2. Khandhayamakaṃ

1. Paṇṇattiuddesavāravaṇṇanā

1. Idāni mūlayamake desiteyeva kusalādidhamme khandhavasena saṅgaṇhitvā mūlayamakānantaraṃ desitassa khandhayamakassa vaṇṇanā hoti. Tattha pāḷivavatthānaṃ tāva evaṃ veditabbaṃ – imasmiñhi khandhayamake tayo mahāvārā honti – paṇṇattivāro, pavattivāro, pariññāvāroti. Tesu paṇṇattivāro khandhānaṃ nāmābhidhānasodhanavaseneva gatattā paṇṇattivāroti vuccati. Pavattivāro tena sodhitanāmābhidhānānaṃ khandhānaṃ uppādanirodhavasena pavattiṃ sodhayamāno gato, tasmā pavattivāroti vuccati. Pariññāvāro iminānukkamena pavattānaṃ khandhānaṃ saṅkhepeneva tisso pariññā dīpayamāno gato, tasmā pariññāvāroti vuccati. Tattha paṇṇattivāro uddesaniddesavasena dvīhākārehi vavatthito. Itaresu visuṃ uddesavāro natthi. Ādito paṭṭhāya pucchāvissajjanavasena ekadhā vavatthitā. Tattha pañcakkhandhātipadaṃ ādiṃ katvā yāva na khandhā, na saṅkhārāti padaṃ tāva paṇṇattivārassa uddesavāro veditabbo. Pucchāvārotipi tasseva nāmaṃ. Tattha pañcakkhandhāti ayaṃ yamakavasena pucchitabbānaṃ khandhānaṃ uddeso. Rūpakkhandho…pe… viññāṇakkhandhoti tesaññeva pabhedato nāmavavatthānaṃ.

2-3. Idāni imesaṃ khandhānaṃ vasena padasodhanavāro, padasodhanamūlacakkavāro, suddhakhandhavāro, suddhakhandhamūlacakkavāroti cattāro nayavārā honti. Tattha rūpaṃ rūpakkhandho, rūpakkhandho rūpantiādinā nayena padameva sodhetvā gato padasodhanavāro nāma. So anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre ‘rūpaṃ rūpakkhandho, rūpakkhandho rūpa’ntiādīni pañca yamakāni. Paṭilomavārepi ‘na rūpaṃ, na rūpakkhandho; na rūpakkhandho na rūpa’ntiādīni pañceva. Tato paraṃ tesaññeva padasodhanavāre sodhitānaṃ khandhānaṃ ‘rūpaṃ rūpakkhandho, khandhā vedanākkhandho’tiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato padasodhanamūlakānaṃ cakkānaṃ atthitāya padasodhanamūlacakkavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre ‘rūpaṃ rūpakkhandho, khandhā vedanākkhandho’tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi ‘na rūpaṃ, na rūpakkhandho; na khandhā na vedanākkhandho’tiādīni vīsatimeva.

Tato paraṃ rūpaṃ khandho khandhā rūpantiādinā nayena suddhakhandhavaseneva gato suddhakhandhavāro nāma. Tattha khandhā rūpantiādīsu khandhā rūpakkhandho, khandhā vedanākkhandhoti attho gahetabbo. Kasmā? Niddesavāre evaṃ bhājitattā. Tattha hi ‘rūpaṃ khandhoti āmantā. Khandhā rūpakkhandhoti rūpakkhandho khandho ceva rūpakkhandho ca, avasesā khandhā na rūpakkhandho’ti evaṃ ‘khandhā rūpa’ntiādīnaṃ khandhā rūpakkhandhotiādinā nayena padaṃ uddharitvā attho vibhatto. Teneva ca kāraṇenese suddhakhandhavāroti vutto. Vacanasodhane viya hi ettha na vacanaṃ pamāṇaṃ. Yathā yathā pana suddhakhandhā labbhanti, tathā tathā atthova pamāṇaṃ. Parato āyatanayamakādīsupi eseva nayo. Esopi ca suddhakhandhavāro anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre ‘rūpaṃ khandho khandhā rūpa’ntiādīni pañca yamakāni. Paṭilomavārepi ‘na rūpaṃ na khandho, na khandhā na rūpa’ntiādīni pañceva.

Tato paraṃ tesaññeva suddhakhandhānaṃ rūpaṃ khandho, khandhā vedanātiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato suddhakhandhamūlakānaṃ cakkānaṃ atthitāya suddhakhandhamūlacakkavāro nāma. Tattha khandhā vedanātiādīsu khandhā vedanākkhandhotiādinā nayena attho veditabbo. Itarathā niddesavārena saddhiṃ virodho hoti. Sopi anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre ‘rūpaṃ khandho, khandhā vedanā’tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi ‘na rūpaṃ, na khandho, na khandhā na vedanā’tiādīni vīsatimeva. Evaṃ tāva ekena yamakasatena dvīhi pucchāsatehi ekekapucchāya sanniṭṭhānasaṃsayavasena dve dve atthe katvā catūhi ca atthasatehi paṭimaṇḍito paṇṇattivārassa uddesavāro veditabboti.

Paṇṇattiuddesavāravaṇṇanā.

1. Paṇṇattiniddesavāravaṇṇanā

26. Idāni rūpaṃ rūpakkhandhotiādinā nayena niddesavāro āraddho. Tattha rūpaṃ rūpakkhandhoti yaṃkiñci rūpanti vuccati. Sabbaṃ taṃ rūpaṃ rūpakkhandhoti vacanasodhanatthaṃ pucchati. Piyarūpaṃ sātarūpaṃ, rūpaṃ, na rūpakkhandhoti yaṃ ‘piyarūpaṃ sātarūpa’nti ettha rūpanti vuttaṃ, taṃ rūpameva, na rūpakkhandhoti attho. Rūpakkhandho rūpañceva rūpakkhandho cāti yo pana rūpakkhandho, so rūpantipi rūpakkhandhotipi vattuṃ vaṭṭatīti attho. Rūpakkhandho rūpanti ettha pana yasmā rūpakkhandho niyameneva rūpanti vattabbo. Tasmā āmantāti āha. Iminā upāyena sabbavissajjanesu attho veditabbo. Yo pana yattha viseso bhavissati, tatheva taṃ vaṇṇayissāma . Saññāyamake tāva diṭṭhisaññāti ‘papañcasaññā’tiādīsu āgatā diṭṭhisaññā. Saṅkhārayamake avasesā saṅkhārāti ‘aniccā vata saṅkhārā’tiādīsu āgatā saṅkhārakkhandhato avasesā saṅkhatadhammā. Paṭilomavārepi eseva nayoti.

Padasodhanavāro niṭṭhito.

28. Padasodhanamūlacakkavāre khandhā vedanākkhandhoti yekeci khandhā, sabbe te vedanākkhandhoti pucchati. Sesapucchāsupi eseva nayo. Paṭilome na khandhā na vedanākkhandhoti ettha ye paññattinibbānasaṅkhātā dhammā khandhā na honti, te yasmā vedanākkhandhopi na honti, tasmā āmantāti āha. Sesavissajjanesupi eseva nayoti.

Padasodhanamūlacakkavāro niṭṭhito.

38. Suddhakhandhavāre rūpaṃ khandhoti yaṃkiñci rūpanti vuttaṃ, sabbaṃ taṃ khandhoti pucchati. Tattha yasmā piyarūpasātarūpasaṅkhātaṃ vā rūpaṃ hotu, bhūtupādārūpaṃ vā, sabbaṃ pañcasu khandhesu saṅgahaṃ gacchateva. Tasmā āmantāti paṭijānāti. Dutiyapade ‘khandhā rūpa’nti pucchitabbe yasmā rūpantivacanena rūpakkhandhova adhippeto, tasmā vacanaṃ anādiyitvā atthavasena pucchanto khandhā rūpakkhandhoti āha. Iminā nayena sabbapadesu attho veditabbo. Parato āyatanayamakādīnaṃ niddesavārepi eseva nayo. Saññā khandhoti etthāpi diṭṭhisaññā vā hotu, saññā eva vā, sabbāyapi khandhabhāvato āmantāti vuttaṃ. Saṅkhārā khandhoti padepi eseva nayo. Khandhavinimuttako hi saṅkhāro nāma natthi.

39. Paṭilome na rūpaṃ na khandhoti yaṃ dhammajātaṃ rūpaṃ na hoti, taṃ khandhopi na hotīti pucchati. Vissajjane panassa rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhāti rūpato aññe vedanādayo khandhā rūpameva na honti, khandhā pana hontīti attho. Rūpañca khandhe ca ṭhapetvā avasesāti pañcakkhandhavinimuttaṃ nibbānañceva paññatti ca. Ito paresupi ‘avasesā’ti padesu eseva nayoti.

Suddhakhandhavāro niṭṭhito.

40-44. Suddhakhandhamūlacakkavāre rūpaṃ khandhotiādīnaṃ heṭṭhā vuttanayeneva attho veditabboti.

Suddhakhandhamūlacakkavāro niṭṭhito.

Paṇṇattiniddesavāravaṇṇanā.

2. Pavattivāravaṇṇanā

50-205. Idāni yassa rūpakkhandhotiādinā nayena pavattivāro āraddho. Kasmā panettha uddesavāro na vuttoti? Heṭṭhā dassitanayattā. Paṇṇattivārasmiñhi uddesavāre nayo dassito. Tena pana nayena sakkā so idha avuttopi jānitunti taṃ avatvā niddesavārova āraddho. Imasmiṃ pana pavattivārasaṅkhāte mahāvāre uppādavāro, nirodhavāro, uppādanirodhavāroti tayo antaravārā honti. Tesu paṭhamo dhammānaṃ uppādalakkhaṇassa dīpitattā uppādavāroti vuccati. Dutiyo tesaññeva nirodhalakkhaṇassa dīpitattā nirodhavāroti vuccati. Tatiyo ubhinnampi lakkhaṇānaṃ dīpitattā uppādanirodhavāroti vuccati. Uppādavārena cettha dhammānaṃ uppajjanākārova dīpito. Nirodhavārena ‘uppannaṃ nāma niccaṃ natthī’ti tesaññeva aniccatā dīpitā. Uppādanirodhavārena tadubhayaṃ.

Tattha uppādavāre tāva tiṇṇaṃ addhānaṃ vasena cha kālabhedā honti – paccuppanno, atīto, anāgato, paccuppannenātīto, paccuppannenānāgato, atītenānāgatoti. Tesu ‘yassa rūpakkhandho uppajjatī’ti paccuppannābhidhānavasena paccuppanno veditabbo. So paccuppannānaṃ dhammānaṃ paccakkhato gahetabbattā ativiya suviññeyyoti paṭhamaṃ vutto. Yassa rūpakkhandho uppajjitthāti atītābhidhānavasena atīto veditabbo. So paccakkhato anubhūtapubbānaṃ atītadhammānaṃ anumānena anāgatehi suviññeyyatarattā dutiyaṃ vutto. Yassa rūpakkhandho uppajjissatīti anāgatābhidhānavasena anāgato veditabbo. So paccakkhato ca anubhūtapubbavasena ca gahitadhammānumānena ‘anāgatepi evarūpā dhammā uppajjissantī’ti gahetabbato tatiyaṃ vutto.

Yassarūpakkhandho uppajjati, tassa vedanākkhandho uppajjitthāti paccuppannena saddhiṃ atītābhidhānavasena paccuppannenātīto veditabbo. So missakesu tīsu suviññeyyatarattā catutthaṃ vutto. Yassa rūpakkhandho uppajjati tassa vedanākkhandho uppajjissatīti paccuppannena saddhiṃ anāgatābhidhānavasena paccuppannenānāgato veditabbo. So paccakkhato gahetabbānaṃ dhammānaṃ atthitāya atthato suviññeyyataroti pañcamaṃ vutto. Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjissatīti atītena saddhiṃ anāgatābhidhānavasena atītenānāgato veditabbo. So purimehi duviññeyyoti chaṭṭhaṃ vutto.

Evametesu chasu kālabhedesu yvāyaṃ paṭhamo paccuppanno, tattha puggalato, okāsato, puggalokāsatoti tayo vārā honti. Tesu yassāti puggalavasena khandhānaṃ uppattidīpano puggalavāroYatthāti okāsavasena khandhānaṃ uppattidīpano okāsavāroYassa yatthāti puggalokāsavasena khandhānaṃ uppattidīpano puggalokāsavāro. Ime pana tayopi vārā paṭhamaṃ anulomanayena niddisitvā pacchā paṭilomanayena niddiṭṭhā. Tesu ‘uppajjati’ ‘uppajjittha,’ ‘uppajjissatī’ti vacanato uppattidīpano anulomanayo. ‘Nuppajjati’, ‘nuppajjittha,’ ‘nuppajjissatī’ti vacanato anuppattidīpano paṭilomanayo.

Tattha paccuppannakāle tāva puggalavārassa anulomanaye ‘‘yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjati. Yassa vā pana vedanākkhandho uppajjati, tassa rūpakkhandho uppajjati. Yassa rūpakkhandho uppajjati, tassa saññākkhandho saṅkhārakkhandho, viññāṇakkhandho, uppajjati. Yassa vā pana viññāṇakkhandho uppajjati, tassa rūpakkhandho uppajjatī’’ti evaṃ rūpakkhandhamūlakāni cattāri yamakāni; ‘‘yassa vedanākkhandho uppajjati, tassa saññākkhandho uppajjatī’’tiādinā nayena vedanākkhandhamūlakāni tīṇi; saññākkhandhamūlakāni dve; saṅkhārakkhandhamūlakaṃ ekanti aggahitaggahaṇena dasa yamakāni honti.

Tattha rūpakkhandhamūlakesu catūsu ādito ekameva vissajjitaṃ. Sesāni tena sadisavissajjanānīti tantiyā lahubhāvatthaṃ saṅkhittāni. Vedanākkhandhādimūlakesupi ‘āmantā’ti ekasadisameva vissajjanaṃ. Tasmā tānipi tantiyā lahubhāvatthaṃ saṅkhittānevāti evametāni paccuppannakāle puggalavāre anulomanaye ekayamakavissajjaneneva dasa yamakāni vissajjitāni nāma hontīti veditabbāni. Yathā ca puggalavāre dasa, evaṃ okāsavāre dasa, puggalokāsavāre dasāti paccuppannakāle tīsu vāresu anulomanaye tiṃsa yamakāni honti. Yathā ca anulomanaye, evaṃ paṭilomanayepīti sabbānipi paccuppannakāle saṭṭhi yamakāni honti. Tesu vīsapucchāsataṃ, cattārīsāni ca dve atthasatāni hontīti veditabbāni. Evaṃ sesesupi pañcasu kālabhedesu puggalādibhedato anulomapaṭilomanayavasena cha cha vārā. Ekekasmiṃ vāre dasa dasa katvā saṭṭhi saṭṭhi yamakānīti tīṇi yamakasatāni. Tāni purimehi saddhiṃ saṭṭhādhikāni tīṇi yamakasatāni, vīsādhikāni sattapucchāsatāni, cattārīsāni ca cuddasa atthasatāni honti. Idaṃ tāva uppādavāre pāḷivavatthānaṃ. Yathā ca uppādavāre, tathā nirodhavārepi, uppādanirodhavārepīti sabbasmimpi pavattimahāvāre asīti yamakasahassaṃ, saṭṭhisatādhikāni dve pucchāsahassāni, vīsaṃ tisatādhikāni ca cattāri atthasahassāni veditabbāni.

Pāḷi pana uppādavāre nirodhavāre ca tīsu asammissakakālabhedesu tasmiṃ tasmiṃ vāre ekekameva yamakaṃ vissajjetvā saṅkhittā. Tīsu missakakālabhedesu ‘yassa vedanākkhandho uppajjati, tassa saññākkhandho uppajjitthā’tiādinā nayena vedanākkhandhādimūlakesupi ekaṃ yamakaṃ vissajjitaṃ. Uppādanirodhavāre pana chasupi kālabhedesu taṃ vissajjitameva. Sesāni tena samānavissajjanattā saṅkhittānīti. Idaṃ sakalepi pavattimahāvāre pāḷivavatthānaṃ.

Atthavinicchayatthaṃ panassa idaṃ lakkhaṇaṃ veditabbaṃ – imasmiñhi pavattimahāvāre catunnaṃ pañhānaṃ pañca vissajjanāni sattavīsatiyā ṭhānesu pakkhipitvā atthavinicchayo veditabbo. Tattha purepañho, pacchāpañho, paripuṇṇapañho, moghapañhoti ime cattāro pañhā nāma. Ekekasmiñhi yamake dve dve pucchā. Ekekapucchāyapi dve dve padāni. Tattha yāya pucchāya vissajjane ekeneva padena gahitakkhandhassa uppādo vā nirodho vā labbhati , ayaṃ purepañho nāma. Yāya pana pucchāya vissajjane dvīhipi padehi gahitakkhandhānaṃ uppādo vā nirodho vā labbhati, ayaṃ pacchāpañho nāma. Yāya pana pucchāya vissajjane ekenapi padena gahitakkhandhassa dvīhipi padehi gahitakkhandhānaṃ uppādo vā, nirodho vā labbhati, ayaṃ paripuṇṇapañho nāma. Yāya pana pucchāya vissajjane paṭikkhepo vā, paṭisedho vā labbhati, ayaṃ moghapañho nāma. Yasmā panesa adassiyamāno na sakkā jānituṃ, tasmā naṃ dassayissāma.

‘Yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjatī’ti pucchāya tāva uppajjatīti imasmiṃ vissajjane ekeneva padena gahitassa vedanākkhandhassa uppādo labbhati, iti ayañceva añño ca evarūpo pañho purepañhoti veditabbo. ‘Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjitthā’ti pucchāya pana ‘āmantā’ti imasmiṃ vissajjane dvīhi padehi gahitānaṃ rūpavedanākkhandhānaṃ yassa kassaci sattassa atīte uppādo labbhati. Iti ayañceva añño ca evarūpo pañho pacchāpañhoti veditabbo.

‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjatī’ti imāya pana paṭhamapucchāya ‘asaññasattaṃ upapajjantāna’ntiādike imasmiṃ vissajjane ‘asaññasattaṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati, no ca tesaṃ vedanākkhandho uppajjatī’ti imasmiṃ koṭṭhāse ekeneva padena gahitassa rūpakkhandhassapi uppādo labbhati. ‘Pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho ca uppajjati vedanākkhandho ca uppajjatī’ti imasmiṃ koṭṭhāse dvīhipi padehi saṅgahitānaṃ rūpavedanākkhandhānampi uppādo labbhati. Iti ayañceva añño ca evarūpo pañho paripuṇṇapañhoti veditabbo. Purepacchāpañhotipi etasseva nāmaṃ. Etassa hi vissajjane purimakoṭṭhāse ekena padena saṅgahitassa rūpakkhandhasseva uppādo dassito. Dutiyakoṭṭhāse dvīhi padehi saṅgahitānaṃ rūpavedanākkhandhānaṃ. Imināyeva ca lakkhaṇena yattha ekena padena saṅgahitassa khandhassa uppādo vā nirodho vā labbhati, so purepañhoti vutto. Yattha dvīhipi padehi saṅgahitānaṃ khandhānaṃ uppādo vā nirodho vā labbhati, so pacchāpañhoti vutto.

‘Yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā’ti imāya pana pucchāya ‘natthī’ti imasmiṃ vissajjane paṭikkhepo labbhati. ‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatī’ti pucchāya ‘no’ti imasmiṃ vissajjane paṭisedho labbhati. Tasmā ayañceva duvidho añño ca evarūpo pañho moghapañhoti veditabbo. Tucchapañhotipi vuccati. Evaṃ tāva cattāro pañhā veditabbā.

Pāḷigatiyā vissajjanaṃ, paṭivacanavissajjanaṃ, sarūpadassanena vissajjanaṃ, paṭikkhepena vissajjanaṃ, paṭisedhena vissajjananti imāni pana pañca vissajjanāni nāma . Tattha yaṃ vissajjanaṃ pāḷipadameva hutvā atthaṃ vissajjeti, idaṃ pāḷigatiyā vissajjanaṃ nāma. Taṃ purepañhe labbhati. ‘Yattha rūpakkhandho nuppajjati tattha vedanākkhandho nuppajjatī’ti hi pañhe ‘uppajjatī’ti idaṃ vissajjanaṃ pāḷipadameva hutvā atthaṃ vissajjayamānaṃ gataṃ, tasmā evarūpesu ṭhānesu pāḷigatiyā vissajjanaṃ veditabbaṃ. Yaṃ pana vissajjanaṃ paṭivacanabhāvena atthaṃ vissajjeti, idaṃ paṭivacanavissajjanaṃ nāma. Taṃ pacchāpañhe labbhati. ‘Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjitthā’ti hi pañhe ‘āmantā’ti idaṃ vissajjanaṃ paṭivacanavaseneva atthaṃ vissajjayamānaṃ gataṃ, tasmā evarūpesu ṭhānesu paṭivacanavissajjanaṃ veditabbaṃ. Yaṃ vissajjanaṃ sarūpena dassetvā atthaṃ vissajjeti; idaṃ sarūpadassanena vissajjanaṃ nāma. Taṃ paripuṇṇapañhe labbhati. ‘Yassa rūpakkhandho uppajjati; tassa vedanākkhandho uppajjatī’ti hi pañhe ‘asaññasattaṃ upapajjantāna’nti idaṃ vissajjanaṃ ‘imesaṃ rūpakkhandho uppajjati, no ca vedanākkhandho, imesaṃ rūpakkhandho ca uppajjati, vedanākkhandho cā’ti sarūpadassaneneva atthaṃ vissajjayamānaṃ gataṃ. Tasmā evarūpesu ṭhānesu sarūpadassanena vissajjanaṃ veditabbaṃ. Yaṃ pana vissajjanaṃ tathārūpassa atthassābhāvato atthapaṭikkhepena pañhaṃ vissajjeti, idaṃ paṭikkhepena vissajjanaṃ nāma. Yaṃ tathārūpassa atthassa ekakkhaṇe alābhato atthapaṭisedhanena pañhaṃ vissajjeti, idaṃ paṭisedhena vissajjanaṃ nāma. Taṃ moghapañhe labbhati. ‘Yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā’ti hi pañhe ‘natthī’ti idaṃ vissajjanaṃ; evarūpo nāma satto natthīti atthapaṭikkhepena pañhaṃ vissajjayamānaṃ gataṃ; tasmā evarūpesu ṭhānesu paṭikkhepena vissajjanaṃ veditabbaṃ. ‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatī’ti pañhe pana ‘no’ti idaṃ vissajjanaṃ ekasmiṃ paṭisandhikkhaṇe uppādena saddhiṃ nirodho nāma na labbhatīti atthapaṭisedhanena pañhaṃ vissajjayamānaṃ gataṃ, tasmā evarūpesu ṭhānesu paṭisedhena vissajjanaṃ veditabbaṃ.

Idāni ime cattāro pañhā, imāni ca pañca vissajjanāni, yesu sattavīsatiyā ṭhānesu pakkhipitabbāni, tāni evaṃ veditabbāni – asaññasattaṃ upapajjantānanti ekaṃ ṭhānaṃ, asaññasatte tatthāti ekaṃ, asaññasattānanti ekaṃ; asaññasattā cavantānanti ekaṃ; arūpaṃ upapajjantānanti ekaṃ, arūpe tatthāti ekaṃ, arūpānanti ekaṃ, arūpā cavantānanti ekaṃ , arūpe pacchimabhavikānanti ekaṃ, arūpe parinibbantānanti ekaṃ; ye ca arūpaṃ upapajjitvā parinibbāyissantīti ekaṃ; pañcavokāraṃ upapajjantānanti ekaṃ, pañcavokāre tatthāti ekaṃ, pañcavokārānanti ekaṃ pañcavokārā cavantānanti ekaṃ, pañcavokāre pacchimabhavikānanti ekaṃ, pañcavokāre parinibbantānanti ekaṃ; suddhāvāsaṃ upapajjantānanti ekaṃ, suddhāvāse tatthāti ekaṃ, suddhāvāsānanti ekaṃ, suddhāvāse parinibbantānanti ekaṃ; sabbesaṃ upapajjantānanti ekaṃ, sabbesaṃ cavantānanti ekaṃ; sabbasādhāraṇavasena pacchimabhavikānanti ekaṃ, parinibbantānanti ekaṃ, catuvokāraṃ pañcavokāraṃ upapajjantānanti ekaṃ, cavantānanti ekaṃ. Evaṃ imesaṃ catunnaṃ pañhānaṃ imāni pañca vissajjanāni imesu sattavīsatiyā ṭhānesu pakkhipitvā imasmiṃ pavattimahāvāre atthavinicchayo veditabbo. Evaṃ viditvā hi pañhaṃ vissajjantena suvissajjito hoti, atthañca vinicchayantena suvinicchito hoti.

Tatthāyaṃ nayo – yassa rūpakkhandho uppajjatīti yassa puggalassa uppādakkhaṇasamaṅgitāya rūpakkhandho uppajjati. Tassa vedanākkhandho uppajjatīti vedanākkhandhopi tassa tasmiññeva khaṇe uppajjatīti pucchati. Asaññasattaṃ upapajjantānanti acittakapaṭisandhivasena asaññasattabhavaṃ upapajjantānaṃ. Tesaṃ rūpakkhandho uppajjatīti tesaṃ ekantena rūpakkhandho uppajjatiyeva. Pavatte uppannānaṃ rūpakkhandho uppajjatipi nirujjhatipi, tasmā ‘asaññasattāna’nti avatvā’asaññasattaṃ upapajjantāna’nti vuttaṃ. No ca tesaṃ vedanākkhandho uppajjatīti acittakattā pana tesaṃ vedanākkhandho nuppajjateva. Idaṃ sattavīsatiyā ṭhānesu paṭhame ṭhāne paripuṇṇapañhassa purimakoṭṭhāse sarūpadassanena vissajjanaṃ. Pañcavokāraṃ upapajjantānanti rūpārūpamissakapaṭisandhivasena pañcavokārabhavaṃ upapajjantānaṃ. Tesaṃ rūpakkhandho ca uppajjati, vedanākkhandho cāti tesaṃ ekantena rūpavedanākkhandhasaṅkhātā dvepi khandhā uppajjantiyeva. Pavatte pana tattha uppannānaṃ te khandhā uppajjantipi nirujjhantipi, tasmā ‘pañcavokārāna’nti avatvā ‘pañcavokāraṃ upapajjantāna’nti vuttaṃ. Idaṃ pañcavokāraṃ upapajjantānanti ṭhāne paripuṇṇapañhassa pacchimakoṭṭhāse sarūpadassanena vissajjanaṃ. Iminā upāyena sabbāni vissajjanāni veditabbāni.

Idaṃ panettha uppādanirodhesu niyamalakkhaṇaṃ – sakalepi hi imasmiṃ khandhayamake tattha tattha uppannānaṃ pavatte yāva maraṇā khandhānaṃ apariyantesu uppādanirodhesu vijjamānesupi lahuparivattānaṃ dhammānaṃ vinibbhogaṃ katvā uppādanirodhe dassetuṃ na sukaranti pavattiyaṃ uppādanirodhe anāmasitvā abhinavaṃ vipākavaṭṭaṃ nipphādayamānena nānākammena nibbattānaṃ paṭisandhikhandhānaṃ uppādaṃ dassetuṃ sukhanti paṭisandhikāle uppādavaseneva uppādavāro kathito. Uppannassa pana vipākavaṭṭassa pariyosānena nirodhaṃ dassetuṃ sukhanti maraṇakāle nirodhavasena nirodhavāro kathito.

Kiṃ panettha pavattiyaṃ uppādanirodhānaṃ anāmaṭṭhabhāve pamāṇanti? Pāḷiyeva. Pāḷiyañhi visesena uppādavārassa anāgatakālavāre ‘pacchimabhavikānaṃ tesaṃ rūpakkhandho ca nuppajjissati, vedanākkhandho ca nuppajjissatī’ti ayaṃ pāḷi atipamāṇameva. Pacchimabhavikānañhi pavatte rūpārūpadhammānaṃ uppajjituṃ yuttabhāve satipi ‘rūpakkhandho ca nuppajjissati, vedanākkhandho ca nuppajjissatī’ti sanniṭṭhānaṃ katvā vuttabhāvena pavatte uppādo na gahitoti veditabbo. ‘Suddhāvāse parinibbantānaṃ tesaṃ tattha saññākkhandho na nirujjhittha, no ca tesaṃ tattha vedanākkhandho na nirujjhatī’ti ayaṃ pana pāḷi pavatte nirodhassa anāmaṭṭhabhāve ativiya pamāṇaṃ. Suddhāvāse parinibbantānañhi cuticittassa bhaṅgakkhaṇe ṭhitānaṃ paṭisandhito paṭṭhāya pavatte uppajjitvā niruddhasaññākkhandhānaṃ gaṇanapatho natthi. ‘Evaṃ santepi tesaṃ tattha saññākkhandho na nirujjhitthā’ti sanniṭṭhānaṃ katvā vuttabhāvena pavatte nirodho na gahitoti veditabbo.

Evamettha uppādanirodhesu niyamalakkhaṇaṃ viditvā paṭisandhiuppādameva cutinirodhameva ca gahetvā tesu tesu ṭhānesu āgatānaṃ vissajjanānaṃ atthavinicchayo veditabbo. So pana sakkā ādivissajjane vuttanayena sabbattha viditunti vissajjanapaṭipāṭiyā na vitthārito. Iminā pana evaṃ dinnenapi nayena yo etesaṃ atthavinicchayaṃ jānituṃ na sakkoti, tena ācariye payirupāsitvā sādhukaṃ sutvāpi jānitabbo.

Uppādassa nirodhassa, uppannañcāpi ekato;

Nayassa anulomassa, paṭilomanayassa ca.

Vasena yāni khandhesu, yamakāni ca pañcasu;

Puggalaṃ atha okāsaṃ, puggalokāsameva ca.

Āmasitvā pavattesu, ṭhānesu kathayī jino;

Tesaṃ pāḷivavatthānaṃ, dassitaṃ anupubbato.

Vinicchayatthaṃ atthassa, pañhāvissajjanāni ca;

Vissajjanānaṃ ṭhānāni, yāni tāni ca sabbaso.

Dassetvā ekapañhasmiṃ, yojanāpi pakāsitā;

Vitthārena gate ettha, pañhāvissajjanakkame.

Atthaṃ vaṇṇayatā kātuṃ, kiṃ nu sakkā ito paraṃ;

Nayena iminā tasmā, atthaṃ jānantu paṇḍitāti.

Pavattimahāvāravaṇṇanā.

3. Pariññāvāravaṇṇanā

206-208. Tadanantare pariññāvārepi chaḷeva kālabhedā. Anulomapaṭilomato dveyeva nayā. Puggalavāro, okāsavāro, puggalokāsavāroti imesu pana tīsu puggalavārova labbhati, na itare dve. Kiṃ kāraṇā? Sadisavissajjanatāya. Yo hi koci puggalo yattha katthaci ṭhāne rūpakkhandhaṃ ce parijānāti, vedanākkhandhampi parijānātiyeva. Vedanākkhandhaṃ ce parijānāti, rūpakkhandhampi parijānātiyeva. Rūpakkhandhaṃ ce na parijānāti, vedanākkhandhampi na parijānātiyeva. Vedanākkhandhaṃ ce na parijānāti, rūpakkhandhampi na parijānātiyeva. Tasmā tesupi ‘yattha rūpakkhandhaṃ parijānāti, tattha vedanākkhandhaṃ parijānātī’ti ādivasena pucchaṃ katvā ‘āmantā’tveva vissajjanaṃ kātabbaṃ . Siyāti sadisavissajjanatāya te idha na labbhantīti veditabbā.

Atha vā pariññākiccaṃ nāma puggalasseva hoti, no okāsassa, puggalova parijānituṃ samattho, no okāsoti puggalavārovettha gahito, na okāsavāro. Tassa pana aggahitattā tadanantaro puggalokāsavāro labbhamānopi na gahito. Yo panesa puggalavāro gahito, tattha paccuppannakāle rūpakkhandhamūlakāni cattāri, vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti heṭṭhā vuttanayeneva anulomanaye aggahitaggahaṇena dasa yamakāni. Paṭilomanaye dasāti vīsati. Tathā sesesupīti ekekasmiṃ kāle vīsati vīsati katvā chasu kālesu vīsaṃ yamakasataṃ, cattārīsāni dve pucchāsatāni, asītyādhikāni cattāri atthasatāni ca hontīti idamettha pāḷivavatthānaṃ.

Atthavinicchaye panettha atītānāgatapaccuppannasaṅkhātā tayo addhā pavattivāre viya cutipaṭisandhivasena na labbhanti. Pavatte cittakkhaṇavaseneva labbhanti. Tenevettha ‘yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānātī’tiādīsu pucchāsu ‘āmantā’ti vissajjanaṃ kataṃ. Lokuttaramaggakkhaṇasmiñhi nibbānārammaṇena cittena pañcasu khandhesu pariññākiccanibbattiyā yaṃ kiñci ekaṃ khandhaṃ parijānanto itarampi parijānātīti vuccati. Evamettha ‘parijānātī’ti pañhesu anulomanaye pariññākiccassa matthakappattaṃ aggamaggasamaṅgiṃ sandhāya ‘āmantā’ti vuttanti veditabbaṃ. Paṭilomanaye pana ‘na parijānātī’ti pañhesu puthujjanādayo sandhāya ‘āmantā’ti vuttaṃ. ‘Parijānitthā’ti imasmiṃ pana atītakālavāre maggānantaraaggaphale ṭhitopi pariññākiccassa niṭṭhitattā parijānitthayeva nāma.

209.Yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānitthāti pañhena aggamaggasamaṅgiṃ pucchati. Yasmā panesa khandhapañcakaṃ parijānātiyeva nāma, na tāva niṭṭhitapariññākicco; tasmā ‘no’ti paṭisedho kato. Dutiyapañhe pana parijānitthāti arahantaṃ pucchati. Yasmā paneso niṭṭhitapariññākicco. Natthi tassa pariññeyyaṃ nāma; tasmā ‘no’ti paṭisedho kato. Paṭilomanayavissajjane panettha arahā rūpakkhandhaṃ na parijānātīti arahato pariññāya abhāvena vuttaṃ. Aggamaggasamaṅgī vedanākkhandhaṃ na parijānitthāti arahattamaggaṭṭhassa aniṭṭhitapariññākiccatāya vuttaṃ. Na kevalañca vedanākkhandhameva, ekadhammampi so na parijānittheva. Idaṃ pana pucchāvasena vuttaṃ. No ca rūpakkhandhanti idampi pucchāvaseneva vuttaṃ. Aññampi pana so khandhaṃ parijānāti.

210-211.Yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānissatīti ettha yasmā maggaṭṭhapuggalo ekacittakkhaṇiko, tasmā so parijānissatīti saṅkhaṃ na gacchati. Tena vuttaṃ ‘no’ti. Te rūpakkhandhañca naparijānitthāti pucchāsabhāgena vuttaṃ, na parijāniṃsūti panettha attho. Iminā upāyena sabbattha atthavinicchayo veditabboti.

Pariññāvāravaṇṇanā.

Khandhayamakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app