8. Satipaṭṭhānakathāvaṇṇanā

301. Idāni satipaṭṭhānakathā hoti. ‘‘Tattha – catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī’’ti (saṃ. ni. 5.408) satipaṭṭhānasaṃyutte vuttanayeneva yesaṃ kāyādayo satiyā ārammaṇadhamme gahetvā ‘‘sabbe dhammā satipaṭṭhānā’’ti laddhi, seyyathāpi etarahi andhakānaṃ. Andhakā nāma pubbaseliyā, aparaseliyā, rājagiriyā, siddhatthikāti ime pacchā uppannanikāyā. Tesaṃ laddhivivecanatthaṃ pucchā sakavādissa, paṭiññā paravādissa. Tattha yasmā ‘‘patiṭṭhāti etesūti paṭṭhānā. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānā satipaṭṭhānā’’ti iminā atthena satigocarāpi satipaṭṭhānā. ‘‘Patiṭṭhahantīti paṭṭhānā. Kā patiṭṭhahanti? Satiyo. Satiyova paṭṭhānā satipaṭṭhānā’’ti iminā atthena satiyova satipaṭṭhānā. Tasmā dvepi vādā pariyāyena yujjanti. Ye pana taṃ pariyāyaṃ pahāya ekanteneva ‘‘sabbe dhammā satipaṭṭhānā’’ti vadanti, te sandhāya pucchā sakavādissa, ārammaṇavasena paṭiññā paravādissa. Sabbe dhammā satīti anuyuttassa pana sabbesaṃ satisabhāvābhāvato paṭikkhepo tasseva. Tattha khayagāmītiādīni maggavisesanāni. Ekāyanamaggo hi kilesānaṃ khayabhūtaṃ nibbānaṃ gacchatīti khayagāmī. Cattāri saccāni bujjhanto gacchatīti bodhagāmī. Vaṭṭaṃ apacinanto gacchatīti apacayagāmī. Evametehi padehi ‘‘kiṃ te sabbe dhammā evarūpo te ekāyano maggo hotī’’ti pucchati. Anāsavā asaṃyojaniyātiādīnipi lokuttarabhāvaṃ pucchanatthāya vuttāni. Buddhānussatītiādīni pabhedapucchāvasena vuttāni.

Cakkhāyatanaṃsatipaṭṭhānantiādi sabbadhammānaṃ pabhedapucchāvasena vuttaṃ. Tatthāpi sativasena paṭikkhepo, ārammaṇavasena paṭiññāti. Evaṃ sabbapañhesu attho veditabbo. Suttasādhanā uttānatthāyevāti.

Satipaṭṭhānakathāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app