18. Curādigaṇaparidīpana

Ito paraṃ pavakkhāmi, pacuratthahitakkaraṃ;

Curādikagaṇanāmaṃ, nāmato aṭṭhamaṃ gaṇaṃ.

Cura theyye. Thenanaṃ theyyaṃ, corikāti vuttaṃ hoti. Tasmiṃ theyye curadhtu vattati. Coreti, corayati, coro, corī, corikā, coretu, corayituṃ, coretvā, corayitvā. Kattutthesu ṇeṇayatā curādigaṇalakkhaṇaṃ. Kārite – corāpeti, corāpayati, corāpetuṃ, corāpayituṃ, corāpetvā, corāpayitvā. Kammedhanaṃ corehi coriyati, coritaṃ dhanaṃ. Esa nayo sabbattha.

Kakārantadhātu

Loka dassane. Loketi, lokayati, oloketi, olokayati, ulloketi, ullokayati, apaloketi, apalokayati, āloketi, ālokayati, viloketi, vilokayati. Loko, āloko, lokanaṃ, olokanaṃ, ullokanaṃ, ālokanaṃ, vilokanaṃ, apalokanaṃ, avalokanaṃ. Oloketuṃ, olokayituṃ, oloketvā, olokayitvā. Kārite pana ‘‘olokāpeti, olokāpayati, olokāpetuṃ, olokāpayituṃ, olokāpetvā , olokāpayitvā’’ iccevamādīni yojetabbāni. Esa nayo sabbatthāpi.

Tattha lokoti tayo lokā saṅkhāraloko sattaloko okāsalokoti. Tattha ‘‘eko loko sabbe sattā āhāraṭṭhitikā’’ti āgataṭṭhāne saṅkhāraloko veditabbo. ‘‘Sassato loko’ti vā ‘asassato loko’ti vā’’ti āgataṭṭhāne sattaloko.

‘‘Yāvatā candimasūriyā pariharanti,

Disā bhanti virocamānā;

Tāva sahassadhā loko,

Ettha te vattate vaso’’ti

Āgataṭṭhāne okāsaloko.

Atha vā lokoti tividho loko kilesaloko bhavaloko indriyalokoti. Tattha rāgādikilesabahulatāya kāmāvacarasattā kilesaloko. Jhānābhiññāparibuddhiyā rūpāvacarasattā bhavaloko. Āneñjasamādhibahulatāya visadindriyattā arūpāvacarasattā indriyaloko. Atha vā kilissanaṃ kileso, vipākadukkhanti attho. Tasmā dukkhabahulatāya apāyesu sattā kilesaloko. Tadaññe sattā sampattibhavabhāvato bhavaloko. Tattha ye vimuttiparipācakehi indriyehi samannāgatā sattā, so indriyalokoti veditabbaṃ.

Jātakaṭṭhakathāyaṃ pana –

‘‘Saṅkhāraloko sattaloko okāsaloko khandhaloko āyatanaloko dhātulokoti anekavidho loko. Ettha ‘eko loko sabbe sattā āhāraṭṭhitikā…pe… aṭṭhārasa lokā aṭṭhārasa dhātuyo’ti ettha saṅkhāraloko vutto. Khandhalokādayo tadantogadhāyeva. ‘Ayaṃ loko paro loko brahmaloko sadevako’tiādīsu pana sattaloko vutto. ‘Yāvatā candimasūriyā pariharanti, disā bhanti virocamānā. Tāva sahassadhā loko, ettha tevattate vaso’ti ettha okāsaloko vutto’’ti vuttaṃ.

Atthato pana indriyabaddhānaṃ khandhānaṃ samūho santāno ca sattaloko, rūpādīsu sattavisattatāya satto, lokiyati ettha kusalākusalaṃ tabbipāko cāti. Anindriyabaddhānaṃ rūpānaṃ samūho santāno ca okāsaloko, lokiyanti ettha tasā thāvarā ca, tesañca okāsabhūtoti, tadādhāraṇatāya hesa ‘‘bhājanaloko’’tipi vuccati. Duvidhopi cesa rūpādidhamme upādāya paññattattā upādāpaññattibhūto aparamatthasabhāvo sappaccaye pana rūpārūpadhamme upādāya paññattattā tadubhayassāpi upādānānaṃ vasena pariyāyato paccayāyattavuttitā upacaritabbā, tadubhaye khandhā saṅkhāraloko, paccayehi saṅkhariyanti, lujjanti palujjanti cāti ettha paccayāyattavuttitāya maggaphaladhammānampi satipi lujjanapalujjanatte tebhūmikadhammānaṃyeva ‘‘loko’’ti adhippetattā natthi lokatāpajjanaṃ. Tathā hi te ‘‘lokuttarā’’ti vuttā.

Ālokoti rasmi, ālokenti etena bhuso passanti janā cakkhuviññāṇaṃ vāti āloko. Olokananti heṭṭhā pekkhanaṃ. Vilokananti uddhaṃ pekkhanaṃ. Ālokananti purato pekkhanaṃ. Vilokananti dvīsu passesu pekkhanaṃ, vividhā vā pekkhanaṃ. Apalokananti ‘‘saṅghaṃ apaloketvā’’tiādīsu viya jānāpanaṃ. Avalokananti ‘‘nāgāvalokitaṃ avaloketvā’’tiādīsu viya purimakāyaṃ parivattetvā pekkhanaṃ. ‘‘Ālokite vilokite sampajānakārī hotī’’ti etthāpi bhāvavasena ālokanaṃ ālokitaṃ vilokanaṃ vilokitanti attho gahetabbo.

Thaka paṭighāte. Thaketi, thakayati dvāraṃ puriso.

Takka vitakke. Takketi, vitakketi, vitakkayati. Takko, vitakko, vitakkitā.

Tattha takkanaṃ takko, ūhananti vuttaṃ hoti, evaṃ vitakko. Atha vā vitakkenti etena, sayaṃ vā vitakketi, vitakkanamattameva vā etanti vitakko. ‘‘Takko, vitakko, appanā, byappanā, cetaso abhiniropanā’’ti abhidhamme pariyāyasaddā vuttā. Vitakketīti vitakkitā, puggalo. ‘‘Avitakkitā maccumupabbajantī’’ti pāḷi.

Aki lakkhaṇe. Lakkhaṇaṃ saññāṇaṃ, sañjānanakāraṇanti vuttaṃ hoti. Atridaṃ sallakkhitabbaṃ. Ye imasmiṃ curādigaṇe anekassarā asaṃyogantā ikārānubandhavasena niddiṭṭhā dhātavo, te evaṃvuttehi imehi tīhi lakkhaṇehi samannāgatā ākhyātattaṃ nāmikattañca pāpuṇantā ekantato niggahītāgamena nipphannarūpāyeva bhavanti, na katthacipi vigataniggahītāgamarūpāni bhavanti. Aṅketi, aṅkayati. Aṅkanaṃ, aṅko . Samāse pana ‘‘sasaṅko, cakkaṅkitacaraṇo’’tiādīni rūpāni bhavanti.

Sakka vakka bhāsane. Sakketi, sakkayati. Vakketi, vakkayati.

Nakka vakka nāsane. Nakketi, nakkayati. Vakketi, vakkayati.

Cakka cukka byathane. Cakketi, cakkayati. Cukketi, cukkayati. Cakkaṃ. Cakkanti kenaṭṭhena cakkaṃ? Cakketi byathati hiṃsatīti atthena cakkaṃ. Cakkasaddo –

Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;

Dāne ratnadhammakhura-cakkādīsu padissati;

‘‘Cattārimāni bhikkhave cakkāni yehi samannāgatānaṃ devamanussāna’’ntiādīsu hi ayaṃ sampattiyaṃ dissati. ‘‘Pādatalesu cakkāni jātānī’’ti ettha lakkhaṇe. ‘‘Cakkaṃva vahato pada’’nti ettha rathaṅge. ‘‘Catucakkaṃ navadvāra’’nti ettha iriyāpathe. ‘‘Dada bhuñja ca mā cappamādo, cakkaṃ vattassu pāṇina’’nti ettha dāne. ‘‘Dibbaṃ cakkaratanaṃ pāturahosī’’ti ettha ratanacakke. ‘‘Mayā pavattitaṃ cakka’’nti ettha dhammacakke. ‘‘Icchāhatassa posassa, cakkaṃ bhamati matthake’’ti ettha khuracakke. ‘‘Khurapariyantena cepi cakkenā’’ti ettha paharaṇacakke. ‘‘Asanivicakka’’nti ettha asanimaṇḍaleti.

Takibandhane. Taṅketi, taṅkayati.

Akka thavane. Thavanaṃ thuti. Akketi, akkayati. Akko. Akkoti sūriyo. So hi mahājutitāya akkiyati abhitthaviyati tappasannehi janehīti akko. Tathā hi tassa ‘‘natthi sūriyasamā ābhā. Udetayaṃ cakkhumā ekarājā’’tiādinā abhikkhuti dissati.

Hikka hiṃsāyaṃ. Hikketi, hikkayati.

Nikka parimāṇe. Nikketi, nikkayati.

Bukka bhassane. Ettha sunakhabhassanaṃ bhassananti gahetabbaṃ, na vācāsaṅkhātaṃ bhassanaṃ. Bukketi, bukkayati. Ettha ca ‘‘bukkayati sā core’’ iti lokiyappayogo veditabbo. Bhūvādigaṇe pana ‘‘bukkati sā’’ti rūpaṃ bhavati. Añño tu ‘‘bukka paribhāsane’’ iti paṭhati, evaṃ paṭhantepi sunakhabhassanamevādhippetaṃ.

Daka laka assādane. Daketi, dakayati. Laketi, lakayati.

Takka loka bhāsāyaṃ. Takketi, takkayati. Loketi, lokayati.

Cika sika āmasane. Ciketi, cikayati. Siketi, sikayati.

Kakārantadhāturūpāni.

Khakārantadhātu

Lakkha dassanaṅkesu. Dassanaṃ passanaṃ. Aṅko lañjanaṃ. Lakkheti, lakkhayati. Sallakkheti, sallakkhayati. Lakkhaṃ vijjhati usunā, lakkhaṃ karoti.

Gaṅgāya vālukā khīye, udakaṃ khīye mahaṇṇave;

Mahiyā mattikā khīye, lakkhe na mama buddhiyā.

Kappalakkhaṇaṃ. Golakkhaṇaṃ. Itthilakkhaṇaṃ. Dhammānaṃ lakkhaṇaṃ. Sallakkhanā. Upalakkhanā. Paccupalakkhanā. Lakkhadhātuyā yupaccayantāya samādipubbānaṃ rūpānaṃ nakāro dantajo.

Bhakkha adane. Bhakkheti, bhakkhayati. Bhakkho no laddho. Bhakkhayanti migādhamā. Bhūvādigaṇe pana ‘‘bhakkhatī’’ti rūpaṃ.

Nakkha sambandhe. Nakkheti, nakkhayati.

Makkha makkhane. Makkheti, makkhayati. Makkho, makkhī. Tattha makkhoti parehi kataguṇaṃ makkheti pisatīti makkho, guṇadhaṃsanā. ‘‘Makkhaṃ asahamāno’’ti ettha pana attani parehi kataṃ avamaññanaṃ makkhoti vuccati.

Yakkha pūjāyaṃ. Yakkheti, yakkhayati. Yakkho. Yakkhoti mahānubhāvo satto. Tathā hi ‘‘pucchāmi taṃ mahāyakkha, sabbabhūtānamissarā’’ti ettha sakko devarājā ‘‘yakkho’’ti vutto. Atha vā yakkhoti yakkhayoniyaṃ nibbattasatto. Sabbepi vā sattā ‘‘yakkhā’’ti vuccanti. ‘‘Paramayakkhavisuddhiṃ paññāpentī’’ti ettha hi yakkhasaddo satte vattati. Tathā hi yakkhopi sattopi devopi sakkopi khīṇāsavopi yakkhoyeva nāma, mahānubhāvatāya yakkhiyati saraṇagatehi janehi nānāpaccayehi nānābalīhi ca pūjiyatīti yakkho.

Satte deve ca sakke ca, khīṇāsave ca rakkhase;

Pañcasvetesu atthesu, yakkhasaddo pavattati.

Lakkhaālocane. Lakkheti, lakkhayati. Lakkhaṃ vijjhati usunā.

Mokkha āsane. Mokkheti, mokkhayati.

Rukkha phārusse. Phārussaṃ pharusabhāvo. Rukkheti, rukkhayati. Samāse ‘‘rukkhakeso, atirukkhavacano’’ti rūpāni. Ettha ca ‘‘samaṇo ayaṃ pāpo atirukkhavāco’’ti pāḷi nidassanaṃ. Tattha atirukkhavācoti atipharusavacanoti attho.

Khakārantadhāturūpāni.

Gakārantadhātu

Liṅga cittīkaraṇe. Cittīkaraṇaṃ vicitrabhāvakaraṇaṃ. Liṅgeti, liṅgayati, liṅgaṃ. Ettha liṅgaṃ nāma dīgharassakisathūlaparimaṇḍalādibhedaṃ saṇṭhānanti gahaṇe atīva yujjati. Tañhi nānappakārehi vicitraṃ hoti, liṅgīyati vicittaṃ kariyati avijjātaṇhākammehi utunā vā cuṇṇādīhi vā sarīramiti liṅgaṃ, ajjhattasantānatiṇarukkhādikuṇḍalakaraṇḍakādīsu pavattasaṇṭhānavasenetaṃ daṭṭhabbaṃ. Liṅgasaddo sadde saddappavattinimitte itthibyañjane purisabyañjane saññāṇe ākāre cāti imesu atthesu dissati. Ayañhi ‘‘rukkhoti vacanaṃ liṅga’’nti ettha sadde dissati. ‘‘Sataliṅgassa atthassā’’ti ettha saddappavattinimitte. ‘‘Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhavatī’’ti ettha itthibyañjane. ‘‘Purisaliṅganimittakuttākappāna’’nti ettha purisabyañjane. ‘‘Tena liṅgena jānāma, dhuvaṃ buddho bhavissatī’’ti ettha saññāṇe . ‘‘Tehi liṅgehi tehi nimittehi tehi ākārehi āgantukabhāvo jānitabbo ‘‘āgantukā ime’’ti ettha ākāre dissati.

Sadde ca tannimitte ca, kāṭakoṭacikāya ca;

Lakkhaṇe ceva ākāre, liṅgasaddo pavattati.

Maga anvesane. Mageti, magayati. Migo, mago, mago, magayamāno.

Ettha ca ‘‘yathā biḷāro mūsikaṃ magayamāno’’ti pāḷi nidassanaṃ. ‘‘Migo’’ti ca ‘‘mago’’ti ca catuppado pavuccati. Ettha migoti magayati ito cito gocaraṃ anvesati pariyesatīti migo. Evaṃ mago. Ettha visesato hariṇa migo migo nāma. Sāmaññato pana avasesāpi catuppadā ‘‘migo’’ icceva vuccanti. Tathā hi susīmajātake ‘‘kāḷā migā setadantā tava ime, parosahassaṃ hemajālābhisañchannā’’ti etasmiṃ pāḷippadese hatthinopi migasaddena vuttā ‘‘kāḷamigā’’ti. Atha vā magiyati jīvitakappanatthāya maṃsādīhi atthikehi luddehi anvesiyati pariyesiyatīti migo, araññajātā sasapasadahariṇeṇeyyādayo catuppādā, evaṃ mago. ‘‘Atthaṃ na labhate mago’’ti ettha pana mago viyāti mago, bāloti attho.

Magga gavesane. Maggeti, maggayati. Maggo, magganaṃ.

Ettha ca maggoti paṭipadāya ca pakatimaggassa ca upāyassa ca adhivacanaṃ. ‘‘Mahāvihāravāsīnaṃ, vācanāmagganissita’’ntiādīsu pana kathāpabandhopi ‘‘maggo’’ti vuccati. Tatra paṭipadā ekantato jātijarābyādhidukkhādīhi pīḷitehi sattehi dukkhakkhayaṃ nibbānaṃ pāpuṇatthāya maggitabbo gavesitabboti maggo. Pakatimaggo pana maggamūḷhehi maggitabboti maggo. Pakatimaggamūḷhehi ca paṭipadāsaṅkhātāriyamaggamūḷhā eva bahavo santi. Pakatimaggo hi kadāci eva addhikānaṃ muyhati, ‘‘esa maggo’’ti nāyakā na dullabhā. Ariyamaggo pana sabbadāyeva sabbalokassa muyhati, nāyakā paramadullabhā. Tasmā so eva avijjāsammūḷhehi maggitabboti maggo. Aññesaṃ pana dvinnaṃ dhātūnaṃ vasenapi atthaṃ vadanti garū ‘‘kilese mārento gacchatīti maggo’’ti. Taṃ taṃ kiccaṃ hitaṃ vā nipphādetukāmehi maggiyati gavesiyatīti maggo, upāyo. Maggasaddo hi ‘‘abhidhammakathāmaggaṃ, devānaṃ sampavattayī’’ti ettha upāyepi vattati. Tathā hi abhidhammaṭīkāyaṃ ‘‘maggoti upāyo, khandhāyatanādīnaṃ kusalādīnañca dhammānaṃ avabodhassa saccappaṭivedhasseva vā upāyabhāvato abhidhammakathāmaggo’’ti vutto, pabandho vā ‘‘maggo’’ti vuccati. So hi dīghattā maggo viyāti maggo, tasmā abhidhammakathāpabandho abhidhammakathāmaggoti vutto. Idāni pakatipaṭipadāmaggānaṃ nāmāni kathayāma. Tesu pakatimaggassa –

‘‘Maggo pantho patho pajjo, añjhasaṃ vaṭumā’yanaṃ;

Addhāna’maddhā padavī, vattani ceva santatī’’ti

Imāni nāmāni. Paṭipadāmaggassa pana –

‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumā’yanaṃ;

Nāva uttara setu ca, kullo ca bhisi saṅkamo’’ti

Anekāni nāmāni. Ettha pana keci ‘‘nāvātiādīni pakatimaggassa nāmānī’’ti vadanti, taṃ na gahetabbaṃ, pakatimaggassa kismiñcipi pāḷippadese ‘‘nāvā’’tiādīhi padehi vuttaṭṭhānābhāvato, abhidhānasatthesu ca ‘‘nāvā’’ iccādikānaṃ tadabhidhānānaṃ anāgatattā.

Ayaṃ panettha vacanattho – nāvāviyāti nāvā, uttaranti etenāti uttaraṃ, nāvāyeva uttaranti. Ayañhi nāvāpariyāyo ‘‘taraṃ, taraṇaṃ, poto, plavo’’ti. Imepi taṃpariyāyāyeva. Uttaraṃ viyāti uttaraṃ. Setu viyāti setu. Kullo viyāti kullo. Bhisi viyāti bhisi. Saṅkamo viya, saṅkamanti vā etenāti saṅkamo, sabbametaṃ ariyamaggasseva nāmaṃ, na pakatimaggassa. Tathā hi ‘‘dhammanāvaṃ samārūyha, santāressaṃ sadevaka’’nti ca, ‘‘dhammasetuṃ daḷhaṃ katvā, nibbuto so narāsabho’’ti ca, ‘‘kullo’ti kho bhikkhave ariyamaggassetaṃ adhivacana’’nti ca evamādinā tattha tattha bhagavatā ariyamaggo ‘‘nāvā’’tiādīhi anekehi nāmehi vutto. Aṭṭhakathācariyehipi suttanipātaṭṭhakathāyaṃ ‘‘baddhā bhisi susaṅkhatā bhagavā’’ti etasmiṃ padese evaṃ atthasaṃvaṇṇanā katā ‘‘bhisīti pattharitvā puthulaṃ katvā baddhā ‘kullā’ti vuccati loke, ariyassa vinaye pana ariyamaggo’ti.

‘Maggo pajjo patho pantho, añjasaṃ vaṭumā’yanaṃ;

Nāvā uttara setu ca, kullo ca bhisi saṅkamo;

Addhānaṃ pabhavo’cceva, tattha tattha pakāsito’’ti.

Evaṃ ācariyehi katāya atthasaṃvaṇṇanāya dassanato ca ‘‘nāvātiādīnipi pakatimaggassa nāmānī’’ti vacanaṃ na gahetabbaṃ, yathāvuttameva vacanaṃ gahetabbaṃ.

Koci panettha evaṃ vadeyya ‘‘dhammasetuṃ daḷhaṃ katvā’ti ettha ‘dhammasetunti maggasetu’nti vacanato dhammasaddo magge vattati, na setusaddo’’ti. Tanna, dhammasaddo viya setusaddopi magge vattatīti setu viyāti setu, dhammo eva setu dhammasetūti atthavasena, esa nayo aññatrāpi. Aparampi vadeyya ‘‘nanu brahmajālasuttantaṭṭhakathāyaṃ ‘dakkhiṇuttarena bodhimaṇḍaṃ pavisitvā assatthadumarājānaṃ padakkhiṇaṃ katvā pubbuttarabhāge ṭhito’ti imasmiṃ ṭhāne dakkhiṇuttarasaddena dakkhiṇo maggo vutto’’ti. Na, anekesu pāḷippadesesu aṭṭhakathāpadesesu ca abhidhānasatthesu ca maggavācakassa uttarasaddassa anāgatattā, tasmā tattha evamattho daṭṭhabbo ‘‘dakkhiṇadisato gantabbo uttaradisābhāgo dakkhiṇuttaroti vuccati, evaṃbhūtena dakkhiṇuttarena bodhimaṇḍapavisanaṃ sandhāya dakkhiṇuttarena bodhimaṇḍaṃ pavisitvāti vutta’’nti. Atha vā dakkhiṇuttarenāti dakkhiṇapacchimuttarena, ettha ādiavasānaggahaṇena majjhassapi gahaṇaṃ daṭṭhabbaṃ. Evaṃ gahaṇaṃyeva hi yaṃ jātakanidāne vuttaṃ ‘‘bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ ārūyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi, tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, uttaracakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi, bodhisatto idaṃ sambodhipāpuṇaṭṭhānaṃ na bhavati maññeti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthābhimukho aṭṭhāsī’’tiādi, tena sameti. Athāpi vadeyya ‘‘yadi uttarasaddo disāvācako, evañca sati ‘‘dakkhiṇuttarenā’’ti enayogaṃ avatvā ‘‘dakkhiṇuttarāyā’’ti āyayogo vattabbo’’ti. Tanna, disāvācakassapi saddassa ‘‘uttarena nadī sītā, gambhīrā duratikkamā’’ti enayogavasena vacanato. Apica disābhāgaṃ sandhāya ‘‘dakkhiṇuttarenā’’ti vacanaṃ vuttaṃ. Disābhāgo hi disā evāti niṭṭhametthāvagantabbaṃ.

Gakārantadhāturūpāni.

Ghakārantadhātu

Lighibhāsane. Laṅgheti, laṅghayati. Etāni buddhavacane appasiddhānipi lokikappayogadassanavasena āgatāni. Sāsanasmiñhi bhūvādigaṇacurādigaṇapariyāpannassa gatyatthavācakaullaṅghanatthaparidīpakassa dhātussa rūpaṃ atīva pasiddhaṃ.

Laṅgha laṅghane. Laṅgheti, laṅghayati.

‘‘Atikara’makarā’cariya, mayhampetaṃ na ruccati;

Catutthe laṅghayitvāna, pañcamiyampi āvuto’’ti

Imasmiṃ sattilaṅghanajātake curādigaṇapariyāpannassa gatyatthavācakassa ullaṅghanatthaparidīpakassa laṅghadhātussa ‘‘laṅghayitvā, laṅghayitvānā’’ti rūpe diṭṭheyeva ‘‘laṅgheti, laṅghayatī’’ti rūpāni diṭṭhāni eva honti. Bhāsatthavācakassa pana tathārūpāni rūpāni na diṭṭhāni, evaṃ santepi pubbācariyehi dīghadassīhi abhimatattā bhāsatthavācikāpi laṅghadhātu atthīti gahetabbā, evaṃ sabbesupi bhūvādigaṇādīsu sāsane appasiddhānampi rūpānaṃ sāsanānukūlānaṃ gahaṇaṃ veditabbaṃ, ananukūlānañca appasiddhānaṃ chaḍḍanaṃ.

Agha pāpakaraṇe. Agheti, aghayati. Aghaṃ, agho, anagho.

Tattha aghanti dukkhaṃ. ‘‘Aghantaṃ paṭisevissaṃ. Vane vāḷamigākiṇṇe. Khaggadīpinisevite’’ti idaṃ nidassanaṃ. Aghoti kileso. Tena aghena arahā anagho. Tattha aghayanti pāpaṃ karonti sattā etenāti aghaṃ, kintaṃ? Dukkhaṃ, evaṃ agho. Nanu ca sappurisā dukkhahetupi kilesahetupi ca attano sukhatthāya pāpaṃ na karonti. Tathā hi –

‘‘Na paṇḍitā attasukhassa hetu,

Pāpāni kammāni samācaranti;

Dukkhena phuṭṭhā khalitāpi santā,

Chandā ca dosā na jahanti dhamma’’nti

Vuttaṃ. Evaṃ sante kasmā ‘‘agha pāpakaraṇe’’ti dhātu ca ‘‘aghayanti pāpaṃ karonti sattā etenāti agha’’ntiādivacanañca vuttanti? Saccaṃ, yebhuyyena pana sattā dukkhādihetu pāpakammaṃ karonti, etesu sappurisā eva na karonti, itare karonti. Evaṃ pāpakaraṇassa hi dukkhaṃ kileso ca hetu. Tathā hi –

Sukhīpi heke na karonti pāpaṃ,

Avaṇṇasaṃsaggabhayā puneke;

Pahū samāno vipulatthacintī,

Kiṃkāraṇā me na karosi dukkha’’nti

Vuttaṃ. Ayañhi gāthā dukkhahetupi sattā pāpaṃ karontīti etamatthaṃ dīpeti. ‘‘Kuddho hi pitaraṃ hanti, kuddho hanti samātara’’nti ayaṃ pana kilesahetupi pāpaṃ karontīti etamatthaṃ dīpeti, tasmā amhehi ‘‘agha pāpakaraṇe’’tiādivacanaṃ vuttaṃ.

Ghakārantadhāturūpāni.

Cakārantadhātu

Loca dassane. Loceti, locayati. Locanaṃ. Rūpārammaṇaṃ locayati passatīti locanaṃ, cakkhu.

Kici maddane. Kiñceti, kiñcayati. Kiñcanaṃ, akiñcano.

Tattha kiñcananti palibodho. Kiñceti satte maddatīti kiñcanaṃ. Kiñcanasaddo maddanatthe vattati. Manussā hi vīhiṃ maddantā goṇaṃ ‘‘kiñcehi kāpila, kiñcehi kāpilā’’ti vadanti.

Paci vitthāre. Pañceti, pañcayati. Papañceti, papañcayati. Papañcā.

Ettha papañcāti taṇhāmānadiṭṭhiyo. Etā hi attanissitānaṃ sattānaṃ saṃsāraṃ papañcenti vitthinnaṃ karontīti papañcāti vuccanti. Atha vā papañcenti yattha sayaṃ uppannā taṃsantānaṃ vitthārenti ciraṃ ṭhapentīti papañcā. Lokiyā pana ‘‘amhākaṃ tumhehi saddhiṃ kathentānaṃ papañco hotī’’tiādīni vadantā kālassa cirabhāvaṃ papañcoti vadanti, sāsane pana dvayampi labbhati.

Sicca kuḍḍane. Sicceti, siccayati.

Vañcu palambhane. Palambhanaṃ upalāpanaṃ. Vañceti, vañcayati. Vañcako, vañcanaṃ. Bhūvādigaṇe pana vañcadhātu gatyatthe vattati. ‘‘Santi pādā avañcanā’’ti hi pāḷi

Cacca ajjhayane. Cacceti, caccayati.

Cu cavane. Cāveti, cāvayati. Añño ‘‘cu sahane’’ iti brute. Cāveti, cāvayati, sahatīti attho.

Añcu visesane. Añceti, añcayati.

Loca bhāsāyaṃ. Loceti, locayati. Locanaṃ, locayati samavisamaṃ ācikkhantaṃ viya bhavatīti locanaṃ, cakkhu.

Raca patiyatane. Raceti, racayati. Racanā, viracitaṃ, kesaracanā, gāthāracanā.

Sūcapesuññe. Pisuṇabhāvo pesuññaṃ. Sūceti, sūcayati. Sūcako.

Pacca saṃyamane. Pacceti, paccayati.

Rica viyojanasampajjanesu. Receti, recayati. Seṭṭhiputtaṃ vireceyya. Vireceti, virecayati. Virecako, virecanaṃ.

Vaca bhāsane. Vaceti, vacayati. Bhūvādigaṇepi ayaṃ vattati. Tadā tassā ‘‘vatti, vacati, avoca, avocu’’ntiādīni rūpāni bhavanti. Kārite pana ‘‘antevāsikaṃ dhammaṃ vāceti, vācayatī’’ti rūpāni. Vattuṃ, vattave, vatvā, vuttaṃ, vuccati.

Acca pūjāyaṃ. Acceti, accayati. Brahmāsurasuraccito.

Sūca gandhane. Suceti, sūcayati. Sūcako, suttaṃ.

Ettha ca attatthaparatthādibhede atthe sūcetīti suttaṃ. Tepiṭakaṃ buddhavacanaṃ.

Kaca dittiyaṃ. Kacceti, kaccayati. Kacco.

Ettha kaccoti rūpasampattiyā kacceti dibbati virocatīti kacco, evaṃnāmako ādipuriso, tabbaṃse jātā purisā ‘‘kaccānā’’tipi ‘‘kaccāyanā’’tipi ‘‘kātiyānā’’tipi vuccanti, itthiyo pana ‘‘kaccānī’’tipi ‘‘kaccāyanī’’tipi ‘‘kātiyānī’’tipi vuccanti.

Cakārantadhāturūpāni.

Chakārantadhātu

Milechaabyattāyaṃ vācāyaṃ. Mileccheti, milecchayati. Milakkhu.

Ettha milakkhūti mileccheti abyattavācaṃ bhāsatīti milakkhu.

Kuccha avakkhepe. Avakkhepo adhokhipanaṃ. Kuccheti, kucchayati.

Viccha bhāsāyaṃ. Viccheti, vicchayati.

Chakārantadhāturūpāni.

Jakārantadhātu

Vajja vajjane. Vajjeti, vajjayati. Parivajjanako. Vajjito sīlavantehi, kathaṃ bhikkhu karissasīti.

Tujja balapālanesu. Tujjeti, tujjayati.

Tuji piji hiṃsābaladānaniketanesu. Niketanaṃ nivāso. Tuñjeti, tuñjayati. Piñjeti. Piñjayati.

Khaji kicchajīvane. Khañjeti, khañjayati. Khañjo.

Khaji rakkhaṇe. Tādisāniyeva rūpāni. Bhūvādigaṇe ‘‘khaji gativekalleti imissā ‘‘khañjatī’’ti rūpaṃ.

Pūja pūjāyaṃ. Pūjeti, pūjayati. Pūjā. Esāva pūjanā seyyo. Pūjako, pūjito, pūjanīyo, pūjaneyyo, pūjetabbo, pujjo.

Gajamaddanasaddesu. Gajeti, gajayati. Gajo.

Tija nisāne. Tejeti, tejayati.

Vaja magganasaṅkhāresu. Vajeti, vajayati.

Tajja santajjane. Tajjeti, tajjayati. Santajjeti, santajjayati. Santajjito.

Ajja paṭisajjane. Ajjeti, ajjayati.

Sajja sajjane. Sajjeti, sajjayati dānaṃ. Gamanasajjo hutvā.

Bhaja vissāse. Bhajeti, bhajayati. Bhūvādigaṇe pana ‘‘bhajatī’’ti rūpaṃ, bhatti, sambhatti.

Tuji piji luji bhaji bhāsāyaṃ. Tuñjeti, tuñjayati. Piñjeti, piñjayati. Luñjeti, luñjayati. Bhañjeti, bhañjayati. Kathetīti attho.

Ruja hiṃsāyaṃ. Rojeti, rojayati. Rogo.

Bhāja puthakammani. Puthakammaṃ puthakkaraṇaṃ, visuṃ kriyāti attho. Bhājeti, bhājayati. Vibhājeti, vibhājayati. Vibhatti.

Sabhāja sītisevanesu. Sabhājeti, sabhājayati.

Laja pakāsane. Lajeti, lajayati. Lājā.

Yuja saṃyamane. Saṃpubbo bandhane. Yojeti, yojayati. Saṃyojeti, saṃyojayati. Saṃyojanaṃ.

Majja soceyyālaṅkāresu. Majjeti, majjayati. Sammajjeti, sammajjayati. Sammajjā.

Bhājabhājanadānesu. Bhājeti, bhājayati. Kathaṃ vessantaro putto, gajaṃ bhājeti sañcaya.

Jakārantadhāturūpāni.

Jhañantā appasiddhā. Saddasatthe pana ‘‘ñā niyojane’’ti paṭhanti, rūpaṃ pana buddhavacanānukūlaṃ na bhavati, tasmā na dassitaṃ amhehi.

Ṭakārantadhātu

Ghaṭṭa ghaṭṭane. Ghaṭṭanaṃ vāyāmakaraṇaṃ. Ghaṭṭeti, ghaṭṭayati. Ettha tu ‘‘ghaṭṭesi, ghaṭṭesi, kiṃkāraṇā ghaṭṭesi, ahaṃ taṃ jānāmī’’ti nidassanaṃ.

Ghaṭa saṅghāte. Pubbe viya kriyāpadāni, nāmikatte ‘‘ghaṭo, ghaṭā’’ti rūpāni. Ettha gaṭoti pānīyaghaṭo. Ghaṭāti samūho ‘‘macchaghaṭā’’tiādīsu viya.

Ghaṭṭa calane. Ghaṭṭeti, ghaṭṭayati.

Naṭa avasandane. Avasandanaṃ gattavikkhepo. Naṭeti, naṭayati.

Cuṭa chuṭa kuṭṭa chedane. Cuṭeti, cuṭayati. Chuṭeti, chuṭayati. Kuṭṭeti, kuṭṭayati.

Puṭṭa caṭṭa appabhāve. Puṭṭeti, puṭṭayati. Cuṭṭeti, cuṭṭayati, appaṃ bhavatīti attho.

Muṭa sañcuṇṇane. Moṭeti, moṭayati.

Aṭṭa suṭṭa anādare. Aṭṭeti, aṭṭayati. Suṭṭeti, suṭṭayati.

Khaṭṭasaṃvaraṇe khaṭṭeti, khaṭṭayati.

Saṭṭa hiṃsābaladānaniketanesu. Saṭṭeti, saṭṭayati.

Tuvaṭṭa nipajjāyaṃ. Tuvaṭṭeti, tuvaṭṭayati. Chabbaggiyā bhikkhū ekamañce tuvaṭṭenti.

Chaṭṭa chaṭṭane. Chaṭṭeti, chaṭṭayati. Atrāyaṃ pāḷi – sace so chaṭṭeti, iccetaṃ kusalaṃ. Noce chaṭṭeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaṭṭako sammannitabbo.

Puṭa hiṃsāyaṃ. Poṭeti, poṭayati.

Kīṭa bandhe. Bandho bandhanaṃ. Kīṭeti, kīṭayati. Kīṭo.

Cuṭi chedane. Cuṇṭeti, cuṇṭayati.

Luṭi theyye. Luṇṭeti, luṇṭayati.

Kūṭa appasāde. Kūṭeti, kūṭayati. Kūṭaṃ rajataṃ. Kūṭā gāvī. Kuṭatāpaso.

Cuṭa puṭa phuṭa vibhede. Cuṭeti, cuṭayati. Poṭeti, poṭayati. Phoṭeti, phoṭayati. Aṅguliyo phoṭesuṃ.

Ghaṭa saṅghāṭe hantyatthe ca. Ghaṭeti, ghaṭayati.

Paṭa puṭa luṭa ghaṭa ghaṭi bhāsāyaṃ. Pāṭeti, pāṭayati. Poṭeti, poṭayati. Loṭeti, loṭayati. Ghāṭeti, ghāṭayati. Ghaṇṭeti, ghaṇṭayati.

Paṭa vaṭa ganthe. Paṭeti, paṭayati. Vaṭeti, vaṭayati.

Kheṭa bhakkhaṇe. Kheṭeti, kheṭayati.

Khoṭa khepe. Khoṭeti, khoṭayati.

Kuṭi dāhe. Kuṭeti, kuṭayati.

Yuṭa saṃsagge. Yoṭeti, yoṭayati.

Vaṭa vibhajane. Vaṭeti, vaṭayati.

Ṭakārantadhāturūpāni.

Ṭhakārantadhātu

Saṭhasaṅkhāragatīsu. Saṭheti, saṭhayati.

Suṭha ālasiye. Soṭheti, soṭhayati.

Suṭhi sosane. Suṇṭheti, suṇṭhayati.

Saṭha silāghāyaṃ. Saṭheti, saṭhayati.

Saṭha asammābhāsane. Saṭheti. Saṭhayati, saṭho.

Ettha saṭhoti kerāṭiko. Saṭhayatīti saṭho, na sammā bhāsatīti attho.

Saṭha ketave. Rūpaṃ tādisameva.

‘‘Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ…pe…

Attano pana chādeti, kaliṃva kitavāsaṭho’’ti.

Ettha sākuṇiko ‘‘kitavā’’ti vutto. Tassa idaṃ ketavaṃ, tasmiṃ ketave ayaṃ dhātu vattatīti attho.

Kaṭhi soke. Kaṇṭheti, kaṇṭhayati.

Ṭhakārantadhāturūpāni.

Ḍakārantadhātu

Paṭi parihāse. Paṇḍeti, paṇḍayati. Uppaṇḍeti, uppaṇḍayati. Manussānaṃ naṃ bhikkhuniṃ uppaṇḍiṃsu.

Laḍi ukkhepe. Laṇḍeti, laṇḍayati.

Khaḍi kaḍi chede. Khaṇḍeti, khaṇḍayati. Kaṇḍeti, kaṇḍayati. Khaṇḍo, kaṇḍo.

Piḍisaṅghāte. Piṇḍeti, piṇḍayati. Piṇḍo.

Ettha ca piṇḍoti samūhasaṅkhāto kalāpopi ‘‘coḷaṃ piṇḍo rati khiḍḍā’’ti ettha vutto āhārasaṅkhāto piṇḍopi piṇḍoyeva.

Kuḍi vedhane. Kuṇḍeti, kuṇḍayati. Kuṇḍalaṃ.

Maḍi bhūsāyaṃ hasane ca. Maṇḍeti, maṇḍayati. Maṇḍo, maṇḍanaṃ, maṇḍito.

Bhaḍi kalyāṇe. Kalyāṇaṃ kalyāṇatā. Bhaṇḍeti, bhaṇḍayati. Bhaṇḍo.

Ettha ca bhaṇḍoti dhanaṃ, alaṅkāro vā. ‘‘Bhaṇḍaṃ gaṇhāti. Samalaṅkaritvā bhaṇḍenā’’ti ca ādīsu viya.

Daṇḍa daṇḍavinipāte. Daṇḍeti, daṇḍayati. Daṇḍo.

Chaḍḍa chaḍḍane. Chaḍḍeti, chaḍḍayati. Chaḍḍanako. Chaḍḍiyati, chaḍḍito. Chaḍḍituṃ, chaḍḍayituṃ, chaḍḍetvā, chaḍḍayitvā.

Ḍakārantadhāturūpāni.

Ḍhakārantadhātu

Vaḍḍha ākiraṇe. Kaṃsapātiyā pāyāsaṃ vaḍḍheti, vaḍḍhayati. Bhattaṃ vaḍḍhetvā adāsi.

Imāni ḍhakārantadhāturūpāni.

Ṇakārantadhātu

Vaṇṇa vaṇṇakriyāvitthāraguṇavacanesu. Vaṇṇo pasaṃsā. Kriyā karaṇaṃ. Vitthāro vitthinnatā. Guṇo sīlādidhammo. Vacanaṃ vācā. Vaṇṇeti, vaṇṇayati. Vaṇṇo, vaṇṇaṃ, suvaṇṇaṃ, saṃvaṇṇanā.

Vaṇṇasaddo chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha ‘‘suvaṇṇavaṇṇosi bhagavā’’ti evamādīsu chaviyaṃ. ‘‘Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā’’ti evamādīsu thutiyaṃ. ‘‘Cattārome bho gotama vaṇṇā’’tievamādīsu kulavagge. ‘‘Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti evamādīsu kāraṇe. ‘‘Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’tievamādīsu saṇṭhāne. ‘‘Tayo pattassa vaṇṇā’’ti evamādīsu pamāṇe. ‘‘Vaṇṇo gandho raso ojā’’ti evamādīsu rūpāyataneti.

Tattha chaviyanti chavigatā vaṇṇadhātu eva ‘‘suvaṇṇavaṇṇo’’ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇanaṃ kittiyā ugghosananti vaṇṇo, thuti. Vaṇṇiyati asaṅkarato vavatthapiyatīti vaṇṇo, kulavaggo. Vaṇṇiyati phalaṃ etena yathāsabhāvato vibhāviyatīti vaṇṇo, kāraṇaṃ, vaṇṇaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇiyati aḍḍhamahantādivasena pamiyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇasaddassa tasmiṃ tasmiṃ atthe pavatti veditabbā.

Aparampi vaṇṇasaddassa atthuddhāraṃ vadāma. Vaṇṇasaddo saṇṭhānajāti rūpāyatanakāraṇapamāṇaguṇapasaṃsājātarūpapuḷinakkharādīsu dissati. Ayañhi ‘‘mahantaṃ sapparājavaṇṇaṃ abhinimminitvā’’tiādīsu saṇṭhāne dissati, ‘‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo’’tiādīsu jātiyaṃ. ‘‘Paramāya vaṇṇapokkharatāya samannāgato’’tiādīsu rūpāyatane.

‘‘Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhathenoti vuccatī’’ti

Ādīsu kāraṇe. ‘‘Tayo pattassa vaṇṇā’’tiādīsu pamāṇe. ‘‘Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā’’tiādīsu guṇe. ‘‘Vaṇṇārahassa vaṇṇaṃ bhāsatī’’tiādīsu pasaṃsāyaṃ. ‘‘Vaṇṇaṃ añjanavaṇṇena, kāliṅgamhi vanimhase’’ti ettha jātarūpe. ‘‘Akilāsuno vaṇṇapathe khaṇantā’’ti ettha puḷine. ‘‘Vaṇṇāgamo vaṇṇavipariyāyo’’tiādīsu akkhare dissati. Iccevaṃ sabbathāpi –

Chaviyaṃ thutiyaṃ heme, kulavagge ca kāraṇe;

Saṇṭhāne ca pamāṇe ca, rūpāyatanajātisu;

Guṇakkharesu puḷine, vaṇṇasaddo pavattati;

Suvaṇṇasaddo chavisampattigaruḷajātarūpesu āgato. Ayañhi ‘‘suvaṇṇe dubbaṇṇe, sugate duggate’’ti, ‘‘suvaṇṇatā sussaratā’’ti ca evamādīsu chavisampattiyaṃ āgato. ‘‘Kākaṃ suvaṇṇā parivārayantī’’tiādīsu garuḷe. ‘‘Suvaṇṇavaṇṇo kañcanasannibhattaco’’tiādīsu jātarūpeti.

Puṇa saṅghāte. Puṇeti, puṇayati.

Cuṇa saṅkocane. Cuṇeti, cuṇayati.

Cuṇṇa peraṇe. Cuṇṇeti, cuṇṇayati. Cuṇṇaṃ. Cuṇṇavicuṇṇaṃ karoti.

Saṇa dāne. Saṇeti, saṇayati.

Kuṇa saṅkocane. Kuṇeti, kuṇayati. Kuṇo. Kuṇahattho. Hatthena kuṇī.

Tūṇa pūraṇe. Tūṇeti, tūṇayati. Tūṇī.

Ettha tūṇīti sarakalāpo. Sā hi tūṇenti pūrenti sare etthāti tūṇī.

Bhūṇa bhāsāyaṃ. Bhūṇeti, bhūṇayati.

Kaṇa nimīlane. Kāṇeti, kāṇayati. Kāṇo.

Ettha kāṇoti ekena vā dvīhi vā akkhīhi parihīnakkhi. Aṭṭhakathācariyā pana ‘‘kāṇo nāma ekakkhinā kāṇo, andho nāma ubhayakkhikāṇo’’ti vadanti, taṃ kāṇandhasaddānaṃ ekatthasannipāte yujjati. Itarathā kāṇakacchapopamasutte vutto kacchapo ekasmiṃ kāṇo siyā, ekakkhikāṇo ca pana puriso ‘‘andho’’ti na vattabbo siyā, tasmā tesamayugaḷatte ekekassa yathāsambhavaṃ dvinnaṃ dvinnamākārānaṃ vācakatā daṭṭhabbā. Tathā hi kosalasaṃyuttaṭṭhakathāyaṃ ‘‘kāṇoti ekacchikāṇo vā ubhayacchikāṇo vā’’ti vuttaṃ. Atha vā ‘‘ovadeyyānusāseyyā’’ti ettha ovādānusāsanānaṃ viya savisesatā avisesatā ca daṭṭhabbā.

Gaṇa saṅkhyāne. Gaṇeti, gaṇayati. Gaṇanā, gaṇo.

Ettha gaṇanāti saṅkhyā. Gaṇoti bhikkhusamūho. Yesaṃ vā kesañci samūho. Samūhassa ca anekāni nāmāni. Seyyathidaṃ –

Saṅgho gaṇo samūho ca,

Khandho sannicayo cayo;

Samuccayo ca nicayo,

Vaggo pūgo ca rāsi ca.

Kāyo nikāyo nikaro,

Kadambo visaro ghaṭā;

Samudāyo ca sandeho,

Saṅghāto samayo karo.

Ogho puñjo kalāpo ca,

Piṇḍo jālañca maṇḍalaṃ;

Saṇḍo pavāho iccete,

Samūhatthābhidhāyakāti.

Kiñcāpi ete saṅghagaṇasamūhādayo saddā samūhatthavācakā, tathāpi saṅghagaṇasaddāyeva vināpi visesakapadena bhikkhusamūhe vattanti, nāññe, aññe pana saṅghagaṇasaddehi saddhiṃ aññamaññañca kadāci samānatthavisayā honti, kadāci asamānatthavisayā, tasmā yathāpāvacanaṃ asammuyhantena yojetabbā. ‘‘Eko, dve’’tiādinā gaṇetabboti gaṇo.

Kaṇṇasavane. Kaṇṇeti, kaṇṇayati. Kaṇṇo. Kaṇṇayanti saddaṃ suṇanti etenāti kaṇṇo, yo loke ‘‘savanaṃ, sota’’nti ca vuccati.

Kuṇa guṇa āmantane. Kuṇeti, kuṇayati. Guṇeti, guṇayati. Guṇo. Goṇo.

Ettha guṇoti sīlādayo dhammā, kenaṭṭhena te guṇā. Goṇāpiyati āmantāpiyati attani patiṭṭhito puggalo daṭṭhuṃ sotuṃ pūjituñca icchantehi janehīti guṇo. Ettha kiñcāpi sīlādidhammānaṃ āmantāpanaṃ natthi, tathāpi taṃhetuāmantanaṃ nimantanañca teyeva karonti nāmāti evaṃ vuttaṃ. Tathā hi –

‘‘Yathāpi khettasampanne,

Bījaṃ appampi ropitaṃ;

Sammā dhāraṃ pavassante,

Phalaṃ toseti kassaka’’nti

Ettha kassakassa tuṭṭhiuppattikāraṇattā hetuvasena niccetanassapi phalassa tosanaṃ vuttaṃ, evamidhāpi āmantāpanakāraṇattā evaṃ vuttaṃ. Aññe pana ‘‘guñjante abyayante iti guṇā’’ti atthaṃ vadanti. Tadanurūpaṃ pana dhātusaddaṃ na passāma, ‘‘guṇa āmantane’’ icceva passāma, vicāretvā gahetabbaṃ.

Vaṇa gattavicuṇṇane. Vaṇeti, vaṇayati. Vaṇo.

Ettha vaṇoti aru. Sā hi sarīraṃ vaṇayati vicuṇṇeti chiddāvachiddaṃ karotīti vaṇoti vuccati.

Paṇṇa harite. Paṇṇeti, paṇṇayati. Tālapaṇṇaṃ. Sūpeyyapaṇṇaṃ.

Ettha ca haritabhāvavigatepi vatthusmiṃ paṇṇabhāvo rūḷhito pavattoti daṭṭhabbo. ‘‘Paṇṇaṃ, pattaṃ, palāso, dalaṃ’’ iccete samānatthā.

Paṇa byavahāre. Paṇeti, paṇayati. Rājā ca daṇḍaṃ garukaṃ paṇeti.

Imāni ṇakārantadhāturūpāni.

Takārantadhātu

Cinta cintāyaṃ. Cinteti, cintayati. Cittaṃ, cintā, cintanā, cintanako. Kārite ‘‘cintāpeti, cintāpayatī’’ti rūpāni.

Tattha cittanti ārammaṇaṃ cintetīti cittaṃ, vijānātīti attho, sabbacittasādhāraṇavasenetaṃ daṭṭhabbaṃ. Ettha siyā – kasmā ‘‘ārammaṇaṃ cintetīti citta’’nti vatvāpi ‘‘vijānātīti attho’’ti vuttaṃ, nanu cintanavijānanā nānāsabhāvā. Na hi ‘‘cintetī’’ti padassa ‘‘vijānātī’’ti attho sambhavati, duppaññassa hi nānappakārehi cintayatopi sukhumatthādhigamo na hotīti? Saccaṃ, ‘‘vijānātī’’ti idaṃ padaṃ cittassa saññāpaññākiccehi visiṭṭhavisayaggahaṇaṃ dīpetuṃ vuttaṃ sabbacittasādhāraṇattā cittasaddassa. Yañhi dhammajātaṃ ‘‘citta’’nti vuccati, tadeva viññāṇaṃ, tasmā vijānanatthaṃ gahetvā saññāpaññākiccāvisiṭṭhavisayaggahaṇaṃ dīpetuṃ ‘‘vijānātī’’ti vuttaṃ.

Idāni aññagaṇikadhātuvasenapi nibbacanaṃ pakāsayāma – sabbesu cittesu yaṃ lokiyakusalākusalamahākriyacittaṃ, taṃ javanavīthivasena attano santānaṃ cinotīti cittaṃ, vipākaṃ kammakilesehi citanti cittaṃ, idaṃ cidhātuvasena nibbacanaṃ. Yaṃ kiñci loke vicittaṃ sippajātaṃ, sabbassa tassa citteneva karaṇato citteti vicitteti vicittaṃ kariyati etenāti cittaṃ, cittakaraṇatāya cittanti vuttaṃ hoti, idaṃ cittadhātuvasena nibbacanaṃ. Cittatāya cittaṃ, idaṃ pāṭipadikavasena nibbacanaṃ. Tenāhu aṭṭhakathācariyā ‘‘sabbampi yathānurūpato cittatāya cittaṃ, cittakaraṇatāya cittanti evamettha attho veditabbo’’ti.

Ettha hi cittassa sarāgasadosādibhedabhinnattā sampayuttabhūmiārammaṇahīnamajjhimapaṇītādhipatīnaṃ vasena cittassa cittatā veditabbā. Kiñcāpi ekassa cittassa evaṃ vicittatā natthi, tathāpi vicittānaṃ antogadhattā samudāyavohārena avayavopi ‘‘citta’’nti vuccati, yathā pabbatanadīsamuddādiekadesesu diṭṭhesu pabbatādayo diṭṭhāti vuccanti. Tenāhu aṭṭhakathācariyā ‘‘kāmañcettha ekameva evaṃ cittaṃ na hoti, cittānaṃ pana antogadhattā etesu yaṃ kiñci ekampi cittatāya ‘citta’nti vattuṃ vaṭṭatī’’ti.

Ettha ca vuttappakārānamatthānaṃ vinicchayo bavati. Kathaṃ? Yasmā yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabbo. Tasmā yaṃ āsevanapaccayabhāvena cinoti, yañca kammunā abhisaṅkhatattā citaṃ, taṃ tena kāraṇena cittanti vuttaṃ. Yaṃ pana tathā na hoti, taṃ parittakriyadvayaṃ antimajavanañca labbhamānacintanavicittatādivasena cittanti veditabbaṃ, hasituppādo pana aññajavanagatikoyevāti.

Imāni cittassa nāmāni –

Cittaṃ mano mānasañca, viññāṇaṃ hadayaṃ manaṃ;

Nāmānetāni vohāra-pathe vattanti pāyato.

Cittasaddo paññattiyaṃ viññāṇe vicitte cittakamme acchariyeti evamādīsu atthesu dissati. Ayañhi ‘‘citto gahapati. Cittamāso’’tiādīsu paññattiyaṃ dissati. ‘‘Cittaṃ mano mānasa’’ntiādīsu viññāṇe. ‘‘Vicittavatthābharaṇā’’tiādīsu vicitte. ‘‘Diṭṭhaṃ vo bhikkhave caraṇaṃ nāma citta’’ntiādīsu cittakamme. ‘‘Iṅgha maddi nisāmehi, cittarūpaṃva dissatī’’tiādīsu acchariyeti.

Cita sañcetane. Ceteti, cetayati. Ratto kho brāhmaṇa rāgena abhibhūto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Ākaṅkhati cetayati, taṃ nisedha jutindhara. Cetanā, sañcetanā. Cetayitaṃ, cetetvā, cetayitvā. Sañcicca pāṇaṃ jīvitā voropeti.

Tattha cetanāti cetayatīti cetanā, saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sañcetanāti upasaggavasena padaṃ vaḍḍhitaṃ. Cetayitanti cetanākāro. Sañciccāti sayaṃ ñatvā, cecca abhivitaritvāti attho. Imāni cetanāya nāmāni –

Sañcetanā cetayitaṃ, cetanā kammameva ca;

Kammañhi ‘‘cetanā’’ tveva, jinenāhacca bhāsitaṃ.

Atrāyaṃ pāḷi ‘‘cetanāhaṃ bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena vācāya manasā’’ti.

Mantaguttabhāsane. Manteti, mantayati, nimanteti, nimantayati, āmanteti, āmantayati. Janā saṅgamma mantenti, mantayanti, mantayiṃsu rahogatā. Nimantayittha rājānaṃ. Āmantayittha devindo, visukammaṃ mahiddhikaṃ. Mantā, manto. Kārite ‘‘mantāpeti, mantāpayatī’’ti rūpāni.

Ettha mantāti paññā, ‘‘gavesanasaññā’’tipi vadanti. Mantoti guttabhāsanaṃ. ‘‘Upassutikāpi suṇanti mantaṃ, tasmā hi manto khippamupeti bheda’’nti ettha hi guttabhāsanaṃ ‘‘manto’’ti vuccati. Apica mantoti chaḷaṅgamanto. Vuttañca ‘‘ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintita’’nti. Ettha sikkhā nirutti kappa byākaraṇa jotisattha chandovicitivasena manto ‘‘chaḷaṅgo’’ti veditabbo. Etāni eva cha ‘‘vedaṅgānī’’ti vuccanti. Vedo eva hi ‘‘manto, sutī’’ti ca vutto. Atha vā mantoti vedādivijjā.

Yanta saṅkocane. Yanteti, yantayati. Yantaṃ, telayantaṃ yathācakkaṃ, evaṃ kampati medanī.

Satta gatiyaṃ. Satteti, sattayati.

Santa āmappayoge. Āmappayogo nāma ussannakriyā. Santeti, santayati.

Kitta saṃsandane. Kitteti, kittayati. ‘‘Ye vohaṃ kittayissāmi, girāhi anupubbaso. Kittanā parikittanā’’tiādīsu pana katthanā ‘‘kittanā’’ti vuccati.

Tanta kuṭumbadhāraṇe. Tanteti, tantayati. Satanto, sappadhānoti attho.

Yatanikāropakāresu. Yateti, yatayati. Nīto ca paṭidāne, yatadhātu niupasaggato paro paṭidāne vattati, niyyāteti, niyyātayati. Takārassa pana dakāratte kate ‘‘niyyādeti, niyyādayati. Rathaṃ niyyādayitvāna, aṇaṇo ehi sārathī’’ti rūpāni.

Vatu bhāsāyaṃ. Vatteti, vattayati.

Pata gatiyaṃ. Pateti, patayati.

Vāta gatisukhasevanesu. Gati sukhaṃ sevananti tayo atthā. Tattha sukhanaṃ sukhaṃ. Vāteti, vātayati. Vāto, vātapupphaṃ. Cīvarassa anuvāto.

Keta āmantane. Keteti, ketayati. Ketako.

Satta santānakriyāyaṃ. Santānakriyā nāma pabandhakriyā avicchedakaraṇaṃ. Satteti, sattayati. Satto.

‘‘Kinnu santaramānova, lāyitvā haritaṃ tiṇaṃ;

Khāda khādāti lapasi, gatasattaṃ jaraggava’’nti

Pāḷiyaṃ pana ‘‘gatasattaṃ jaraggava’’nti pāṭhassa ‘‘vigatajīvitaṃ jiṇṇagoṇa’’nti atthaṃ saṃvaṇṇesuṃ. Iminā sattasaddassa jīvitavacanaṃ viya dissati, ‘‘na sukarā uñchena paggahena yāpetu’’nti ettha paggahasaddassa pattakathanaṃ viya. Suṭṭhu vicāretabbaṃ.

Sutta avamocane. Sutteti, suttayati.

Mutta pasavane. Mutteti, muttayati. Omutteti, omuttayati. Muttaṃ. Atrāyaṃ pāḷi ‘‘mutteti ohadeti cā’’ti. Tattha muttetīti passāvaṃ karoti. Ohadetīti karīsaṃ vissajjeti. Kārite ‘‘muttāpeti, muttāpayatī’’ti rūpāni.

Kattarasethille. Kattareti, kattarayati. Kattaro. Kattaradaṇḍo, kattarasuppaṃ.

Tattha kattaroti jiṇṇo. Mahallakoti vuttaṃ hoti. Kenaṭṭhena? Kattarayati aṅgānaṃ sithilabhāvena sithilo bhavatīti atthena. Kattaradaṇḍoti kattarehi jiṇṇamanussehi ekantato gahetabbatāya kattarānaṃ daṇḍo kattaradaṇḍo. Tenāhu aṭṭhakathācariyā ‘‘kattaradaṇḍoti jiṇṇakāle gahetabbadaṇḍo’’ti. Kattarasuppanti jiṇṇasuppaṃ. Kattarañca taṃ suppañcāti kattarasuppanti samāso.

Citta cittakaraṇe, kadāci dassanepi. Cittakaraṇaṃ vicittabhāvakaraṇaṃ. Citteti, cittayati. Cittaṃ.

Takārantadhāturūpāni.

Thakārantadhātu

Katha kathane. Katheti, kathayati. Dhammaṃ sākacchati. Sākacchā, kathā, parikathā, aṭṭhakathā.

Tattha sākacchatīti saha kathayati. Attho kathiyati etāyāti aṭṭhakathā, tthakārassa ṭṭhakārattaṃ.

Yāya’tthamabhivaṇṇenti, byañjanatthapadānugaṃ;

Nidānavatthusambandhaṃ, esā aṭṭhakathā matā.

‘‘Aṭṭhakathā’’ti ca ‘‘atthasaṃvaṇṇanā’’ti ca ninnānākaraṇaṃ.

Pathi gatiyaṃ. Panthenti, panthayanti. Pantho. Bhūvādigaṇe ‘‘patha gatiya’’nti akārantavasena kathitassa ‘‘pathati, patho’’ti niggahītāgamavajjitāni rūpāni bhavanti, idha pana ikārantavasena kathitassa saniggahītāgamāni rūpāni niccaṃ bhavantīti daṭṭhabbaṃ.

Puttha ādarānādaresu. Puttheti, putthayati.

Muttha saṅghāte. Muttheti, mutthayati.

Vattha addane. Vattheti, vatthayati.

Putha bhāsāyaṃ. Potheti, pothayati. Kathetīti attho.

Putha pahāre. Potheti, pothayati. Kumāre pothetvā agamāsi.

Katha vākyapabandhe. Katheti, kathayati. Kathā.

Satha dubbalye. Satheti, sathayati.

Attha pattha yācanāyaṃ. Attheti, atthayati. Attho. Pattheti, patthayati. Patthanā. Paṭipakkhaṃ atthayanti icchantīti paccatthikā.

Thoma silāghāyaṃ. Thometi, thomayati. Thomanā.

Kātha hiṃsāyaṃ. Kātheti, kāthayati.

Satha bandhane. Satheti, sathayati.

Santha gantha santhambhe. Santheti, santhayati. Gantheti, ganthayati. Gantho.

Thakārantadhāturūpāni.

Dakārantadhātu

Hadakarīsussagge. Karīsussaggo karīsassa ussaggo vissajjanaṃ. Hadeti, hadayati. Ohadeti, ohadayati.

Vida lābhe. Imasmiṃ ṭhāne lābho nāma anubhavanaṃ, tasmā vidadhātu anubhavane vattatīti attho gahetabbo. Sukhaṃ vedanaṃ vedeti. Dukkhaṃ vedanaṃ vedeti. Vedayati. Vedanā, vitti. Vedayitaṃ. Sukhaṃ vedanaṃ vedayamāno.

Kudi anatabhāsane. Kundeti, kundayati.

Mida sinehane. Atra sineho nāma pīti. Medeti, medayati.

Chada saṃvaraṇe. Gehaṃ chādeti, chādayati. Dosaṃ chādeti, chādayati. Paṭicchādeti, paṭicchādayati. Chattaṃ. Channā kuṭi.

Tatra chattanti ātapattaṃ. Ātapaṃ chādetīti chattaṃ. Paṭicchādiyateti channā.

Cuda sañcodane āṇattiyañca. Codeti, codayati. Codako, cuditako, codanā. Ānando buddhacodito.

Tatra codanāti cālanā. Cālanāti dosāropanāti attho.

Chadda vamane. Chaddeti, chaddayati.

Mada vittiyoge. Madeti, madayati.

Vida cehanākhyānanivāsesu. Cehanā saññāṇaṃ. Ākhyānaṃ kathanaṃ. Nivāso nivasanaṃ. Vedeti, vedayati. Paṭivedeti, paṭivedayati. Paṭivedayāmi te mahārāja.

Saddasaddane. Saddeti, saddayati. Visaddeti, visaddayati. Saddo, saddito. Dīghatte ‘‘saddāyatī’’ti rūpaṃ.

Ettha ca ‘‘maṃ saddāyatīti saññāya vegena udake patī’’ti aṭṭhakathāpāṭho nidassanaṃ, idaṃ ‘‘pabbatāyatī’’ti rūpaṃ viya dhātuvasena nipphannaṃ na hotīti na vattabbaṃ, dhātuvasena nipphannaṃyevāti gahetabbaṃ. Saddoti saddiyatīti saddo, yathāvuccatīti vacanaṃ. Atha vā saddiyati attho anenāti saddo. Garavo pana ‘‘sappatīti saddo. Udīriyati abhilapiyatīti attho’’ti vadanti.

Sūda āsecane. Sūdeti, sūdayati. Sūdo.

Sūdoti bhattakārako, yo ‘‘rasako’’tipi vuccati.

Kanda sātacce. Sātaccaṃ satatabhāvo nirantarabhāvo. Kandeti, kandayati.

Muda saṃsagge. Ekatokaraṇaṃ saṃsaggo. Modeti, modayati sattūni sappinā.

Nada bhāsāyaṃ. Nādeti, nādayati. Hetukatturūpānīti na vattabbāni pāḷidassanato ‘‘sīho ca sīhanādena, daddaraṃ abhinādayī’’ti. Aññatrāpi saṃsayo na kātabbo. Imasmiṃ curādigaṇe hetukatturūpasadisānampi suddhakatturūpānaṃ sandissanato.

Sada assādane. Sādeti, sādayati. Assādeti, assādayati. Ettha āupasaggo rassavasena ṭhito.

Gada devasadde. Devasaddo vuccati meghasaddo. Gadeti, gadayati.

Padagatiyaṃ. Padeti, padayati. Padaṃ. Imissā divādigaṇe ‘‘pajjatī’’ti rūpaṃ bhavati, idha pana īdisāni.

Chidda kaṇṇabhede. Chiddeti, chiddayati. Chiddaṃ.

Chida dvedhākaraṇe. Nanu bho yo catudhā vā pañcadhā vā anekasatadhā vā chindati, tassa taṃ chedanaṃ dvedhākaraṇaṃ nāma na hoti, evaṃ sante kasmā sāmaññena avatvā ‘‘dvedhākaraṇe’’ti dvidhā gahaṇaṃ katanti? Dvidhākaraṇaṃ nāma na hotīti na vattabbaṃ, anekasatadhā chedanampi dvidhākaraṇaṃyeva. Aparassa hi aparassa chinnakoṭṭhāsassa pubbena ekena koṭṭhāsena saddhiṃ apekkhanavasena dvidhākaraṇaṃ hotiyeva. Chedeti, chedayati.

Yo te hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Tassa kujjha mahāvīra, mā raṭṭhaṃ vinassa idaṃ;

Yo me hatthe ca pāde ca, kaṇṇanāsañca chedayi;

Ciraṃ jīvatu so rājā, na hi kujjhanti mādisāti.

Chada apavāraṇe. Chādeti, chādayati. Chattaṃ. Purisassa bhattaṃ chādayati.

Īdī sandīpane. Īdeti, īdayati. Īkārantavasena niddiṭṭhattā saniggahītāgamāni rūpāni na bhavanti.

Adda hiṃsāyaṃ. Addeti, addayati.

Vada bhāsāyaṃ. Vādeti, vādayati. Vādo.

Tattha ‘‘vādeti, vādayatī’’ti imesaṃ ‘‘vadatī’’ti suddhakattuvaseneva attho daṭṭhabbo, na hetukattuvasena. Tathā hi ‘‘saṅketaṃ katvā visaṃvādeti. Ovadeyyānusāseyya. Idameva saccanti ca vādayanti. Avisaṃvādako lokassā’’ti suddhakattudīpakapāḷinayā dissanti , saddasatthe ca ‘‘vādayatī’’ti suddhakattupadaṃ dissati. Tattha visaṃvādetīti musā vadeti, atha vā vippalambheti, vādoti vacanaṃ. ‘‘Vādo jappo vitaṇḍā’’ti evaṃvidhāsu tīsu kathāsu vādasaṅkhātā kathā. ‘‘Vādāpeti, vādāpayatī’’ti dveyeva hetukattupadāni bhavanti.

Chadī icchāyaṃ. Īkārantoyaṃ dhātu, tasmā saniggahītāgamānissa rūpāni na bhavanti. Purisassa bhattaṃ chādeti, chādayati, ruccatīti attho. Purisassa bhattaṃ chādayamānaṃ tiṭṭhati chādentaṃ vā.

Vadī abhivādanathutīsu. Ayampi īkāranto dhātu, tasmā imassapi saniggahītāgamāni rūpāni na bhavanti. Vādeti, vādayati, vandati, thometi vāti attho. Imāni anupasaggāni rūpāni. Saddasatthepi ca ‘‘vādayatī’’ti anupasaggavandanathutiatthaṃ padaṃ vuttaṃ, sāsane pana ‘‘abhivādeti, abhivādayati, abhivādanaṃ, bhagavantaṃ abhivādetvā’’tiādīni sopasaggāni rūpāni dissanti.

Tattha abhivādetvāti vanditvā, thometvā vā, ayamasmākaṃ ruci. Āgamaṭṭhakathāyaṃ pana ‘‘abhivādetvāti ‘sukhī arogo hotū’ti vadāpetvā, vandanto hi atthato evaṃ vadāpeti nāmā’’ti hetukattuvasena abhivādanasaddattho vutto, amhehi pana vandanasaddaṃ saddasatthanayamaggahetvā suddhakattuvasena attho kathito. Abhivādanañhi vandanaṃyeva, na vadāpanaṃ abhisaddena sambandhitattā ‘‘abhivādanasīlissā’’ti ettha viya. Idañhi ‘‘abhivādāpanasīlissā’’ti na vuttaṃ. Yadi ca saddasatthe vadāpanamadhippetaṃ siyā, ‘‘vadī vadāpanathutīsū’’ti nissandehavacanaṃ vattabbaṃ siyā , evañca na vuttaṃ, evaṃ pana vuttaṃ ‘‘vadī abhivādanathutīsū’’ti, tena vadāpanamanadhippetanti ñāyati.

Athāpi siyā ‘‘kassaci vuddhena visiṭṭhaṃ vadāpanaṃ abhivādana’’nti, evampi nupapajjati kāritavasena dhātuatthassa akathetabbato. Tathā hi ‘‘paca pāke, chidi dvidhākaraṇe’’tiādinā bhāvavasena atthappakāsanamatteyeva ‘‘pacati, paccati, pāceti. Chindati, chijjati, chedāpetī’’tiādīni sakammakāni ceva akammakāni ca sakāritāni ca rūpāni nipphajjanti, na ca tadatthāya visuṃ visuṃ dhātuniddeso kariyati. Tasmā ‘‘vadī abhivādanathutīsū’’ti ettha kāritavasena dhātuattho kathitotipi vattuṃ na sakkā kriyāsabhāvattā dhātūnaṃ. Yathā pana ‘‘takketi, vitakketi. Takko, vitakko’’tiādīni samānatthāni, tathā ‘‘vādeti, abhivādetī’’tiādīni samānatthāni. Ato saddasatthepi saddasatthavidūhi ‘‘takka vitakke, vadī abhivādanathutīsū’’tiādīnaṃ dhātūnaṃ ‘‘takkayati, vādayatī’’tiādīni anupasaggāniyeva rūpāni dassitāni, tāni ca kho suddhakattupadāniyeva, na hetukattupadāni, tasmā ‘‘abhivādanathutīsū’’ti etassa ‘‘vadāpanathutīsū’’ti attho nupapajjati.

Kiñca bhiyyo – ‘‘abhivādeti, abhivādayati. Abhivādetvā, abhivādayitvā’’tiādīni samānatthāni, ṇeṇayamattena hi savisesāni. Yadi ‘‘abhivādetvā’’ti imassa padassa ‘‘sukhī arogo hotū’ti vadāpetvā’’ti attho siyā, ‘‘sirasā abhivādayi’’nti ettha ‘‘sirasā’’ti padaṃ na vattabbaṃ siyā vadāpanena asambandhattā. Yasmā vuttaṃ taṃ padaṃ, tena ñāyati ‘‘abhivādetvā’’tiādīsu vadāpanattho na icchitabbo, vandanattho icchitabbo thomanattho ca. Yasmā bhūvādigaṇe ‘‘vanda abhivādānathutīsū’’ti imassa dhātussa ‘‘vandatī’’ti padarūpassa ‘‘abhivandati, thometi cā’’ti atthoyeva icchitabbo, na vadāpanattho. Tathā hi ‘‘vande sugataṃ gativimutta’’nti padānamatthaṃ vadantena ṭīkācariyenapi ‘‘vandeti vandāmi, thomemi cā’’ti vandanathomanatthoyeva dassito, na abhivādanasaddatthaṃ paṭicca vadāpanattho, tasmā ‘‘abhivādetvā’’ti etthāpi vandanathomanatthāyeva icchitabbā, na vadāpanattho.

Athāpi siyā ‘‘vande’ti pade kāritapaccayo natthi, ‘abhivādetvā’ti imasmiṃ pana atthi, tasmā tattha vadāpanattho na labbhati, idha pana labbhatī’’ti. Tanna, ‘‘karotī’’tisuddhakattupadassapi ‘‘nipphādetī’’ti hetukattupadavasena vivaraṇassa viya ‘‘vande’’ti padassapi ‘‘sukhī arogo hotū’ti vadāpetvā’’ti vivaraṇassa vattabbattā. ‘‘Abhivādetvā’’ti idañca ‘‘vande’’ti padamiva kāritapaccayantaṃ na hoti. Kasmāti ce? Yasmā ‘‘cinteti, cintayati. Manteti, mantayatī’’tiādīnaṃ curādigaṇikānaṃ suddhakattupadānaṃ ‘‘cintāpeti, cintāpayatī’’tiādīniyeva hetukattupadāni dissanti, tasmā yadi hetukattupadaṃ adhippetaṃ siyā, ‘‘abhivādāpetvā’’ti vā ‘‘abhivādāpayitvā’’ti vā vattabbaṃ siyā, yasmā panevaṃ na vuttaṃ, tasmā taṃ kāritapaccayantaṃ na hotīti siddhaṃ.

Imassatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sāṭṭhakathaṃ vidhurajātakappadesaṃ vadāma.

‘‘Kathaṃ no abhivādeyya, abhivādāpayetha ve;

Yaṃ naro hantumiccheyya, taṃ kammaṃ nupapajjatī’’ti

Ayaṃ tāva jātakapāḷi. Ayaṃ pana aṭṭhakathāpāṭho ‘‘yañhi naro hantumiccheyya, so taṃ kathaṃ nu abhivādeyya, kathaṃ vā tena attānaṃ abhivādāpayetha ve. Tassa hi taṃ kammaṃ na upapajjatī’’ti. Tattha pāḷiyaṃ abhivādeyyāti suddhakattupadaṃ tabbācakattā. Abhivādāpayetha veti hetukattupadaṃ tabbācakattā. Evaṃ vibhāgaṃ pana ñatvā pāḷiyā aṭṭakathāya ca adhippāyo gahetabbo ‘‘naro yaṃ puggalaṃ hantuṃ iccheyya, so hantā taṃ vajjhaṃ puggalaṃ kathaṃ nu abhivādeyya, so vā hantā, tena vajjhena maṃ vandāhīti attānaṃ kathaṃ vandāpeyyā’’ti. Ettha pana ‘‘rājāno coraṃ sunakhehipi khādāpentī’’tiādīsu viya karaṇavasena ‘‘tena vajjhenā’’ti padaṃ yojitaṃ, attho pana ‘‘taṃ vajjha’’nti upayogavacanavasena daṭṭhabbo dvikammakattā sakāritapaccayassa sakammakadhātuyāti. Nanu evaṃ sante ‘‘aṭṭhakathācariyā passitabbaṃ na passanti, atitthe pakkhandantī’’ti tesaṃ doso hotīti? Na hoti, suṇātha asmākaṃ sodhanaṃ, tathā hi aṭṭhakathācariyehi ‘‘abhivādetvā’’ti ettha ‘‘vadī abhivādanathutīsū’’ti dhātuyā atthamaggahetvā vohāravisaye kosallasamannāgatattā saṇhasukhumamatthaṃ sotūnaṃ bodhetuṃ ‘‘vada viyattiyaṃ vācāya’’nti dhātuyevatthaṃ gahetvā kāritapaccayaparikappanena kāritatthamādāya ‘‘abhivādetvāti ‘sukhī arogo hotū’ti vadāpetvā, vandanto hi atthato evaṃ vadāpeti nāmā’’ti hetukattuvasena abhivādanasaddattho vuttoti na koci tesaṃ doso. Pūjārahā hi te āyasmanto, namoyeva tesaṃ karoma, idampi ṭhānaṃ sukhumaṃ sādhukaṃ manasi kātabbaṃ. Evañhi karoto paññā vaḍḍhatīti.

Dakārantadhāturūpāni.

Dhakārantadhātu

Randhapāke. Sūdo bhattaṃ randheti, randhayati. Kākaṃ sokāya randhehi. Randhako. Sūdena odano randhiyati. Randhito. Randhanaṃ. Puriso sūdaṃ sūdena vā odanaṃ randhāpeti, randhāpayati. Randhetuṃ, randhayituṃ. Randhitvā, randhayitvā, randhiya iccādīni.

Dhū kampane. Dhāveti, dhāvayati.

Gandha sūcane addane ca. Sūcanaṃ. Pakāsanaṃ. Addanaṃ pariplutā. Gandheti, gandhayati, gandho.

Ettha gandhoti gandheti attano vatthuṃ sūcayati pakāsetīti gandho. Paṭicchannaṃ vā pupphaphalādiṃ ‘‘idamettha atthī’’ti pesuññaṃ upasaṃharanto viya pakāsetīti gandho. Gamudharadhātudvayavasenapi gandhasaddattho vattabbo ‘‘gacchanto dhariyatīti gandho’’ iti, āha ca ‘‘gacchanto dhariyatīti gandho, sūcanatopi vā’’ti. Gandhasaddo ca ‘‘uppalagandhatheno’’ti ettha chedane vattatīti daṭṭhabbo.

Vadha saṃyame. Vadheti, vadhayati.

Budhi hiṃsāyaṃ. Bundheti, bundhayati. Palibundheti, palibundhayati. Palibodho, parisaddo upasaggo, so vikāravasena aññathā jāto. Tattha palibodhoti āvāsapalibodhādi. Apica palibodhoti taṇhāmānadiṭṭhittayañca.

Vaddha chedanapūraṇesu. Vaddheti, vaddhayati. Vaddhakī. Vaddhakīti gahakārako.

Gaddha abhikaṅkhāyaṃ. Gaddheti, gaddhayati. Gaddho. Gaddhoti gijjho. ‘‘Gaddhabādhipubbo’’ti idamettha nidassanaṃ.

Sadhupahaṃsane. Sadheti, sadhayati.

Vaddha bhāsāyaṃ. Vaddheti, vaddhayati.

Andha diṭṭhūpasaṃhāre. Diṭṭhūpasaṃhāro nāma cakkhusaññitāya diṭṭhiyā upasaṃhāro apanayanaṃ vināso vā. Cakkhu hi passanti etāyāti diṭṭhīti vuccati. Yaṃ sandhāya aṭṭhakathāsu ‘‘sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhaṃ ṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte diṭṭhimaṇḍale’’ti vuttaṃ. Ṭīkāyampi ca ‘‘diṭṭhimaṇḍaleti abhimukhaṭṭhitānaṃ sarīrasaṇṭhānuppattidesabhūte cakkhusaññitāya diṭṭhiyā maṇḍale’’ti vuttaṃ. Evaṃbhūtāya diṭṭhiyā upasaṃhāre andhadhātu vattati. Andheti, andhayati. Cakkhūni andhayiṃsu, andho. Andhoti andhetīti andho. Dvinnaṃ cakkhūnaṃ ekassa vā vasena naṭṭhanayano, evamidha andhadhātu vutto. Kaccāyane pana ‘‘khādāmagamānaṃ khandhandhagandhā’’ti vacanena amadhātussa andhādesakaraṇavasena rūpanipphatti dassitā.

Badha bandhane. Migaṃ bādheti, bādhayati. Baddho migo, baddhosi mārapāsena.

Tattha bādhetīti bandhatīti suddhakattuvasena attho gahetabbo. Evaṃ bādhayatīti etthāpi. Tathā hi ‘‘vātaṃ jālena bādhesi, yo anicchantimicchasī’’ti ettha bādhesīti bandhasīti suddhakattuvasena attho. Bhūvādigaṇe pana ‘‘bādha baddhāya’’nti bādhadhātussa vasena ‘‘bādhatī’’ti kattupadaṃ ‘‘bādheti, bādhayatī’’ti hetukattupadaṃ bhavati. Baddhoti bādhiyate bandhiyate soti baddho.

Dhakārantadhāturūpāni.

Nakārantadhātu

Mānapūjāyaṃ pemane vīmaṃsāyaṃ. Māneti, mānayati. Mātā. Vimāneti, vimānayati, paṭimāneti, paṭimānayati. Mānanā, sammānanā, vimānanā, vimānaṃ, vimānanaṃ, mānito.

Amānanā yattha santo, santānaṃ vā vimānanā;

Hīnasammānanā vāpi, na tattha vasatiṃ vase.

Vīmaṃsati, vīmaṃsā, vīmaṃsiyatīti vīmaṃsiyamāno. Vīmaṃsanto.

Tattha mānetīti pūjeti, aṭṭhakathāsu pana ‘‘mānentī’’ti etasmiṃ ṭhāne ayamattho dassito ‘‘mānentīti manena piyāyanti. Pūjentīti paccayehi pūjentī’’ti. So vevacanatthappakāsanavasena vuttoti gahetabbo. Mānanapūjanasaddā hi pariyāyasaddattā vevacanasaddā eva. Vimānetīti avamaññati. Vimānanti sobhāvisesayogato visiṭṭhamāniyatāya vimānaṃ, visesato mānetabbanti hi vimānaṃ, devānaṃ vasanaṭṭhānabhūtaṃ byamhaṃ.

Mana thambhe. Thambho cittassa thaddhatā. Māneti, mānayati. Māno.

Thana devasadde. Devasaddo meghasaddo, thaneti, thanayati.

Yathāpi megho thanayaṃ, vijjumālī satakkaku.

Thalaṃ ninnañca pūreti, abhivassaṃ vasundharaṃ.

Yathā pāvusako megho, thanayanto savijjuko.

Ūna parihāniyaṃ. Ūneti, ūnayati. Ūno loko.

Dhana sadde. Dhaneti, dhanayati, dhaniyyati. Dhani, dhanaṃ.

Tattha dhanīti saddo. Dhananti santakaṃ, tañhi mama idanti dhanāyitabbaṃ saddāyitabbanti dhananti. Ayaṃ pana dhātu icchāyampi vattati. ‘‘Mātā hi tava irandhati, vidhūrassa hadayaṃ dhaniyyatī’’ti pāḷi nidassanaṃ. Tattha dhaniyyatīti pattheti icchati.

Thena coriye. Corassa bhāvo coriyaṃ. Yathā sūriyaṃ, yathā ca dakkhiyaṃ. Theneti, thenayati. Theno, thenetvā.

Tanu saddopatāpesu. Tāneti, tānayati. Idhāyaṃ savuddhikā. Tanādigaṇe vitthāratthavasena ‘‘tanoti, tanute’’ti avuddhikā.

Tavaggantadhāturūpāni.

Pakārantadhātu

Ñapa tosananisānesu. Ñāpeti, ñāpayati, paññāpeti, paññāpayati, paññatti.

Ettha ca niddese ‘‘paññāpetī’’ti padaṃ nidassanaṃ. Tattha paññāpetīti katanibbacanehi vākyāvayavehi vitthāravasena niravasesato desitehi veneyyānaṃ cittaparitosanaṃ buddhinisānañca karotīti attho. Papubbo nikkhipane. Āsanaṃ paññāpeti, paññāpayati. ‘‘Āsanaṃ paññapetī’’ti rassattampi dissati. Amatassa dvāraṃ paññapeti, paññā. Kārite ‘‘puriso purisena āsanaṃ paññapāpetī’’ti ekameva padaṃ. Tāni ‘‘paññāpeti, paññāpayatī’’ti rūpāni yadā ‘‘ñā avabodhane’’ti imissā rūpāni siyuṃ, tadā hetukatturūpāni bhavanti. Ettha pana suddhakatturūpāni tabbācakattā.

Lapa viyattiyaṃ vācāyaṃ. Lapeti, lapayati. Lāpo, lapanaṃ, ālāpo, sallāpo, kathāsallāpo, lapitaṃ.

Byapa dāhe. Jhāpeti, jhāpayati. Jhatto, jhānaṃ.

Tattha jhattoti khuddāpareto pācanagginā jhāpitoti jhatto, ‘‘jhattā assu kilantā’’ti ca pāḷi. Jhānanti nīvaraṇadhamme jhāpetīti jhānaṃ, savuddhikaṃ. Kārite pana – jhāpāpeti, jhāpāpayati.

Rūpa rūpakriyāyaṃ. Rūpakriyā nāma pakāsanakriyā. Rūpeti, rūpayati. Rūpaṃ.

Tattha rūpanti rūpayatīti rūpaṃ. Vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Divādigaṇe panāyaṃ ‘‘rūpaṃ ruppane’’ti bhijjanādiatthaṃ gahetvā ṭhitā.

Kappa vidhimhi. Vidhi kriyā. Sīhaseyyaṃ kappeti. Kappayati. Moro vāsamakappayi. Sīhaseyyaṃ pakappentaṃ, buddhaṃ vandāmi gotamaṃ.

Kappa vitakke vidhimhi chedane ca. Kappeti, kappayati, moro vāsamakappayi. Kappitamassu. Pakappeti, pakappayati. Saṅkappeti, saṅkappayati. Kappo, saṅkappo, vikappo. Kappasamaṇo iccādīni.

Tattha kappoti paricchedavasena kappiyatīti kappo. Saṅkappoti saṅkappanaṃ. Vikappoti vividhā kappanaṃ, atthassa anekantikabhāvo. Idha kappasaddassa atthuddhāro bhavati.

Kappasaddo abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa ‘‘okappanīyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā’’ti evamādīsu abhisaddahanamattho. ‘‘Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitu’’nti evamādīsu vohāro. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’ti evamādīsu kālo. ‘‘Iccāyasmā kappo’’ti evamādīsu paññatti. ‘‘Alaṅkato kappitakesamassū’’ti evamādīsu chedanaṃ. ‘‘Kappati dvaṅgulakappo’’ti evamādīsu vikappo. ‘‘Atthi kappo nipajjitu’’nti evamādīsu leso. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’ti evamādīsu samantabhāvo.

Atha vā kappasaddo saupasaggo anupasaggo ca vitakkavidhānapaṭibhāgapaññattikālaparamāyuvohārasamantabhāvābhisaddahana chedana viniyoga vinaya kriyā lesantara kappataṇhādiṭṭhiasaṅkhyeyyakappamahākappādīsu dissati. Tathā hesa ‘‘nekkhammasaṅkappo abyāpādasaṅkappo’’tiādīsu vitakke āgato. ‘‘Cīvare vikappaṃ āpajjeyyā’’tiādīsu vidhāne, adhikavidhānaṃ āpajjeyyāti hi attho. ‘‘Satthukappena vata bho sāvakena saddhiṃ mantayamānā na jānimhā’’tiādīsu paṭibhāge, satthusadisenāti ayañhi tattha attho. ‘‘Iccāyasmā kappo’’tiādīsu paññattiyaṃ. ‘‘Yena sudaṃ niccakappaṃ viharāmī’’tiādīsu kāle. ‘‘Ākaṅkhamāno ānanda tathāgato kappaṃ vātiṭṭheyya kappāvasesaṃ vā’’tiādīsu paramāyumhi. Āyukappo hi idha ‘‘kappo’’ti adhippeto. ‘‘Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitu’’ntiādīsu samaṇavohāre. ‘‘Kevalakappaṃ veḷuvanaṃ obhāsetvā’’tiādīsu samantabhāve. ‘‘Saddhāsaddahanā okappanā abhippasādo’’tiādīsu abhisaddahane, saddhāyanti attho. ‘‘Alaṅkato kappitakesamassū’’tiādīsu chedane. ‘‘Evameva ito dinnaṃ, petānaṃ upakappatī’’tiādīsu viniyoge. ‘‘Kappakatena akappakataṃ saṃsibbitaṃ hotī’’tiādīsu vinayakriyāyaṃ. ‘‘Atthi kappo nipajjituṃ, handāhaṃ nipajjāmī’’tiādīsu lese. ‘‘Āpāyiko nerayiko, kappaṭṭho saṅghabhedako, kappaṃ nirayamhi paccatī’’ti ca ādīsu antarakappe.

‘‘Na kappayanti na purakkharonti,

Dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo,

Pāraṅgato na ca pacceti tādī’’ti

Ādīsu taṇhādiṭṭhīsu. Tathā hi vuttaṃ niddese ‘‘kappoti uddānato dve kappā taṇhākappo diṭṭhikappo’’ti. ‘‘Anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe’’tiādīsu asaṅkhyeyyakappe . ‘‘Cattārimāni bhikkhave kappassa asaṅkhyeyyānī’’tiādīsu mahākappe. Iccevaṃ –

Vitakke ca vidhāne ca, paṭibhāge tatheva ca;

Paññattiyaṃ tathā kāle, paramāyumhi ca chedane.

Samantabhāve vohāre, abhisaddahanepi ca;

Viniyoge ca vinaya-kriyāyaṃ lesakepi ca.

Vikappantarakappesu, taṇhādiṭṭhisvasaṅkhaye;

Kappe ca evamādīsu, kappasaddo pavattati.

Kapi gatiyaṃ. Kampeti, kampayati, gacchatīti attho. Imāni calanatthe pavattahetukatturūpasadisāni bhavanti. Calanatthe hi ‘‘kampa kampane’’ti dhātuyā ‘‘kampatī’’ti akammakasuddhakatturūpaṃ. ‘‘Kampetī’’tiādīni sakammakāni hetukatturūpāni ‘‘idampi dutiyaṃ sallaṃ, kampeti hadayaṃ mamā’’ti akammakāya dhātuyā sakammakarūpadassanato.

Khapi khantiyaṃ. Khampeti, khampayati.

Thūpa samussaye. Samussayo āroho ubbedho. Thūpeti, thūpayati. Thūpo, thūpikā.

Tapa khaye. Tapeti, tapayati.

Upa pajjane. Upeti, upayati.

Capa kakkane. Capeti, capayati.

Suppa māne. Suppeti, suppayati.

Ḍapa ḍipa saṅghāte. Ḍāpeti. Ḍāpayati. Ḍepeti, ḍepayati.

Kapaavakampane. Kapeti, kapayati. Kapaṇo. Kapaṇoti karuṇāyitabbo. Aññattha pana ‘‘kappatī’’ti rūpaṃ vadanti.

Gupa kupa dhūpa bhāsāyaṃ. Gopeti, gopayati. Kopeti, kopayati. Dhūpeti, dhūpayati.

Kipa dubballe. Kipeti, kipayati.

Khepa peraṇe. Peraṇaṃ cuṇṇikaraṇaṃ, khepeti, khepayati.

Tapa pīṇane. Tapeti, tapayati.

Āpu lambane. Āpeti, āpayati. Āpo.

Tapa dāhe. Tapeti, tapayati. Tapo, tāpo. Ātāpo, santāpo. Kārite – tāpeti, tāpayati. Tattha tapoti akusalānaṃ tāpanaṭṭhena tapo, sīlaṃ.

Opathapa thapane. Opeti, opayati. Na tesaṃ koṭṭhe openti. Thapeti, thapayati. Thapito. Thapayitvā paṭicchadaṃ vavaṭṭhapeti. Voṭṭhabbanaṃ.

Ettha ca ‘‘vi ava thapeti, vi ava thapana’’nti chedo. Ettha purime saralopo thassa ṭhattaṃ visadisabhāvena dvittañca. Pacchime pana saralopo, avassa okārattaṃ, thassa ṭhattaṃ, passa vattaṃ, vassa dvittaṃ, vakāradvayassa ca bakāradvayaṃ bhavati. Voṭṭhabbananti ca byavatthāpakacittassa nāmaṃ. Nakāralope ‘‘voṭṭhabba’’nti aparampi rūpaṃ bhavati.

Māpa māpane. Paṇṇasālaṃ māpeti, māpayati. Yo pāṇamatimāpeti, paṇṇasālā sumāpitā.

Yapa yāpane. Yāpanaṃ pavattanaṃ. Tena so tattha yāpeti. Yāpayati. Yāpanā.

Tattha yāpetīti idaṃ dhātussa payogatte sati kāritapadaṃ bhavati. Tathā hi ‘‘uyyāpenti nāmā’’ti pāḷi dissati.

Pakārantadhāturūpāni.

Phakārantādhāturūpāni appasiddhāni.

Bakārantadhātu

Samba sambandhe. Sambandho daḷhabandhanaṃ. Sambeti, sambayati. Sambalaṃ.

Sabi maṇḍale. Maṇḍalaṃ parimaṇḍalatā. Rūpaṃ tādisameva.

Kubi acchādane. Kumbeti, kumbayati.

Lubi dubi addane. Addanaṃ hiṃsā. Lumbeti, lumbayati. Dumbeti, dumbayati.

Pubba niketane. Niketanaṃ nivāso. Pubbeti, pubbayati.

Gabba māne. Māno ahaṃkāro. Gabbeti, gabbayati. Gabbanaṃ, gabbito. Tattha gabbatīti na saṅkucati.

Bakārantadhāturūpāni.

Bhakārantadhātu

Bhū pattiyaṃ. Patti pāpanaṃ. Sakammikā dhātu. Bhāveti, bhāvayati. Pabhāveti, pabhāvayati. Itthambhūto. Cakkhubhūto, ñāṇabhūto, dhammabhūto, brahmabhūto.

Tattha bhāvetīti puriso gacchantaṃ purisamanugacchanto pāpuṇātīti attho. Esa nayo sesakriyāpadesupi. Ettha ca ‘‘bhāvetī’’tiādīni yattha sace ‘‘bhū sattāya’’nti dhātuyā rūpāni honti, tattha hetukatturūpāni nāma honti. ‘‘Bhāveti kusalaṃ dhamma’’ntiādīnettha nidassanapadāni. Bhāvetīti hi vaḍḍhetīti attho. Idha pana suddhakatturūpattā pāpuṇātīti attho. Itthambhūtoti imaṃ pakāraṃ bhūto patto. ‘‘Cakkhubhūto’’tiādīni pana ‘‘bhū sattāyaṃ, bhū pattiya’’nti dvigaṇikānaṃ dvinnaṃ dhātūnaṃ vasena aṭṭhakathāṭīkānayanissitaṃ atthaṃ pakāsayissāma āgamikānaṃ kosallatthāya. Tattha cakkhubhūtoti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti, evaṃ lokassa yāthāvadassanasādhanato dassanakiccapariṇāyakaṭṭhena cakkhubhūto. Atha vā cakkhu viya bhūtotipi cakkhubhūto. Paññācakkhumayattā vā sayambhūñāṇena paññācakkhuṃ bhūto pattoti cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto, asādhāraṇaṃ vā ñāṇaṃ bhūto pattoti ñāṇabhūto, aviparītasabhāvaṭṭhena, pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Bodhipakkhiyadhammehi vā uppannattā lokassa ca taduppādanato anaññasādhāraṇaṃ vā dhammaṃ bhūto pattoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā brahmaṃ vuccati maggo tena uppannattā lokassa ca taduppādanattā, tañca sayambhūñāṇena bhūto pattoti brahmabhūto. Evaṃ dvinnaṃ dhātūnaṃ vasena vutto attho veditabbo.

Aparāni cettha nidassanapadāni veditabbāni. ‘‘Tātā mayaṃ mahallakā suddhodanamahārājaputtaṃ buddhabhūtaṃ sambhāveyyāma vā no vā, tumhe tassa sāsane pabbajeyyāthā’’ti ca ‘‘atha kho therā bhikkhū āyasmantaṃ revataṃ sahajātiyaṃ sambhāviṃsū’’ti cāti. Aññānipi panettha ‘‘manussabhūto, devabhūto’’tiādīni yojetabbāni. Tathā hi saṃsāramocakapetavatthu aṭṭhakathāyaṃ ‘‘manussabhūtātimanussesu jātā, manussabhāvaṃ vā pattā’’ti attho saṃvaṇṇito.

Bhū avakampane. Ayampi sakammako. Bhāveti, bhāvayati. Manobhāvanīyā bhikkhū.

Ettha ca bhāvetīti anukampati puttaṃ vā bhātaraṃ vā yaṃkiñci. Manobhāvanīyāti ‘‘dīghāyukā hontu bhadantā arogā abyāpajjā’’ti evamādinā bhāvetabbā anukampitabbāti manobhāvanīyā. Aññattha pana manobhāvanīyāti manovaḍḍhanakāti attho. Yesu hi diṭṭhesu mano vaḍḍhati, ‘‘te manobhāvanīyā’’ti vuccanti.

Labha ābhaṇḍane. Labheti, labhayati.

Jabhi nāsane. Jambheti, jambhayati.

Lābha pesane. Lābheti, lābhayati. ‘‘Labha lābheti dhātussa rūpāni ce, kāritarūpāni bhavanti.

Dabhī bhaye. Īkārantāyaṃ dhātu, tena saniggahītāgamāni rūpāni na bhavanti. Dabheti, dabhayati.

Dūbha santhambhe. Dūbheti, dūbhayati.

Vambha viddhaṃsane. Vambheti, vambhayati. Vambhanā. Chabbaggiyā bhikkhū bhikkhuṃ vambhenti.

Bhakārantadhāturūpāni.

Makārantadhātu

Ātena camu dhovane. Āpubbo camudhātu dhovane vattati. Ācameti, ācamayati. Ācamanakumbhī.

Ettha pana ‘‘tato hi so ācamayitvā licchavī, therassa datvā yugāni aṭṭhā’’ti appasakkārapetavatthupāḷippadeso nidassanaṃ. Tattha ācamayitvāti hatthapādadhovanapubbakaṃ mukhaṃ vikkhāletvā. Ayaṃ pana dhātu bhūvādigaṇikatte ‘‘camatī’’ti bhakkhanatthaṃ gahetvā tiṭṭhati.

Kamu icchākantīsu. Kāmeti, kāmayati. Kāmo, kanti, nikanti, kāmanā, kāmayamāno,kāmento, abhikkantaṃ. Abhikkantavaṇṇā.

Ettha ca kāmoti rūpādivisayaṃ kāmetīti kāmo. Kāmiyatīti vā kāmo, kilesakāmavatthukāmavasenetaṃ daṭṭhabbaṃ. Kileso hi tebhūmakavaṭṭasaṅkhātañca vatthu ‘‘kāmo’’ti vuccati. Māropi vā devaputto ‘‘kāmo’’ti vuccati. So hi accantakaṇhadhammasamaṅgitāya papañcasamatikkantepi buddhapaccekabuddhabuddhasāvake attano vase ṭhapetuṃ kāmetīti ‘‘kāmo’’ti vuccati.

Vuttañcetaṃ porāṇakaviracanāyaṃ –

‘‘Vande vandehamassatthaṃ, yattha santajjito jito;

Kāmo kāmoghatiṇṇena, buddhena vasatā satā’’ti;

Imāni panassa nāmāni –

Kāmo namuci kaṇho ca, vasavattī pajāpati;

Pamattabandhu madano, pāpimā dammakopi ca;

Kandappo ca ratipati, māro ca kusumāyudho;

Aññe aññānipi vadanti. Tāni sāsanānulomāni na hontīti idha na dassitāni. Aṭṭhakathāsu pana ‘‘māro, namuci, kaṇho, pamattabandhū’’ti cattāriyeva nāmāni āgatāni.

Idāni abhikkantasaddassa bhūvādigaṇe ‘‘kamu padavikkhepe’’ti vohārasīsena vuttassa kamudhātussa vasena idha ca ‘‘kamu icchākantīsū’’ti vuttassa kamudhātussa vasena atthuddhāraṃ kathayāma. Abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. ‘‘Abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho’’tiādīsu khaye dissati. ‘‘Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti

Ādīsu abhirūpe. ‘‘Abhikkantaṃ bhante’’tiādīsu abbhanumodane. Iccevaṃ –

Khayasmiṃ sundare ceva, atho abbhanumodane;

Abhirūpe abhikkanta-saddo dissati sāsane.

Thoma silāghāyaṃ. Silāghā pasaṃsā. Thometi, thomayati. Thomito, thomanā.

Yama aparivesane. Yameti, yamayati. Yamo.

Samavitakke. Sāmeti, sāmayati. Samā. Nisāmeti, nisāmayati. Nisāmanaṃ. Paṭisāmeti, paṭisāmayati. Paṭisāmanaṃ.

Tattha samāti saṃvaccharo, so ‘‘samā’’ti itthiliṅgavasena vuccati. ‘‘Yo yajetha sataṃ sama’’nti ettha hi samāsaddo itthiliṅgo, upayogavasena pana ‘‘sama’’nti vutto.

Imāni saṃvaccharassa nāmāni ‘‘saṃvaccharo, vaccharo, samā, hāyano, sarado, vasso’’tiādīni bhavanti. Nisāmetīti vitakketi upadhāreti. Ettha hi ‘‘iṅgha maddi nisāmehi, nigghoso yādiso vane’’ti pāḷi nidassanaṃ. Tattha nisāmehīti vitakkehi upadhārehīti attho. Paṭisāmetīti bhaṇḍaṃ guttaṭṭhāne nikkhipati.

Sama ālocane. Ālocanaṃ pekkhanaṃ. Sāmeti, sāmayati. Nisāmanaṃ.

Ettha pana nisāmetīti pekkhati oloketi. Tathā hi ‘‘iṅgha maddi nisāmehi, cittaṃ rūpaṃva dissatī’’ti pāḷi dissati. Tattha hi nisāmehīti olokehīti attho. Dhātūnamatthātisayena yogoti vacanato pana upasaggayogato vā savanepi ayaṃ vattati. Tathā hi ‘‘tato kaṇhājināyāpi, nisāmehi rathesabhā’’tiādikā pāḷiyo dissanti. Tattha nisāmehīti suṇohīti attho.

Ama roge. Ameti, amayati. Andho. Bilaṅkapādo andhanakho.

Tattha andhoti naṭṭhanayano vuccati. Andhanakhoti pūtinakho. Ubhayathāpi sarogattaṃ sūcitaṃ.

Bhāmakodhe. Bhāmeti, bhāmayati.

Goma upalepane. Gometi, gomayati.

Sāma svāntane āmantane. Svāntanaṃ sāmappayogo. Āmantanaṃ avhāyanaṃ pakkosanaṃ. Sāmeti, sāmayati.

Saṅgāma yuddhe. Saṅgāmeti, saṅgāmayati. Dve rājāno saṅgāmesuṃ. Saṅgāmo. Āto gamu īsamadhivāsane. Āgameti, āgamayati, kāmāvacaradhamme nissāya rūpārūpadhammo samudāgameti, samudāgamayati. Upāsako dhammasavanantarāyaṃ anicchanto ‘‘āgametha āgamethā’’ti āha. Samudāgamanaṃ, āgamanaṃ. Āgamento, āgamayamāno.

Tatra āgametīti īsakaṃ adhivāseti. Samudāgametīti sampavattati. Bhūvādigaṇe ‘‘gamayatī’’ti hetukattuvasena vuttaṃ, idha pana upasagganipātapubbakāni katvā ‘‘āgametī’’tiādīni suddhakattuvasena vuttānīti daṭṭhabbaṃ.

Makārantadhāturūpāni.

Iti cu rādigaṇe pavaggantadhāturūpāni

Samattāni.

Yakārantadhātu

Yu jigucchāyaṃ. Yāveti, yāvayati. Yavo.

Byaya khaye. Byayeti, byayayati. Abyayībhāvo.

Byaya cittasamussagge. Tādisaṃyeva rūpaṃ.

Yakārantadhāturūpāni.

Rakārantadhātu

Para gatiyaṃ. Pareti, parayati. Ettha ca ‘‘iti kho ānanda kusalāni sīlāni anupubbena aggāya parentī’’ti pāḷi nidassanaṃ. Tattha aggāya parentīti arahattatthāya gacchanti.

Gara uggame. Gareti, garayati. Garu.

Cara asaṃsaye. Careti, carayati.

Pūri appāyane. Pūreti, pūrayati.

Vara icchāyaṃ. Vareti, varayati. Varo, varaṃ, varanto. Ete varānaṃ caturo varemi. Etaṃ sakka varaṃ vare.

Tattha varoti variyate varitabboti varo. Varanti varetīti varaṃ, icchanto patthentoti attho.

‘‘Mahāmahārahaṃ sakya-muni nīvaraṇā raṇā;

Muttaṃ muttaṃ sudassanaṃ, vande bodhivaraṃ vara’’nti

Purāṇakaviracanāyaṃ ‘‘vara’’nti padassa viya. Evaṃ varetīti varanto. Vareti varemi icchāmi yācāmi. Kārite ‘‘pavāretī’’ti rūpaṃ, icchāpetīti attho. Nisedhanatthe panidaṃ kāritaṃ na hoti.

Sara akkhepe. Sareti, sarayati. Saro. Saroti saddo.

Sāra dubbalye. Sāreti, sārayati. Dubbalo bhavatīti attho.

Kumāra kīḷāyaṃ. Kumāreti, kumārayati. Kumāro, kumārako. Kumārī, kumārikā.

Ettha kumārayati tattha tattha kīḷatīti kumāro. So eva atidaharattā kumārako. Esa nayo itaratrāpi.

Sūra vīra vikkantiyaṃ. Vikkanti vikkamanaṃ. Sūreti, sūrayati. Vīreti, vīrayati. Sūro, vīro. Sāsanikehi pana saddhammavidūhi evaṃ dhātusabhāvānampi sūravīrasaddānaṃ nibbacanaṃ na dassitaṃ, kevalaṃ pana tattha tattha ‘‘sūroti visiṭṭhauro’’ti ca ‘‘mahāvīroti mahāvikkanto’’ti ca ‘‘vīroti vīriyavā’’ti ca atthavivaraṇamattameva dassitaṃ.

Pāra tīra kammasampattiyaṃ. Kammasampatti nāma kammassa parisamāpanaṃ niṭṭhāpanaṃ. Pāreti, pārayati. Tīreti, tīrayati. Pāraṃ. Tīraṃ. Vikkamāmi na pāremi, bhūmiṃ sumbhāmi vegasā. Taṃ kiccaṃ tīretvā gato. Santīraṇaṃ, tīraṇapariññāti ca ādīni ettha dassetabbāni.

Tattha na pāremīti chindituṃ na sakkomīti attho.

Īra khepane. Īreti, īrayati.

Jara vayohānimhi. Jareti, jarayati. Jarā. Pāḷiyaṃ pana ‘‘jīratī’’ti pāṭho.

Vara āvaraṇe. Vāreti, vārayati. Nivāreti, nivārayati. Nivāretā. Parivāreti, parivārayati. Parivāro. Pavāreti, pavārayati. Pavāraṇaṃ. Pavāraṇanti nisedhanaṃ vā kāmyadānaṃ vā.

Dhara dhāraṇe. Dhāreti, dhārayati. Ādhāro, ādhārako, dhammo iccādīni.

Tattha dhammoti anekavidhesu dhammesu lokuttaro uppādito sacchikato ca catūsu apāyesu saṃsāre vā satte apatamāne dhāretīti dhammo. Atha vā sotāpannādīhi ariyehi dhāriyati, nu puthujjanehītipi dhammo. Catubhūmiko pana sakalakkhaṇaṃ dhāretīti dhammo. Kakkhaḷattādinā phusanādinā santiādinā sakasakabhāvena paṇḍitehi dhāriyati sallakkhiyatītipi dhammo. Tepiṭako pana pāḷidhammo sakatthaparatthādibhee atthe dhāretīti dhammo. Keci tu vidū ‘‘pāpake akusale dhamme dhunāti kampeti viddhaṃsetīti dhammo’’ti dhūdhātuvasenapi nibbacanaṃ vadanti, taṃ maggadhamme atīva yujjati, phalanibbānapariyattidhammesu pana pariyāyena yujjati.

Dhammasaddo pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayañhi ‘‘dhammaṃ pariyāpuṇāti suttaṃ geyya’’ntiādīsu pariyattiyaṃ dissati. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu hetumhi.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’nti

Ādīsu guṇe. ‘‘Tasmiṃ kho pana samaye dhammā honti. Dhammesu dhammānupassī viharatī’’tiādīsu nissattanijjīvatāyaṃ.

Atha vā dhammasaddo sabhāvapaññāpuññapaññattiāpattipariyattinissattanijjīvatāvikāraguṇapacca- yapaccayuppannādīsu dissati. Ayañhi ‘‘kusalā dhammā akusalā dhammā abyākatā dhammā’’tiādīsu sabhāve dissati.

Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī’’ti

Ādīsu paññāyaṃ.

‘‘Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggati’’ntiādīsu

Puññe. ‘‘Paññattidhammā, niruttidhammā, adhivacanādhammā’’tiādīsu paññattiyaṃ. ‘‘Pārājikā dhammā, saṅghādisesā dhammā’’tiādīsu āpattiyaṃ. ‘‘Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇa’’ntiādīsu pariyattiyaṃ. ‘‘Tasmiṃ kho pana samaye dhammā honti. Dhammesu dhammānupassī viharatī’’tiādīsu nissattanijjīvatāyaṃ. ‘‘Jātidhammā jarādhammā maraṇadhammā’’tiādīsu vikāre. ‘‘Channaṃ buddhadhammāna’’ntiādīsu guṇe. ‘‘Hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu paccaye. ‘‘Ṭhitāvasā dhātu dhammaṭṭhitatā dhammaniyāmatā’’tiādīsu paccayuppanne.

Atha vā dhammasaddo pariyattisaccasamādhipaññāpakatipuññāpattiñeyyādīsu bahūsu atthesu diṭṭhappayogo. Tathā hi ‘‘idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādīsu pariyattiyaṃ dissati. ‘‘Diṭṭhadhammo pattadhammo’’tiādīsu sacce. ‘‘Evaṃdhammā te bhagavanto ahesu’’ntiādīsu samādhimhi. ‘‘Saccaṃ dhammo dhiti cāgo’’ti evamādīsu paññāyaṃ. ‘‘Jātidhammānaṃ bhikkhave sattāna’’nti evamādīsu pakatiyaṃ. ‘‘Dhammo have rakkhati dhammacāri’’nti evamādīsu puññe. ‘‘Cattāro pārājikā dhammā’’tiādīsu āpattiyaṃ. ‘‘Kusalā dhammā’’tiādīsu ñeyye. Evaṃ dhammasaddappavattivisayā vividhā aṭṭhakathācariyehi dassitā, tattha tattha pana ādisaddena yuttivisayādayo ca atthā gahetabbā. Tathā hi dhammasaddo –

‘‘Nesa dhammo mahārāja, yaṃ tvaṃ gaccheyya ekako;

Ahampi tena gacchāmi, yena gacchasi khattiyā’’ti

Ādīsu yuttiyaṃ vattati. ‘‘Manañca paṭicca dhamme ca uppajjati manoviññāṇa’’ntiādīsu visaye. ‘‘Satañca dhammo na jaraṃ upetī’’ti ettha nibbāne vattati. Tatra yā nissattatā, sā eva nijjīvatā. Yo ca hetu, so eva paccayo.

Iccevaṃ –

Pariyattipaccayesu, guṇe nissattatāya ca;

Sabhāve ceva paññāyaṃ, puññe paññattiyampi ca.

Āpattiyaṃ vikāre ca, paccayuppannakepi ca;

Saccasamādhipakati-ñeyyesu yuttiyampi ca;

Visaye ceva nibbāne, dhammasaddo pavattati.

Keci pana dhammasaddassa pavattivisayānaṃ dasadhāva paricchedaṃ vadanti.

Ñeyyamagge ca nibbāne, sabhāve atha jātiyaṃ;

Mane visayapuññesu, bhāve pāvacanepi ca;

Imesu dasasvatthesu, dhammasaddo pavattati.

Tatra atthuddhāroti samānasaddavacanīyānaṃ atthānaṃ uddharaṇaṃ atthuddhāro.

Rakārantadhāturūpāni.

Lakārantadhātu

Pālarakkhaṇe. ‘‘Rakkhaṇaṃ, tāṇaṃ, gopanaṃ, avanaṃ, pālanaṃ, rakkhā, rakkhaṇā, gutti’’ iccete pariyāyā. Pāleti, pālayati. Pālako, buddhapālo. Ambapālī gaṇikā. Samo bhavatu pālinā. Pālito, pālanaṃ, pāḷi.

Ettha pāḷīti atthaṃ pāletīti pāḷi, lassa ḷattaṃ. Atha vā antodakaṃ rakkhaṇaṭṭhena mahato taḷākassa thirā mahatīti pāḷi viyāti pāḷi, pariyattidhammo. Aparo nayo pakaṭṭhānaṃ ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato sabhāvaniruttibhāvato buddhādīhi bhāsitattā ca pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi.

Pāḷisaddo pāḷidhamme, taḷākapāḷiyampi ca;

Dissate pantiyañceva, iti ñeyyaṃ vijānatā.

Ayañhi ‘‘pāḷiyā atthamupaparikkhantī’’tiādīsu pariyattidhammasaṅkhāte pāḷidhamme dissati. ‘‘Mahato taḷākassa pāḷī’’tiādīsu taḷākapāḷiyaṃ. ‘‘Pāḷiyā nisīdiṃsū’’tiādīsu pantiyaṃ, paṭipāṭiyā nisīdiṃsūti attho. Imasmiṃ panatthe dhātuyā kiccaṃ natthi. Pāṭipadiko hi pantivācako pāḷisaddo.

Tila sinehane. Teleti, telayati. Telaṃ, tilo, tilaṃ.

Tattha tiloti tilagaccho. Tilanti tapphalaṃ. Tato pana nikkhanto sineho telaṃ. So hi ‘‘tilānaṃ idanti tela’’nti vuccati. Yadi evaṃ ‘‘sāsapatela’’ntiādivacanaṃ na yujjeyyāti? No na yujjati, ‘‘tilasinehane’’ti evaṃ vuttāya tiladhātuyā sāmaññato yassa kassaci sinehassa vacanato. Tena ‘‘sāsapatelaṃ, madhukatela’’ntiādayo sāsane payogā dissanti. Mayaṃ pana tiladhātuvasena nipphannānaṃ tilagacchatapphalavācakānaṃ ‘‘tilo, tila’’nti saddarūpānaṃ pakāsanamukhena ‘‘tilānaṃ idanti tela’’nti vadāma, na pana tena vacanena sāsapādīnaṃ sinehassa atelattaṃ vadāma. Atha kiñcarahīti ce? Taddhitavidhāne viññunaṃ kosallatthaṃ tilasaddaṃ paṭicca ‘‘tilānaṃ idanti tela’’nti vadāma. Sinehasaṅkhātassa sāsapādīnaṃ telassa vacanaṃ na jahāma, tasmā udāharaṇappakāsane ‘‘tilo, tilaṃ, tela’’nti avatvā ‘‘telaṃ, tilo, tila’’nti amhehi vuttaṃ. Idañhi vacanaṃ telassa sāmaññato sinehe pavattiṃ dīpeti. Teneva ca sāsane ‘‘tilatelaṃ, sāsapatela’’ntiādinā visesavacanampi dissatīti niṭṭhametthāvagantabbaṃ. Apica telasaddo yebhuyyena tilatele vattati, yathā migasaddo hariṇamigetipi daṭṭhabbaṃ.

Jala apavāraṇe. Jāleti, jālayati. Jālaṃ, jālā. Jālanti macchajālaṃ. Jālāti aggijālā.

Khala soceyye. Soceyyaṃ sucibhāvo. Khāleti, khālayati. Pakkhāleti, pakkhālayati.

Tala patiṭṭhāyaṃ. Tāleti, tālayati. Tālo, talaṃ.

Ettha tāloti tiṇarājarukkho. Talanti pāṇitalabhūmitalādi. Tañhi tālayati patiṭṭhāti ettha vatthujātanti talaṃ.

Tula ummāne. Toleti, tolayati.

Dulaukkhepe. Ukkhepo uddhaṃ khipanaṃ. Doleti, dolayati. Dolā.

Ettha ca doliyati ukkhipiyati yattha nipanno dārako, yathānipannako vāti dolā.

Vula nimmajjane. Voleti, voyalati.

Mīla nimīlane. Mīleti, mīlayati. Mīlanaṃ, ummīlanaṃ, nimīlanaṃ.

Mūla rohane. Mūleti, mūlayati. Mūlaṃ. Esā hi yadā patiṭṭhāyaṃ vattati, tadā bhūvādigaṇikā, ‘‘mūlatī’’ti cassā rūpaṃ.

Tattha mūlanti mūlayati rūhati rukkhādi etenāti mūlaṃ. Atha vā mūlayati chinnopi koci etena acchinnena punadeva rūhatīti mūlaṃ. Vuttañhi –

‘‘Yathāpi mūle anupaddave daḷhe,

Chinnopi rukkho punadeva rūhati;

Evampi taṇhānusaye anūhate,

Nibbattati dukkhamidaṃ punappuna’’nti;

Mūlasaddassa atthuddhāro heṭṭhā bhūvādigaṇe vutto.

Kala pila khepe. Kāleti, kālayati. Kālo. Pileti, pilayati.

Ettha kāloti samayopi maccupi. Tatra samayo tesaṃ tesaṃ sattānaṃ āyuṃ kālayati khepeti divase divase appaṃ appaṃ karotīti kāloti vuccati. Vuttampi cetaṃ –

‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sabhūtapacaniṃpacī’’ti.

Maccu pana kālayati tesaṃ tesaṃ sattānaṃ jīvitaṃ khepeti samucchedavasena nāsetīti kāloti vuccati. Tenāhu aṭṭhakathācariyā ‘‘kāloti maccu. Kālayati sattānaṃ jīvitaṃ nāsetīti kālo. Kālena maccunā kato nāsitoti kālakato’’ti. ‘‘Maraṇaṃ hindaṃ maccu maṭṭu cuti kālo antako nikkhepo’’ti maraṇassābhidhānāni.

Sulla sajjane. Sulleti, sullayati.

Ila peraṇe. Ileti, ilayati.

Vala bharaṇe. Vāleti, vālayati. Vālo.

Lala icchāyaṃ. Laleti, lalayati.

Dala vidāraṇe. Dāleti, dālayati, padāleti, padālayati. Kudālo.

Kala gatisaṅkhyānesu. Kāleti, kālayati. Kālo, kalā. Kalāti avayavo. Sā hi kālayitabbā saṅkhāyitabbāti kalā.

Sīla upadhāraṇe. Upadhāraṇaṃ bhuso dhāraṇaṃ, patiṭṭhāvasena ādhārabhāvo. Sīleti, sīlayati. Sīlaṃ, sīlanaṃ.

Ettha sīlanti sīleti upadhāreti taṃsamaṅgīpuggalaṃ apāyesu uppattinivāraṇavasena bhuso dhāretīti sīlaṃ. Atha vāsīliyati upacāriyati sappurisehi hadayamaṃsantaraṃ upanetvā dhāriyatīti sīlaṃ. Sīlananti bhūvādigaṇe avippakiṇṇatāsaṅkhātaṃ samādhānaṃ vuccati. Tattha ‘‘sīlatī’’ti rūpaṃ, idha pana ādhārabhāvasaṅkhātaṃ upadhāraṇaṃ vuccati. Ettha ca ‘‘sīleti, sīlayatī’’ti rūpāni. Aṭṭhakathāsu hi ‘‘kusalānaṃ dhammānaṃ patiṭṭhāvasena ādhārabhāvo upadhāraṇa’’nti vutto.

Vela kālopadese. Veleti, velayati. Velā. Keci ‘‘vela iti dhātusaddo na hotī’’ti vadanti, taṃ na gahetabbaṃ, porāṇehi saddasatthavidūhi ‘‘velayatī’’ti rūpassa dassitattā.

Pala mūla lavanapavanesu. Lavanaṃ chedanaṃ, pavanaṃ sodhanaṃ. Pāleti, pālayati. Palaṃ. Palaṃ nāma mānaviseso. Lokassa vimatiṃ pāleti lunāti sodheti cāti palaṃ. Mūleti, mūlayati. Saddasatthavidū pana ‘‘mūlayati kedāraṃ, mūlayati dhañña’’nti payogaṃ vadanti.

Thūla paribrūhane. Paribrūhanaṃ vaḍḍhanaṃ. Thūleti, thūlayati. Thūlo puriso. Thūlā javena hāyanti.

Pala gatiyaṃ. Paleti, palayati. Atthaṃ paleti na upeti saṅkhaṃ. Paleti rasamādāya. Yathā suttaguḷaṃ yattakehi suttehi veṭhitaṃ, tattakehi eva palayati.

Ciṅgula paribbhamane. Ciṅguleti, ciṅgulayati. Ciṅgulayitvā. Atrāyaṃ pāḷi ‘‘yāvatikā abhisaṅkhārassa gati, tāvatikaṃ gantvā ciṅgulayitvā bhūmiyaṃ papatī’’ti. Tattha ciṅgulayitvāti paribbhamitvā.

Lakārantadhāturūpāni.

Vakārantadhātu

Divu parikūjane. Parikūjanaṃ gajjanaṃ. Deveti, devayati. Devo ca paridevitvā. Devoti megho.

Divuaddane. Addanaṃ gandhapisananti vadanti. Deveti, devayati.

Civa bhāsāyaṃ. Civeti, civayati.

Vakārantadhāturūpāni.

Sakārantadhātu

Pusa posane. Poseti, posayati. Imāni rūpāni kiñcāpi bhūvādigaṇikaṃ ‘‘posetī’’ti rūpaṃ paṭicca hetukatturūpāni viya dissanti, tathāpi ‘‘aññepi devo posetī’’tiādikassa curādigaṇikarūpassa dassanato suddhakattuvasena vuttānīti daṭṭhabbaṃ. Ubhinnaṃ pana kāritaṭṭhāne ‘‘posāpeti, posāpayatī’’ti hetukatturūpāni icchitabbāni.

Pesa paṭiharaṇe. Peseti, pesayati.

Pisa balapāṇanesu. Piseti, pisayati.

Pasi nāsane. Paṃseti, paṃsayati.

Jasi rakkhaṇe. Jaṃseti, jaṃsayati.

Silesa silesane. Sileseti, silesayati. Sileso.

Lūsa hiṃsāyaṃ. Lūseti, lūsayati.

Punsa abhimaddane. Nakāro niggahītatthaṃ. Puṃseti, puṃsayati. Napuṃsako. Dhātunakārassa lope ‘‘poso’’ iccapi rūpaṃ.

Tattha na puṃsakoti itthibhāvapumbhāvarahito puggalo. So hi puriso viya sātisayaṃ paccāmitte na puṃseti abhimaddanaṃ kātuṃ na sakkotīti napuṃsakoti vuccati. Keci pana ‘‘na pumā, na itthī’’ti napuṃsakoti vacanatthaṃ vadanti. Tathā hi saddasatthavidū taṃ puggalaṃ napuṃsakaliṅgavasena napuṃsakanti vadanti.

Dhūsa kantikaraṇe. Dhūseti, dhūsayati.

Rusa rosane. Rosanaṃ kopakaraṇaṃ. Roseti, rosayati. Roso. Rosoti kodho.

Byusa ussagge. Byoseti, byosayati.

Jasa hiṃsāyaṃ. Jāseti, jāsayati.

Daṃsa daṃsane. Daṃseti, daṃsayati. Daṃsano. Daṃsanoti danto. Daṃsanti khādanīyaṃ vā bhojanīyaṃ vā etenāti daṃsano.

Dasi dassane ca. Cakāro daṃsanaṃ apekkhati. Daṃseti, daṃsayati. Vidaṃseti, vidaṃsayati sūriyo ālokaṃ.

Tassa santajjane. Tasseti, tassayati puriso core.

Vassu sattibandhane. Sattibandhanaṃ samatthatākaraṇaṃ. Vasseti, vassayati.

Jasa tāḷane. Tāḷanaṃ paharaṇaṃ. Jāseti, jāsayati.

Pasa bandhane. Pāseti, pāsayati. Pāso. Pāsanti bandhanti satte etenāti pāso, sakuṇapāsādi.

Ghusi visaddane. Visaddanaṃ ugghosanaṃ. Ghoseti, ghosayati. Ghoso.

Lasa silyayoge. Silyayogo lāsiyaṃ nāṭakanāṭanaṃ recakadānaṃ. Lāseti, lāsayati. Lāsento, lāsentī . Atrāyaṃ pāḷi ‘‘vādentiyāpi lāsenti, naccantiyāpi lāsenti, lāsentiyāpi naccantī’’ti. Tattha lāsentīti yā uplavamānā viya uṭṭhahitvā lāsiyanāṭakaṃ nāṭenti, recakaṃ denti.

Bhūsa alaṅkāre. Bhūseti, bhūsayati. Vibhūseti, vibhūsayati. Bhūsanaṃ, vibhūsanaṃ.

Vasa sinehanachedāvaharaṇesu. Avaharaṇaṃ corikāya gahaṇaṃ. Vāseti, vāsayati. Vasā.

Tāsa vāraṇe. Vāraṇaṃ nivāraṇaṃ. Tāseti, tāsayati.

Dhasa uñche. Dhāseti, dhāsayati.

Bhasa gahaṇe. Bhāseti, bhāsayati.

Pusa dhāraṇe. Poseti, posayati, ābharaṇaṃ dhāretīti attho.

Tusi pisi kusi dasi bhāsāyaṃ. Tuṃseti, tuṃsayati. Piṃseti, piṃsayati. Kuṃseti, kuṃsayati. Daṃseti, daṃsayati.

Khusi akkosane. Khuṃseti, khuṃsayati. Khuṃsanā.

Gavesa maggane. Gaveseti, gavesayati. Gavesako, gavesito, gavesanā, gaveṭṭhi.

Vāsa upasevāyaṃ. Vāseti, vāsayati. Vāso, āvāso.

Hisi hiṃsāyaṃ. Hiṃseti, hiṃsayati.

Nivāsa acchādane. Vatthaṃ nivāseti, nivāsayati. Pubbaṇhasamayaṃ nivāsetvā.

Aṃsasaṅghāte. Aṃseti, aṃsayati. Aṃso, aṃsā.

Ettha ca aṃsoti koṭṭhāsopi khandhopi vuccati. Aṃsāti arisarogo.

Misa sajjane. Meseti, mesayati.

Rasa assādane. Raseti, rasayati. Raso. Rasiyate assādiyate janehīti raso.

Rasa sinehane. Raseti, rasayati. Raso.

Tattha rasetīti sinehati. Rasoti sineho, sinehasambandho sāmaggirasoti vuccati, yaṃ sandhāya brāhmaṇā bhagavantaṃ ‘‘arasarūpo samaṇo gotamo’’ti avocuṃ.

Siya asabbappayoge. Seseti, sesayati. Seso. Vipubbo atisaye, vipubbo atisaye, vipubbo sisadhātu atisaye vattati, viseseti, visesayati. Viseso, visiṭṭho, visesanaṃ.

Missa sammisse. Misseti, missayati. Sammisseti, sammissayati. Misso, misso, missito, sammissito, sammisso iccādīni. Alambusājātake missāti itthīnaṃ vattabbanāmaṃ, purisehi saddhiṃ sammissanatāya.

Jusa paritakkane. Joseti, josayati.

Masa pahāsane. Maseti, masayati.

Marisa titikkhāyaṃ. Mariseti. Marisayati.

Pisa pesane. Peseti, pesayati. Pesako, pesito.

Ghusasadde. Ghoseti, ghosayati. Ugghosayuṃ bodhimaṇḍe pamoditā. Ghoso.

Disī uccāraṇe. Deseti, desayati. Desako, desetā, desito, desanā.

Vasa acchādane. Vāseti, vāsayati. Nivāseti, nivāsayati. Vatthaṃ.

Sakārantadhāturūpāni.

Hakārantadhātu

Araha pūjāyaṃ. Araheti, arahayati. Arahā, arahaṃ. ‘‘Arahā, khīṇāsavo, asekkho’’ti arahato nāmāni.

Sineha sinehane. Sineheti, sinehayati.

Varaha hiṃsāyaṃ. Varaheti, varahayati. Varāho.

Varāhoti sūkaropi hatthīpi vuccati. ‘‘Eṇeyyā ca varāhā cā’’ti ettha hi sūkaro ‘‘varāho’’ti vutto, ‘‘mahāvarāhassa…pe… nadīsu jaggato’’ti ettha pana hatthī ‘‘varāho’’ti.

Raha cāge. Raheti, rahayati.

Caha parikatthane. Caheti, cahayati.

Maha pūjāyaṃ. Maheti, mahayati. Mahito rājā mahārājā. Vihāramaho, cetiyamaho.

Piha icchāyaṃ. Piheti, pihayati. Pihā, pihālu, apiho, pihanīyā vibhūtiyo.

Kuhavimhāpane. Kuheti, kuhayati. Kuhako. Kuhayati lokavimhāpanaṃ karotīti kuhako. Kuhanā.

Saha parisahane. Parisahanaṃ khanti. Saheti, sahayati. Sahanaṃ. Bhūvādigaṇikassa panassa ‘‘sahatī’’ti rūpaṃ.

Garaha vinindane. Garaheti, garahayati. Garahā. Bhūvādigaṇikassa panassa ‘‘garahatī’’ti rūpaṃ.

Hakārantadhāturūpāni.

Ḷakārantadhātu

Taḷa tāḷane. Tāḷeti, tāḷayati. Patāḷeti, patāḷayati. Tāḷaṃ. Tāḷanti kaṃsatāḷādi.

Taḷa āghāte. Pubbe viya rūpāni.

Khaḷa bhede. Khaḷeti, khaḷayati.

Iḷa thavane. Iḷeti, iḷayati.

Juḷa peraṇe. Joḷeti, joḷayati.

Pīḷa avagāhane. Pīḷeti, pīḷayati. Nippīḷeti, nippīḷayati. Pīḷanako, pīḷito, pīḷā, pīḷanaṃ, nippīḷanako.

Laḷa upasevāyaṃ. Lāḷeti, lāḷayati. Upalāḷeti, upalāḷayati. Bhūvādigaṇaṭṭhāya pana vilāsanatthe vattamānāya etissā ‘‘laḷatī’’ti rūpaṃ.

Siḷa seḷane. Seḷeti, seḷayati. Seḷento. Ettha seḷetīti seḷitasaddaṃ karoti.

Avaggantadhāturūpāni.

Curādī ettakā diṭṭhā, dhātavo me yathābalaṃ;

Suttesvaññepi pekkhitvā, gaṇhavho atthayuttito.

Curapamukhagaṇo me sāsanatthaṃ pavutto,

Supacurahitakāmo tampi sikkheyya dhīro;

Supacuranayapāṭhe satthuno tañhi sikkhaṃ,

Piyusamiva manuññaṃ atthasāraṃ labhetha.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Curādigaṇaparidīpano aṭṭhārasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app