12. Dvādasamavaggo

1. Saṃvaro kammantikathāvaṇṇanā

630-632. Idāni saṃvaro kammantikathā nāma hoti. Tattha ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hoti, na nimittaggāhī hotī’’ti suttaṃ nissāya ‘‘saṃvaropi asaṃvaropi kamma’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa.

Atha naṃ yā sakasamaye cetanā ‘‘kamma’’nti vuttā yathā sā kāyavacīmanodvāresu pavattamānā kāyakammādināmaṃ labhati, tathā ‘‘yadi te saṃvaro kammaṃ, sopi cakkhundriyādīsu pavattamāno cakkhukammādināmaṃ labheyyā’’ti codetuṃ cakkhundriyasaṃvaro cakkhukammantiādimāha. Itaro tādisaṃ suttapadaṃ apassanto catūsu dvāresu paṭikkhipitvā pañcame kāyadvāre pasādakāyaṃ sandhāya paṭikkhipati, viññattikāyaṃ sandhāya paṭijānāti. So hi pasādakāyampi viññattikāyampi kāyindriyantveva icchati. Manodvārepi vipākadvāraṃ sandhāya paṭikkhipati, kammadvāraṃ sandhāya paṭijānāti. Asaṃvarepi eseva nayo. ‘‘Cakkhunā rūpaṃ disvā’’ti suttaṃ tesu dvāresu saṃvarāsaṃvarameva dīpeti, na tassa kammabhāvaṃ, tasmā asādhakanti.

Saṃvaro kammantikathāvaṇṇanā.

2. Kammakathāvaṇṇanā

633-635. Idāni kammakathā nāma hoti. Tattha ‘‘nāhaṃ, bhikkhave, sañcetanikānaṃ kammāna’’nti (a. ni. 10.217) suttapadaṃ nissāya ‘‘sabbaṃ kammaṃ savipāka’’nti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; tesaṃ ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmī’’ti (a. ni. 6.63) satthārā avisesena cetanā ‘‘kamma’’nti vuttā; sā ca kusalākusalāva savipākā, abyākatā avipākāti imaṃ vibhāgaṃ dassetuṃ sabbaṃ kammanti pucchā sakavādissa, paṭiññā itarassa. Puna sabbā cetanāti pañhesu abyākataṃ sandhāya paṭikkhepo, kusalākusale sandhāya paṭiññā veditabbā . Vipākābyākatātiādi savipākāvipākacetanaṃ sarūpena dassetuṃ vuttaṃ. Sesamettha uttānatthameva. ‘‘Nāhaṃ, bhikkhave’’ti suttaṃ sati paccaye diṭṭhadhammādīsu vipākapaṭisaṃvedanaṃ sandhāya vuttaṃ, tasmā asādhakanti.

Kammakathāvaṇṇanā.

3. Saddo vipākotikathāvaṇṇanā

636-637. Idāni saddo vipākotikathā nāma hoti. Tattha ‘‘so tassa kammassa katattā upacitattā ussannattā vipulattā brahmassaro hotī’’tiādīni (dī. ni. 3.236) ayoniso gahetvā ‘‘saddo vipāko’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; tesaṃ ‘‘kammasamuṭṭhānā arūpadhammāva vipākāti nāmaṃ labhanti. Rūpadhammesu panāyaṃ vohāro natthī’’ti dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Sukhavedanīyotiādi ‘‘vipāko nāma evarūpo hotī’’ti dassanatthaṃ vuttaṃ. ‘‘So tassa kammassā’’ti suttaṃ lakkhaṇapaṭilābhadassanatthaṃ vuttaṃ. Mahāpuriso hi kammassa katattā suciparivāropi hoti, na ca parivāro vipāko, tasmā asādhakametanti.

Saddo vipākotikathāvaṇṇanā.

4. Saḷāyatanakathāvaṇṇanā

638-640. Idāni saḷāyatanakathā nāma hoti. Tattha yasmā saḷāyatanaṃ kammassa katattā uppannaṃ, tasmā ‘‘vipāko’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaṃ; te sandhāya cakkhāyatanaṃ vipākoti pucchā sakavādissa, paṭiññā itarassa. Sesaṃ heṭṭhā vuttanayameva. Saḷāyatanaṃ vipākoti ettha manāyatanaṃ siyā vipāko. Sesāni kevalaṃ kammasamuṭṭhānāni, na vipāko. Tasmā asādhakametanti.

Saḷāyatanakathāvaṇṇanā.

5. Sattakkhattuparamakathāvaṇṇanā

541-545. Idāni sattakkhattuparamakathā nāma hoti, tattha yasmā ‘‘sattakkhattuparamo’’ti vuttaṃ, tasmā ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāya niyato’’ti yesaṃ laddhi, seyyathāpi uttarāpathakānaṃ; tesaṃ ṭhapetvā ‘‘ariyamaggaṃ añño tassa niyamo natthi, yena so sattakkhattuparamatāya niyato bhaveyyā’’ti imaṃ vibhāgaṃ dassetuṃ pucchā sakavādissa, paṭiññā itarassa.

Mātā jīvitātiādīsu ayamadhippāyo – dve niyāmā sammattaniyāmo ca micchattaniyāmo ca. Sammattaniyāmo ariyamaggo. So avinipātadhammatañceva phaluppattiñca niyameti. Micchattaniyāmo ānantariyakammaṃ. Taṃ anantarā nirayūpapattiṃ niyameti. Tattha sattakkhattuparamo sotāpattimaggena avinipātadhammatāya ca phaluppattiyā ca niyamito. Sesamagganiyāmo panassa natthi anadhigatattā, ānantariyampi kātuṃ so abhabbo. Tvaṃ panassa niyāmaṃ icchasi, tena taṃ vadāma – ‘‘kiṃ te so iminā micchattaniyāmena niyamito’’ti.

Abhabbo antarāti pañhesu ānantariyābhāvaṃ sandhāya paṭikkhipati, sattakkhattuparamaṃ sandhāya paṭijānāti. Atthi so niyāmoti pañhe sattakkhattuparamatāya niyāmaṃ apassanto paṭikkhipati. Atthi te satipaṭṭhānātiādi niyāmasaṅkhāte maggadhamme dassetuṃ vuttaṃ. Tassa pana puna paṭhamamaggānuppattito tepi natthi, tasmā paṭikkhipati. Sesamettha uttānatthameva. Nanu so sattakkhattuparamoti ettha bhagavā ‘‘ayaṃ puggalo ettake bhave sandhāvitvā parinibbāyissati, ayaṃ ettake’’ti attano ñāṇabalena byākaroti, na bhavaniyāmaṃ nāma kiñci tena sattakkhattuparamo, kolaṃkolo, ekabījī vāti vuttaṃ, tasmā asādhakametanti.

Sattakkhattuparamakathāvaṇṇanā.

646-647. Kolaṃkolaekabījikathāyopi imināvupāyena veditabbā.

Kolaṃkolaekabījikathāvaṇṇanā.

8. Jīvitāvoropanakathāvaṇṇanā

648-649. Idāni jīvitāvoropanakathā nāma hoti. Tattha yasmā dosasampayuttena cittena pāṇātipāto hoti, doso ca diṭṭhisampannassa appahīno, tasmā ‘‘diṭṭhisampanno sañcicca pāṇaṃ jīvitā voropeyyā’’ti yesaṃ laddhi, seyyathāpi pubbaseliyāparaseliyānaṃ; te sandhāya diṭṭhisampannoti pucchā sakavādissa, paṭiññā itarassa. Sañcicca mātarantiādipañhesu pana ‘‘aṭṭhānametaṃ anavakāso’’ti suttabhayena paṭikkhipati. Satthari agāravotiādi satthārādīsu sagāravassa sikkhāpadassa vītikkamābhāvadassanatthaṃ vuttaṃ. Itaro pana akusalavasena tassa agāravo nāma natthīti paṭikkhipitvā sagāravabhāvañca sampaṭicchitvā puna agāravoti puṭṭho tesu tesu kiccesu pasutatāya vikkhittānaṃ asatiyā amanasikārena cetiye abhivādanapadakkhiṇakaraṇābhāvaṃ sandhāya paṭijānāti. Puna ohadeyyātiādinā nayena puṭṭho tādisāya kiriyāya sañcicca akaraṇato paṭikkhipati. Sesamettha uttānatthamevāti.

Jīvitāvoropanakathāvaṇṇanā.

9. Duggatikathāvaṇṇanā

650-652. Idāni duggatikathā nāma hoti. Tattha ye duggatiñca duggatisattānaṃ rūpādiārammaṇaṃ taṇhañcāti ubhayampi duggatīti gahetvā puna tathā avibhajitvā aviseseneva ‘‘diṭṭhisampannassa pahīnā duggatī’’ti vadanti, seyyathāpi uttarāpathakā; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āpāyike rūpe rajjeyyātiādi paravādino laddhiyā diṭṭhisampannassa duggati appahīnā, tassa vasena codetuṃ vuttaṃ. Sesamettha uttānatthameva. Nirayaṃ upapajjeyyātiādi duggatipahānameva duggatigāminitaṇhāpahānaṃ vā dīpeti, na duggatisattānaṃ rūpādiārammaṇāya taṇhāya pahānaṃ, tasmā asādhakanti.

Duggatikathāvaṇṇanā.

653. Sattamabhavikakathāyapi eseva nayoti.

Dvādasamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app