23. Tevīsatimavaggo

1. Ekādhippāyakathāvaṇṇanā

908. Idāni ekādhippāyakathā nāma hoti. Tattha kāruññena vā ekena adhippāyena ekādhippāyo, saṃsāre vā ekato bhavissāmāti itthiyā saddhiṃ buddhapūjādīni katvā paṇidhivasena eko adhippāyo assāti ekādhippāyo. Evarūpo dvinnampi janānaṃ ekādhippāyo methuno dhammo paṭisevitabboti yesaṃ laddhi, seyyathāpi andhakānañceva vetullakānañca; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpāḷimeva niyyātīti.

Ekādhippāyakathāvaṇṇanā.

2. Arahantavaṇṇakathāvaṇṇanā

909. Idāni arahantavaṇṇakathā nāma hoti. Tattha iriyāpathasampanne ākappasampanne pāpabhikkhū disvā ‘‘arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ paṭisevantī’’ti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ; te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha uttānatthamevāti.

Arahantavaṇṇakathāvaṇṇanā.

3-7. Issariyakāmakārikākathāvaṇṇanā

910-914. Idāni issariyakāmakārikākathā nāma hoti. Chaddantajātakādīni sandhāya ‘‘bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati, gabbhaseyyaṃ okkamati, dukkarakārikaṃ akāsi, aparantapaṃ akāsi, aññaṃ satthāraṃ uddisī’’ti yesaṃ laddhi, seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ paṭhamakathāyaṃ uttānatthameva. Dutiyakathāyaṃ iddhimāti yadi issariyakāmakārikāhetu gaccheyya, iddhiyā gaccheyya, na kammavasenāti codanatthaṃ vuttaṃ. Itaro pana paṭhamapañhe bhāvanāmayaṃ sandhāya paṭikkhipati. Dutiyapañhe puññiddhiṃ sandhāya paṭijānāti. Tatiyakathāyaṃ issariyakāmakārikāhetu nāma dukkarakārikā micchādiṭṭhiyā kariyati. Yadi ca so taṃ kareyya, sassatādīnipi gaṇheyyāti codanatthaṃ sassato lokotiādi vuttaṃ. Catutthakathāyampi eseva nayoti.

Issariyakāmakārikākathāvaṇṇanā.

8. Patirūpakathāvaṇṇanā

915-916. Idāni rāgapatirūpakathā nāma hoti. Tattha mettākaruṇāmuditāyo sandhāya ‘‘na rāgo rāgapatirūpako’’ti ca issāmacchariyakukkuccāni sandhāya ‘‘na doso dosapatirūpako’’ti ca hasituppādaṃ sandhāya ‘‘na moho mohapatirūpako’’ti ca dummaṅkūnaṃ puggalānaṃ niggahaṃ pesalānaṃ bhikkhūnaṃ anuggahaṃ pāpagarahitaṃ kalyāṇapasaṃsaṃ āyasmato pilindavacchassa vasalavādaṃ bhagavato kheḷāsakavādaṃ moghapurisavādañca sandhāya ‘‘na kileso kilesapatirūpako’’ti ca yesaṃ laddhi, seyyathāpi andhakānaṃ; te sandhāya sabbakathāsu pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā phassādipatirūpakā naphassādayo nāma natthi, tasmā rāgādipatirūpakā narāgādayopi natthīti codetuṃ atthi na phassotiādimāha . Itaro tesaṃ abhāvā paṭikkhipati. Sesaṃ sabbattha uttānatthamevāti.

Patirūpakathāvaṇṇanā.

9. Aparinipphannakathāvaṇṇanā

917-918. Idāni aparinipphannakathā nāma hoti. Tattha –

‘‘Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī’’ti. (saṃ. ni. 1.171) –

Vacanaṃ nissāya dukkhaññeva parinipphannaṃ, sesā khandhāyatanadhātuindriyadhammā aparinipphannāti yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarapathakānañceva hetuvādānañca; te sandhāya rūpaṃ aparinipphannanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ ‘‘sace rūpaṃ aparinipphannaṃ, na aniccādisabhāvaṃ siyā’’ti codetuṃ rūpaṃ na aniccantiādimāha. Itaro tathārūpaṃ rūpaṃ apassanto paṭikkhipati. Sakavādī nanu rūpaṃ aniccantiādi vacanena tassa ekaṃ laddhiṃ paṭisedhetvā dutiyaṃ pucchanto dukkhaññeva parinipphannantiādimāha. Athassa tampi laddhiṃ paṭisedhetuṃ na yadaniccantiādimāha. Tatrāyaṃ adhippāyo – na kevalañhi paṭhamasaccameva dukkhaṃ. Yaṃ pana kiñci aniccaṃ, taṃ dukkhameva. Rūpañca aniccaṃ, tasmā tampi parinipphannaṃ. Iti yaṃ tvaṃ vadesi ‘‘rūpaṃ aparinipphannaṃ, dukkhaññeva parinipphanna’’nti, taṃ no vata re vattabbe ‘‘dukkhaññeva parinipphanna’’nti. Vedanādimūlikādīsupi yojanāsu eseva nayo. Dhammāyatanadhammadhātūsu pana ṭhapetvā nibbānaṃ sesadhammānaṃ vasena aniccatā veditabbā. Indriyāni aniccānevāti.

Aparinipphannakathāvaṇṇanā.

Tevīsatimo vaggo.

Nigamanakathā

Ettāvatā ca –

Paṇṇāsakehi catūhi, tīhi vaggehi ceva ca;

Saṅgahetvā kathā sabbā, ūnatisatabhedanā.

Kathāvatthuppakaraṇaṃ, kathāmaggesu kovido;

Yaṃ jino desayi tassa, niṭṭhitā atthavaṇṇanā.

Imaṃ terasamattehi, bhāṇavārehi tantiyā;

Ciraṭṭhitatthaṃ dhammassa, saṅkharontena yaṃ mayā.

Yaṃ pattaṃ kusalaṃ tena, lokoyaṃ sanarāmaro;

Dhammarājassa saddhamma-rasamevādhigacchatūti.

Kathāvatthu-aṭṭhakathā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app