5. Sabbamatthītikathā

1. Vādayuttivaṇṇanā

282. Idāni sabbamatthītivādakathā nāma hoti. Tattha yesaṃ ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādivacanato (vibha. 2) ‘‘sabbepi atītādibhedā dhammā khandhasabhāvaṃ na vijahanti, tasmā sabbaṃ atthiyeva nāmā’’ti laddhi, seyyathāpi etarahi sabbamatthivādānaṃ, tesaṃ laddhivisodhanatthaṃ sabbamatthīti pucchā sakavādissa, vuttappakārāya laddhiyā ṭhatvā paṭiññā itarassa. Sabbathāti sabbasmiṃ sarīre sabbamatthīti pucchati. Sabbadāti sabbasmiṃ kāle sabbamatthīti pucchati. Sabbena sabbanti sabbenākārena sabbamatthīti pucchati. Sabbesūti sabbesu dhammesu sabbamatthīti pucchati. Ayoganti ayuttaṃ. Nānāsabhāvānañhi yogo hoti, na ekasabhāvassa. Iti imasmiṃ pañhe rūpaṃ vedanāya, vedanaṃ vā rūpena anānaṃ ekalakkhaṇameva katvā sabbamatthīti pucchati. Yampi natthi tampatthīti yampi chaṭṭhakhandhādikaṃ sasavisāṇādikaṃ vā kiñci natthīti siddhaṃ, tampi te atthīti pucchati. Sabbamatthīti yā diṭṭhi sā diṭṭhi micchādiṭṭhīti, yā diṭṭhi sā diṭṭhi sammādiṭṭhīti hevamatthīti iminā idaṃ pucchati – yā te esā sabbamatthīti diṭṭhi, sā diṭṭhi ayāthāvakattā micchādiṭṭhīti evaṃ yā amhākaṃ diṭṭhi, sā diṭṭhi yāthāvakattā sammādiṭṭhīti evaṃ tava samaye atthīti pucchati. Itaro sabbesupi etesu nayesu vuttappakārāya atthitāya abhāvato paṭikkhipati. Imesu pana sabbesupi nayesu ‘‘ājānāhi niggaha’’nti ādiṃ katvā sabbo kathāmaggabhedo vitthārato veditabboti ayaṃ tāvettha vādayutti.

2. Kālasaṃsandanavaṇṇanā

283-284. Idāni atītaṃ atthīti kālasaṃsandanaṃ hoti. Tattha atītaṃ atthītiādikaṃ suddhikasaṃsandanaṃ. Atītaṃ rūpaṃ atthītiādikaṃ khandhavasena kālasaṃsandanaṃ.

285.Paccuppannaṃ rūpaṃ appiyaṃ karitvāti atītānāgataṃ pahāya paccuppannarūpameva appiyaṃ avibhajitabbaṃ karitvā. Rūpabhāvaṃ jahatītipañhe niruddhassāpi rūpassa rūpakkhandhasaṅgahitattā paṭikkhipati. Rūpabhāvaṃ na jahatīti paṭilomapañhepi rūpakkhandhena saṅgahitattāva paṭijānāti. Odātaṃ vatthaṃ appiyaṃ karitvāti ettha kiñcāpi na sabbaṃ vatthaṃ odātaṃ, iminā pana vatthanti avatvā ‘‘odātaṃ vatthaṃ appiyaṃ karitvā’’ti vutte sakavādinā ekatthatā anuññātā. Odātabhāvaṃ jahatīti pañhe vaṇṇavigamaṃ sandhāya paṭiññā sakavādissa. Vatthabhāvaṃ jahatīti ettha pana paññattiyā avigatattā paṭikkhepo tasseva. Paṭilomepi eseva nayo.

286.Atītaṃ atītabhāvaṃ na jahatīti puṭṭho ‘‘yadi jaheyya, anāgataṃ vā paccuppannaṃ vā siyā’’ti maññamāno paṭijānāti. Anāgataṃ anāgatabhāvaṃ na jahatīti puṭṭho pana ‘‘yadi na jaheyya, anāgatamevassa , paccuppannabhāvaṃ na pāpuṇeyyā’’ti maññamāno paṭikkhipati. Paccuppannapañhepi atītabhāvaṃ anāpajjanadoso siyāti paṭikkhipati. Anulomapañhesupi imināva nayena attho veditabbo.

287. Evaṃ suddhikanayaṃ vatvā puna khandhavasena dassetuṃ atītaṃ rūpantiādi vuttaṃ. Taṃ sabbaṃ pāḷianusāreneva sakkā jānituṃ.

Vacanasodhanavaṇṇanā

288. Idāni ‘‘atītaṃ nvatthī’’tiādi vacanasodhanā hoti. Tattha hañci atītaṃ nvatthīti yadi atītaṃ no atthīti attho. Atītaṃatthīti micchāti atītañca taṃ atthi cāti micchā eva. Taññeva anāgataṃ taṃ paccuppannanti puṭṭho anāgatakkhaṇeyevassa paccuppannatāya abhāvaṃ sandhāya kālanānattena paṭikkhipati.

Dutiyaṃ puṭṭho yaṃ uppādato pubbe anāgataṃ ahosi, tassa uppannakāle paccuppannattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā ‘‘anāgataṃ hutvā paccuppannaṃ hotī’’ti vadatā taññeva anāgataṃ taṃ paccuppannanti laddhivasena ‘‘anāgataṃ vā paccuppannaṃ vā hutvā hotī’’ti vuttaṃ. Kiṃ te tampi hutvā hotīti? Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti paṭikkhipati.

Dutiyaṃ puṭṭho yasmā taṃ anāgataṃ hutvā paccuppannaṃ hontaṃ ‘‘hutvā hotī’’ti saṅkhaṃ gataṃ, tasmā paṭijānāti. Atha naṃ sakavādī ‘‘yadi te taṃ anāgataṃ hutvā paccuppannaṃ hontaṃ ‘hutvā hotī’ti saṅkhaṃ gataṃ, puna hutvā hoti, yaṃ anāgataṃ na hutvā paccuppannaṃ na hontaṃ ‘na hutvā na hotī’ti saṅkhaṃ gataṃ sasavisāṇaṃ, kiṃ te tampi puna na hutvā na hotī’’tiadhippāyena na hutvā na hoti na hutvā na hotīti pañhaṃ pucchati. Itaro ‘‘yaṃ natthi, taṃ natthitāya, eva anāgataṃ na hutvā paccuppannaṃ na hotīti nahutvānahoti nāma tāva hotu, puna nahutvānahotibhāvo panassa kuto’’ti maññamāno paṭikkhipati. Taññeva paccuppannaṃ taṃ atītanti pañhepi paccuppannakkhaṇeyevassa atītatāya abhāvaṃ sandhāya kālanānattā paṭikkhipati.

Dutiyapañhe puṭṭho yaṃ atītabhāvato pubbe paccuppannaṃ ahosi, tasseva atītattā paṭijānāti. Hutvā hoti hutvā hotīti yadetaṃ tayā ‘‘paccuppannaṃ hutvā atītaṃ hotī’’ti vadatā ‘‘taññeva paccuppannaṃ taṃ atīta’’nti laddhivasena ‘‘paccuppannaṃ vā atītaṃ vā hutvā hotī’’ti vuttaṃ, kiṃ te tampi hutvā hotīti? Itaro hutvā bhūtassa puna hutvā abhāvato na hevanti paṭikkhipati.

Dutiyapañhe yasmā taṃ paccuppannaṃ hutvā atītaṃ hontaṃ ‘‘hutvā hotī’’ti saṅkhaṃ gataṃ, tasmā paṭijānāti . Atha naṃ sakavādī ‘‘yadi te taññeva paccuppannaṃ hutvā atītaṃ hontaṃ ‘hutvā hotī’ti saṅkhaṃ gataṃ, puna hutvā hoti, yaṃ paccuppannaṃ na hutvā atītaṃ na hontaṃ ‘na hutvā na hotī’ti saṅkhaṃ gataṃ sasavisāṇaṃ, kiṃ te tampi puna na hutvā na hotī’’ti adhippāyena na hutvā na hoti na hutvā na hotīti pañhaṃ pucchati. Itaro ‘‘yaṃ natthi, taṃ natthitāya eva paccuppannaṃ na hutvā atītaṃ na hotīti nahutvānahoti nāma tāva hotu. Puna nahutvānahotibhāvo panassa kuto’’ti maññamāno paṭikkhipati. Ubhayaṃ ekato katvā āgate tatiyapañhepi imināvupāyena yojanā kātabbā.

Aparo nayo – yadi taññeva anāgataṃ taṃ paccuppannaṃ, anāgatassa paccuppanne vutto hotibhāvo, paccuppannassa ca anāgate vutto hutvābhāvo āpajjati. Evaṃ sante anāgatampi hutvāhoti nāma. Paccuppannampi hutvāhotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ hutvā hoti hutvā hotī’’ti? Itaro – ‘‘taññeva anāgataṃ taṃ paccuppanna’’nti pañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiye pañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī ‘‘taññeva anāgataṃ taṃ paccuppanna’’nti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattitvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho – nanu ‘‘tayā taññeva anāgataṃ taṃ paccuppanna’’nti vutte paṭhamapañhaṃ paṭikkhipantena anāgatassa hotibhāvo paccuppannassa ca hutvābhāvo paṭikkhittoti. Tena anāgataṃ na hoti nāma, paccuppannaṃ na hutvā nāma.

Dutiyapañhe ca taññeva anāgataṃ taṃ paccuppannanti paṭiññātaṃ. Evaṃ sante anāgatampi na hutvā na hoti nāma. Paccuppannampi na hutvā na hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ na hutvā na hoti na hutvā na hotī’’ti? Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ apassanto na hevanti paṭikkhipati.

Dutiyavārepi yadi taññeva paccuppannaṃ taṃ atītaṃ, paccuppannassa atīte vutto hotibhāvo, atītassa ca paccuppanne vutto hutvābhāvo āpajjati, evaṃ sante paccuppannampi hutvāhoti nāma, atītampi hutvāhotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ hutvā hoti hutvā hotī’’ti? Itaro taññeva paccuppannaṃ taṃ atītantipañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī ‘‘taññeva paccuppannaṃ taṃ atīta’’nti pañhāvasena tesu ekekaṃ hutvā hoti hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattitvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho – nanu tayā taññeva paccuppannaṃ taṃ atītanti vutte paṭhamapañhaṃ paṭikkhipantena paccuppannassa hotibhāvo, atītassa ca hutvābhāvo paṭikkhittoti. Tena paccuppannaṃ nahoti nāma. Atītaṃ nahutvā nāma.

Dutiyapañhe ca te ‘‘taññeva paccuppannaṃ taṃ atīta’’nti paṭiññātaṃ. Evaṃ sante paccuppannampi na hutvā na hoti nāma, atītampi na hutvā na hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ na hutvā na hoti, na hutvā na hotī’’ti. Paravādī sabbato andhakārena pariyonaddho viya tesaṃ nahutvānahotibhāvaṃ apassanto na hevanti paṭikkhipati.

Tatiyavārepi yadi taññeva anāgataṃ taṃ paccuppannaṃ taṃ atītaṃ; anāgatapaccuppannānaṃ paccuppannātītesu vutto hotibhāvo, paccuppannātītānañca anāgatapaccuppannesu vutto hutvābhāvo āpajjati. Evaṃ sante anāgatampi hutvāhoti nāma. Paccuppannampi atītampi hutvā hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te tīsupi etesu ekekaṃ hutvā hoti hutvā hotī’’ti? Itaro ‘‘taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atīta’’ntipañhe paṭikkhittanayeneva paṭikkhipitvā puna puṭṭho dutiyapañhe paṭiññātanayeneva paṭijānāti. Atha naṃ sakavādī ‘‘taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atīta’’nti pañhāvasena tesu ekekaṃ hutvā hoti, hutvā hotīti paṭijānantaṃ purimaṃ paṭikkhittapañhaṃ parivattitvā pucchanto na hutvā na hoti na hutvā na hotīti pucchati. Tassattho – nanu tayā taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atītanti vutte paṭhamapañhaṃ paṭikkhipantena anāgatapaccuppannānaṃ hotibhāvo; paccuppannātītānañca hutvābhāvo paṭikkhittoti? Tena anāgataṃ paccuppannañca na hoti nāma. Paccuppannañca atītañca na hutvā nāma.

Dutiyapañhe ca te ‘‘taññeva anāgataṃ, taṃ paccuppannaṃ, taṃ atīta’’nti paṭiññātaṃ. Evaṃ sante anāgatampi na hutvā na hoti nāma, paccuppannampi atītampi na hutvā na hotiyeva nāma. Tena taṃ pucchāma – ‘‘kiṃ te etesu ekekaṃ na hutvā na hoti na hutvā na hotī’’ti? Paravādī sabbato andhakārena pariyonaddho viya tesaṃ na hutvā na hotibhāvaṃ apassanto na hevanti paṭikkhipatīti. Niggahādīni panettha heṭṭhā vuttanayeneva yojetabbāni.

Vacanasodhanavaṇṇanā niṭṭhitā.

Atītacakkhurūpādikathāvaṇṇanā

289.Atītaṃcakkhu atthītiādīsupi cakkhādibhāvāvijahaneneva atthitaṃ paṭijānāti. Passatītiādīni puṭṭho pana tesaṃ viññāṇānaṃ kiccābhāvavasena paṭikkhipati.

Atītañāṇādikathāvaṇṇanā

290. Tena ñāṇena ñāṇakaraṇīyaṃ karotīti pañhe tassa ñāṇassa niruddhattā kiccabhāvamassa apassanto paṭikkhipati. Puna puṭṭho atītārammaṇaṃ paccuppannaṃ ñāṇaṃ atītānaṃ dhammānaṃ jānanato atītaṃ ñāṇanti lesena paccuppannameva ‘‘atītaṃ ñāṇa’’nti katvā tena ñāṇena ñāṇakaraṇīyassa atthitāya paṭijānāti. Athassa sakavādī lesokāsaṃ adatvā tena ñāṇena dukkhaṃ parijānātītiādimāha. Itaro atītārammaṇeneva ñāṇena imesaṃ catunnaṃ kiccānaṃ abhāvā paṭikkhipati. Anāgatapañhepi eseva nayo. Paccuppannapañho ceva saṃsandanapañho ca uttānatthāyeva.

Arahantādikathāvaṇṇanā

291.Arahato atīto rāgo atthītiādīsupi rāgādibhāvāvijahanto evaṃ paṭijānāti. Sarāgotiādīsu suttavirodhabhayena ceva yuttivirodhabhayena ca paṭikkhipati.

Padasodhanakathāvaṇṇanā

295. Evaṃ sabbampi pāḷianusāreneva viditvā parato atthi siyā atītaṃ, siyā nvātītanti ettha evamattho veditabbo. Yaṃ atītameva atthi, taṃ atītaṃ. Yaṃ paccuppannānāgataṃ atthi, taṃ no atthi, taṃ no atītaṃ. Tenātītaṃ nvātītaṃ, nvātītaṃ atītanti tena kāraṇena atītaṃ no atītaṃ, no atītaṃ atītanti. Anāgatapaccuppannapucchāsupi eseva nayo.

Suttasādhanavaṇṇanā

296.Navattabbaṃ ‘‘atītaṃ atthi anāgataṃ atthī’’ti suttasādhanāya pucchā paravādissa, paṭiññā sakavādissa. Puna attano laddhiṃ nissāya yaṃkiñci, bhikkhave, rūpanti anuyogo paravādisseva. Dutiyanaye pucchā sakavādissa, paṭiññā itarassa. Evaṃ sabbattha pucchā ca paṭiññā ca veditabbā. Yaṃ panetaṃ paravādinā anāgatassa atthibhāvasādhanatthaṃ ‘‘nanu vuttaṃ bhagavatā kabaḷīkāre, ce, bhikkhave’’ti suttassa pariyosāne atthi tattha āyatiṃ punabbhavābhinibbattītiādi dassitaṃ na taṃ anāgatassa atthibhāvasādhakaṃ . Tañhi hetūnaṃ pariniṭṭhitattā avassaṃ bhāvitaṃ sandhāya tattha vuttaṃ. Ayaṃ suttādhippāyo. Sesaṃ sabbattha uttānatthamevāti.

Sabbamatthītikathāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app