722-723. Khaṇalayamuhuttakathāsupi eseva nayo. Sabbepi hete khaṇādayo addhāpariyāyā evāti.

Khaṇalayamuhuttakathāvaṇṇanā.

5. Āsavakathāvaṇṇanā

724-725. Idāni āsavakathā nāma hoti. Tattha yasmā catūhi āsavehi uttari añño āsavo nāma natthi, yena cattāro āsavā sāsavā siyuṃ, tasmā cattāro āsavā anāsavāti yesaṃ laddhi, seyyathāpi hetuvādānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi te āsavā anāsavā, evaṃ sante tehi maggādilakkhaṇappattehi bhavitabba’’nti codetuṃ maggotiādimāha. Sesamettha uttānatthamevāti.

Āsavakathāvaṇṇanā.

6. Jarāmaraṇakathāvaṇṇanā

726-727. Idāni jarāmaraṇakathā nāma hoti. Tattha jarāmaraṇaṃ nāma aparinipphannattā lokiyanti vā lokuttaranti vā na vattabbaṃ. ‘‘Lokiyā dhammā lokuttarā dhammā’’ti hi duke jarāmaraṇaṃ neva lokiyapade, na lokuttarapade niddiṭṭhaṃ. Tattha yesaṃ imaṃ lakkhaṇaṃ anādiyitvā lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti laddhi, seyyathāpi mahāsaṅghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Jarāmaraṇakathāvaṇṇanā.

7. Saññāvedayitakathāvaṇṇanā

728-729. Idāni saññāvedayitakathā nāma hoti. Tattha saññāvedayitanirodhasamāpatti nāma na koci dhammo, catunnaṃ pana khandhānaṃ nirodho. Iti sā neva lokiyā na lokuttarā. Yasmā pana lokiyā na hoti, tasmā lokuttarāti yesaṃ laddhi, seyyathāpi hetuvādānaṃyeva; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ purimakathāsadisamevāti.

Saññāvedayitakathāvaṇṇanā.

8. Dutiyasaññāvedayitakathāvaṇṇanā

730-731. Idāni yasmā sā lokuttarā na hoti, tasmā lokiyāti yesaṃ laddhi, seyyathāpi hetuvādānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ purimasadisamevāti.

Dutiyasaññāvedayitakathāvaṇṇanā.

9. Tatiyasaññāvedayitakathāvaṇṇanā

732. Idāni yasmā ‘‘asuko maraṇadhammo, asuko na maraṇadhammo’’ti sattānaṃ maraṇadhammatāya niyāmo natthīti saññāvedayitanirodhaṃ samāpannopi kālaṃ kareyyāti yesaṃ laddhi, seyyathāpi rājagirikānaṃ; tesaṃ samāpannāyapi maraṇadhammatāya maraṇasamayañca amaraṇasamayañca dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā kālaṃ karontassa nāma maraṇantikehi phassādīhi bhavitabbaṃ, tasmā tenākārena codetuṃ atthītiādimāha.

Aphassakassa kālakiriyātiādīni puṭṭho sesasatte sandhāya paṭikkhipati visaṃ kameyyātiādīni puṭṭho samāpattiānubhāvaṃ sandhāya paṭikkhipati. Dutiyavāre sarīrapakatiṃ sandhāya paṭijānāti. Evaṃ sante pana samāpattiānubhāvo nāma na hoti, teneva na nirodhasamāpannoti anuyuñjati.

733-734.Na kālaṃ kareyyāti pucchā paravādissa. Atthi so niyāmoti paravādissa pañhe pana yasmā evarūpo niyāmo nāma natthi, tasmā paṭikkhipati. Cakkhuviññāṇasamaṅgītiādi sakavādinā ‘‘niyāme asantepi maraṇasamayeneva marati, nāsamayenā’’ti dassetuṃ vuttaṃ. Tatrāyamadhippāyo – yadi niyāmābhāvena kālakiriyā bhaveyya, cakkhuviññāṇasamaṅginopi bhaveyya. Tato ‘‘pañcahi viññāṇehi na cavati, na upapajjatī’’ti suttavirodho siyā. Yathā pana cakkhuviññāṇasamaṅgissa kālakiriyā na hoti, tathā nirodhasamāpannassāpīti.

Tatiyasaññāvedayitakathāvaṇṇanā.

10. Asaññasattupikākathāvaṇṇanā

735. Idāni asaññasattupikākathā nāma hoti. Tattha saññāvirāgavasena pavattabhāvanā asaññasamāpattipi nirodhasamāpattipi saññāvedayitanirodhasamāpatti nāma. Iti dve saññāvedayitanirodhasamāpattiyo lokiyā ca lokuttarā ca. Tattha lokiyā puthujjanassa asaññasattupikā hoti, lokuttarā ariyānaṃ, sā ca nāsaññasattupikā. Imaṃ pana vibhāgaṃ akatvā avisesena saññāvedayitanirodhasamāpatti asaññasattupikāti yesaṃ laddhi, seyyathāpi hetuvādānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā asaññasamāpattiṃ samāpannassa alobhādayo atthi, na nirodhasamāpattiṃ, tasmā tesaṃ vasena codetuṃ atthītiādimāha.

736.Idhāpi asaññīti pañhe idha saññāvirāgavasena samāpannattā asaññitā anuññātā, tatrāpi asaññasatteneva. Tasmā imaṃ paṭiññaṃ gahetvā laddhiṃ patiṭṭhapentena chalena patiṭṭhāpitā hoti. Idha vā nirodhasamāpattiṃ sandhāya asaññitā anuññātā. Tatrāpi ito cutassa anāgāmino nirodhasamāpattimeva tasmāpi imāya paṭiññāya patiṭṭhāpitā laddhi appatiṭṭhitāyevāti.

Asaññasattupikākathāvaṇṇanā.

11. Kammūpacayakathāvaṇṇanā

737. Idāni kammūpacayakathā nāma hoti. Tattha yesaṃ kammūpacayo nāma kammato añño cittavippayutto abyākato anārammaṇoti laddhi, seyyathāpi andhakānañceva sammitiyānañca; te sandhāya aññaṃ kammanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘yadi kammato añño kammūpacayo, phassāditopi aññena phassūpacayādinā bhavitabba’’nti codetuṃ añño phassotiādimāha. Itaro laddhiyā abhāvena paṭikkhipati.

738-739.Kammenasahajātoti pañhesu cittavippayuttaṃ sandhāya paṭikkhipati, cittasampayuttaṃ sandhāya paṭijānāti. Kusaloti pañhesupi cittavippayuttaṃ sandhāya paṭijānāti. Parato akusalotipañhesupi eseva nayo.

740.Sārammaṇoti puṭṭho pana ekantaṃ anārammaṇameva icchati, tasmā paṭikkhipati. Cittaṃ bhijjamānanti yadā cittaṃ bhijjamānaṃ hoti, tadā kammaṃ bhijjatīti attho. Bhummatthe vā paccattaṃ, citte bhijjamāneti attho. Ayameva vā pāṭho. Tattha yasmā sampayutto bhijjati, vippayutto na bhijjati, tasmā paṭijānāti ceva paṭikkhipati ca.

741.Kammamhi kammūpacayoti kamme sati kammūpacayo, kamme vā patiṭṭhite kammūpacayo, kammūpacayatova vipāko nibbattati. Tasmiṃ pana kamme niruddhe yāva aṃkuruppādā bījaṃ viya yāva vipākuppādā kammūpacayo tiṭṭhatītissa laddhi, tasmā paṭijānāti. Taññeva kammaṃ, so kammūpacayo, so kammavipākoti yasmā kammamhi kammūpacayo, so ca yāva vipākuppādā tiṭṭhatītissa laddhi, tasmā naṃ tesaṃ tiṇṇampi ekattaṃ pucchati vipāko sārammaṇoti idaṃ vipāko viya vipākadhammadhammopi ārammaṇapaṭibaddhoyevāti codanatthaṃ pucchati. Itaro pana laddhivasenekaṃ paṭijānāti, ekaṃ paṭikkhipati. Paṭilomepi eseva nayo. Sesamettha yathāpāḷimeva niyyātīti.

Kammūpacayakathāvaṇṇanā.

Pannarasamo vaggo.

Tatiyapaṇṇāsako samatto.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app