1. Saggakaṇḍavaṇṇanā

1. Idāni yasmā abhidheyyattho nāma paññattiparamatthatthavasena duvidho, tesu yebhuyyena paññattatthato paramatthatthova seṭṭho, tesupi odhiso kilesānaṃ samucchedapaṭippassaddhikarattā yathākkamaṃ aṭṭha dhammā seṭṭhā, tatopi nibbānameva seṭṭhaṃ, tesaṃ sabbesampi dhammānaṃ sammāsambuddhova seṭṭho. Vuttañhi bhagavatā ‘‘virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā’’ti [dha. pa. 273; netti. 125]. Ettha hi ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī’’ti [a. ni. 4.34; 5.32; itivu. 90] vacanato sabbesampi saṅkhatāsaṅkhatadhammānaṃ virāgasaṅkhāto nibbānameva seṭṭho, cakkhumā pana sammāsambuddho tesaṃ sabbesampi dhammānaṃ, devamanussādibhedānaṃ dvipadānañca paññattatthānaṃ seṭṭhoti ayamattho vutto bhagavatā, tasmā sabbatthaseṭṭhatthābhidhāyakābhidhānabhūtaṃ buddhātidhānameva paṭhamaṃ saggakaṇḍassa ādimhi patthiyavasena [satthiyavasena (ka.)] dassetumāha ‘‘buddho’’ccādi. Tattha jinasaddantaṃ sabbabuddhassa nāmaṃ. Sabbaṃ buddhavāti buddho, sakammakā kattari tapaccayo. Visiṭṭhā buddhi assatthīti buddho, pasaṃsāyaṃ yadādinā ṇapaccayo. Dānasīlakkhandhādayo ṭhānāṭṭhānañāṇādayo vā dasa balāni yasseti dasabalo. Sāsati vinayati satteti satthā. Sabbadhammajānanasīlatāya sabbaññū. Dvipadānaṃ, dvipadesu vā uttamo dvipaduttamo, buddhavaṃsavaṇṇanāyaṃ[bu. vaṃ. aṭṭha. 37 nidānakathā] niddhāraṇalakkhaṇāya chaṭṭhiyā samāsassa paṭisiddhattā nedisī niddhāraṇalakkhaṇā chaṭṭhī gamyate. Kasmā pana so tattha paṭisiddhoti? Samāse yebhuyyena niddhāraṇalakkhaṇattayassa vikalābhāvato. Kiñcāpi hi tattha chaṭṭhiyāyeva paṭisiddho, sattamiyā pana niddhāraṇalakkhaṇāya vijjamānattā tassāpi so paṭisedhanīyoyeva. Munīnaṃ indo rājā munindo. Puññañāṇabhāgyādayo bhagaṃ nāma, taṃyogā bhagavā. Nāthati sattānaṃ hitaṃ yācati, kilese vā upatāpeti, sattesu vā issariyaṃ karoti, tesaṃ vā hitaṃ āsīsatīti nātho. Buddhadhammasamantañāṇadibbacakkhusaṅkhātehi pañcahi cakkhūhi samannāgatattā cakkhumā. Sabbadā byāmappabhāya kāyato niccharaṇavasena aṅgīraso. Sabbākārena sabbadhammānaṃ munanato muni, dhammavādesu vā monakaraṇato muni.

2. Lokānaṃ, lokesu vā nātho lokanātho. Attano adhikassa kassacipi uttamapuggalassa abhāvato anadhivaro, sabbapariyantagatattabhāvattā vā natthi etassa ito añño adhiko patthetabbo attabhāvoti anadhivaro. Mahantānaṃ sīlakkhandhādīnaṃ esanato gavesanato mahesi, mahanto vā īso vibhūti etassāti mahesi. Hitaṃ vinayati anusāsatīti vināyako, visiṭṭhaṃ vā nibbānaṃ satte netīti vināyako. Sabbadhammadassanasīlatāya ‘‘samantacakkhū’ti laddhanāmena sabbaññutaññāṇena samannāgatattā samantacakkhu. Sobhanaṃ gataṃ ñāṇamassa, saṃsārā vā suṭṭhu apunarāvattiyā gatavāti sugato, saparasukhasiddhatthaṃ vā sammā gatavāti sugato. Bhūri bahukā paññā yassa, anantattā vā bhūrisamā paññā etassāti bhūripañño, anantāya mahāpathaviyā sadisapaññotyattho. Kilesādipañcavidhaṃ māraṃ jitavāti māraji.

3. Narānaṃ sīho seṭṭho, parappavādamaddanasahanato vā naro ca so sīho cāti narasīho, sahatīti sīho, niruttinayena pubbavaṇṇākārassīkāro, sīhasadisattā vā naro ca so sīho cāti narasīho. Yathā hi sīho migarājā catūhi dāṭhāhi sabbasatte hiṃsati abhibhavati, tathā bhagavāpi sīlapaññāpuññiddhisaṅkhātehi catūhi dhammehi sabbaṃ lokaṃ hiṃsati abhibhavatīti opammasaṃsandanaṃ. Sabbapurisānaṃ seṭṭhattā naravaro, narānaṃ vā devamanussānaṃ seṭṭhattā naravaro, ‘‘sīle patiṭṭhāya naro sapañño’’ti [saṃ. ni. 1.23] ettha viya narasaddena sabbe devamanussā saṅgahitā. Dhammassa rājapavattakattā dhammarājā, dhammato vā sadevakassa lokassa rājā jāto, nādhammatoti dhammarājā, dhammena rājatīti vā dhammarājā, dhammapālako vā rājā dhammarājā. Munīnaṃ seṭṭhattā mahāmuni. Devānaṃ atidevoti devadevo, devānaṃ adhiko vā devo devadevo. Lokānaṃ garu ācariyo lokagaru, lokānaṃ garubhājanattā vā lokagaru. Dhammassa sāmi yathāvuttanayena dhammassāmī. Yathā purimakā sammāsambuddhā sabbaññubhāvaṃ gatā, tathā ayampi gatoti tathāgato, tathā vā sammā gataṃ ñāṇamassāti tathāgatotyādinā tathāgatasaddassa atthapapañco tattha tattha [dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.70; udā. aṭṭha. 18; itivu. aṭṭha. 38; theragā. aṭṭha. 1.3; bu. vaṃ. aṭṭha. 2 nidāna kathā; mahāni. aṭṭha. 14; paṭi. sa. aṭṭha. 1.1.37; dī. ni. ṭī. 1.7; dī. ni. abhi. ṭī. 1.7; ma. ni. ṭī. 1.12; a. ni. ṭī. 1.1.170] vuttanayena veditabbo.

4. Sayameva sammāsambuddho bhavati, anaññabodhitoti sayambhū. Sammā aviparītena sa’mattanāyeva sabbadhamme bujjhati abujjhi bujjhissatīti sammāsambuddho. Seṭṭhapaññāya samannāgatattā varapañño. Satte saṃsāraṇṇavato nibbānapāraṃ netīti nāyako. Jitapañcamārattā jino. Ettha ca samantabhadra, lokaji, chaḷabhiñña, advayavādī, sirīghana, akaniṭṭhaga [akaniṭṭhaka (ka.)], dhammacakka, rāgāsani [rāgāri (ka.)], tisaraṇa, khasama [khaṇasama (ka.) khena ākāsena samā tulyā guṇā yassa so (tikaṇḍasesaṭīkā 1.1.8)], guṇākara, mahāsukha, vajira, mettābala, asama, jitāri, mahābodhi, dhammadhātu, setaketu, khaji, timutti [khajiravimutti (ka.) khena ākāsajjhānena – suññabhāvanāyāti bhāvo – jayati saṃsārabhāvaṃ yo, ji+ kvipa suññavādīnaṃ boddhānaṃ ‘‘suññaṃ sabbameva’’ ityākārabhāvanāya saṃsārabhāvajayanato tathābhāvo (saddakappadduma)], dasabhūmissara, pañcañāṇa, bahukkhama, sambuddha, sabbadassī, mahābala, sabbabodha [sambodhadhamma (ka.)], dhammakāya, saṃgutta, araha, dvādasakkha, vītarāgādīnipi anekāni buddhassa nāmāni [imāni pariyāyavacanāni pāyaso amarakosato, tikaṇḍasesābhidhānato ca gahitāni]. Samantato puññasambhārato ca ñāṇasambhārato ca bhadro seṭṭhoti samantabhadrotyādīni ca nibbacanāni veditabbāni. Vuttañca –

‘‘Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato’’ti [dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76; netti. aṭṭha. 38].

Tattha uddheyyanti uddharitabbaṃ. Api nāmasahassatoti anekehi nāmasahassehītyattho. Sabbabuddhanāmakathā.

Sakkādisattakaṃ amhākaṃ buddhassa nāmaṃ. Pañcamāre jetuṃ sakkotīti sakko, bhaginīhi saddhiṃ saṃvāsakaraṇato vā lokamariyādaṃ chindituṃ sakkuṇantīti sakkā, sākiyarājūnaṃ pubbarājāno, tesaṃ vaṃsabhūtattā bhagavā ‘‘sakko’’ti vuccati. Assa ca jātisamanantaraṃ nidhayo ratanāni ca uppannānīti siddhatthoti nāmaṃ kataṃ, sabbesaṃ vā lokānaṃ siddhā atthā etena hetubhūtenāti siddhattho. Suddhaṃ odanaṃ assāti suddhodano, tassa apaccaṃ suddhodani. Gotamavaṃsassa kapilassa munino sissatāya sakyā gotamā, bhagavā pana gotamavaṃse uppannattā gotamassa munino apaccaṃ gotamo.

5. Sakyavaṃsāvatiṇṇo [sakyavaṃsā pitthiṇṇo (ka.)] sakyamuni yo buddho so sakyasīho, sakyānaṃ vā seṭṭhattā sakyasīho. Sakyakulato jāto muni sakyamuni. Sūriyadevaputtassa sotāpannattā bhagavā ādiccabandhūti vuccati, ādiccassa bandhu ñātīti nibbacanaṃ katvā. Etthapi māyādevīsuta, mahāsamaṇa, kalisāsanādīni [kulisāsanādīni (ka.) kalimhi yuge sāsanaṃ anusāsanaṃ yassa so, athavā kalimhi pāpe vivāde vā sāsanaṃ hitasādhanaṃ yassa so (tikaṇḍasesaṭīkā 1.1.11)] gotamapariyāyāni veditabbāni.

6.Mokkhādīni nibbutipariyantāni chacattālīsa nāmāni nibbānassa nāmāni. Muccanti ettha, etena vā rāgādīhīti mokkho. Nirujjhanti ettha rāgādayoti nirodho, rundhati vā nibbānanti rodho, kileso, so ettha natthīti nirodho. Vānasaṅkhātāya taṇhāya nikkhantattā, nibbāti vā etena rāgaggiādikoti nibbānaṃ. Yathā pakatidīpo nadīsotena vuyhamānānaṃ patiṭṭhā hoti, evamidampi nibbānaṃ saṃsāramahoghena vuyhamānānaṃ patiṭṭhāti dīpo viyāti dīpo, nikkilesānaṃ vā padīpasadisabhāvakaraṇato dīpo viyāti dīpo, ‘‘nibbanti dhīrā yathayaṃ padīpo’’ti hi vuttaṃ, dippati vā ariyānaṃ ñāṇacakkhusseva pakāsatīti dīpo. Taṇhānaṃ khayahetuttā taṇhakkhayo. Rāgādīnaṃ paṭipakkhattā, uttamaṭṭhena vā paraṃ. Tāyati rakkhati apāyāditoti tāṇaṃ. Nilīyanti ettha saṃsārabhayabhīrukāti leṇaṃ. Natthi dīgharassādikaṃ rūpaṃ saṇṭhānametassāti arūpaṃ, appaccayattā vā arūpaṃ. Rāgādīnaṃ santakaraṇattā santaṃ. Rāgakkhayahetubhāvena aviparītattā, catusaccapariyāpannattā vā saccaṃ. Natthi ālayo taṇhā etthāti anālayaṃ.

7. Paccayehi na saṅkarīyateti asaṅkhataṃ. Sivaṃ khemabhāvaṃ karotīti sivaṃ, saṃsārabhīrukehi sevitabbattā vā sivaṃ, yadādinā vapaccayo. Natthi ettha mataṃ maraṇaṃ, etasmiṃ vā adhigate puggalassa matanti amataṃ. Passituṃ sudukkaratāya sududdasaṃ. Parehi uttamehi ariyapuggalehi ayitabbaṃ gantabbanti parāyaṇaṃ, parato vā ayitabbaṃ gantabbanti parāyaṇaṃ, saṃsārasabhāvato aññasabhāvavasena bujjhitabbantyattho, paresaṃ vā ariyapuggalānaṃ patiṭṭhānattā parāyaṇaṃ. Yena cattāro maggā odhiso kilese saranti hiṃsanti taṃ dhammaṃ saraṇaṃ, ariyānaṃ vasitagehattā vā saraṇaṃ. Īti upaddavo pavāso ca te yattha na santi, taṃ anītikaṃ, satte saṃsāraṃ netīti ‘‘nītī’’ti laddhanāmāya taṇhāya abhāvato vā anītikaṃ. Āsavānaṃ anārammaṇatāya anāsavaṃ. Niccaṭṭhena dhuvaṃ, dhavati vā maggānamārammaṇabhāvaṃ gacchatīti dhuvaṃ, ‘‘dhu gatitheriyesū’’ti hi kātantadhātu. Daṭṭhabbasabhāvassa natthitāya anidassanaṃ. Paccayehi akatattā akataṃ. Sadā vijjamānattā apalujjanasabhāvaṃ gacchati, tena vā viññāyatīti apalokitaṃ. ‘‘Itaṃ gate ca viññāte’’ti hi nānatthasaṅgahe vuttaṃ. Lokasabhāvena vā viññāyatīti lokitaṃ, tabbhāvāpagamanato apalokitaṃ. Saṇhaṭṭhena nipuṇaṃ, yena vā cattāro maggā odhiso kilese nissesato punanti sodhenti, taṃ nipuṇaṃ. Na kadācipi yassa anto vināso atthi, taṃ anantaṃ. Kharanti vinassantīti kharā, saṅkhatā, te yattha na santi, taṃ akkharaṃ, kharasaṅkhātānaṃ vā saṅkhatānaṃ paṭipakkhattā akkharaṃ. Ettha ca asaṅkhatantyādikā gāthā rucirā nāma.

8. Sabbadukkhānaṃ khayakāraṇattā dukkhakkhayo. Byābādhatīti byābādho, so eva byābādo, dukkhasaccaṃ, tassa bhāvo byābajjaṃ, dukkhassa pīḷanādyattho, taṃ yattha natthi, taṃ abyābajjaṃ, abyāpajjhantipi pāṭho, tattha byāpajjanti vinassantīti byāpādā, saṅkhatā, tesaṃ bhāvo byāpajjhaṃ, saṅkhatānaṃ vinassanabhāvo, taṃ yattha natthi, taṃ abyāpajjhanti evamattho veditabbo, niruttinayena ca dyassa jjhakāro. Kilesakammavipākavaṭṭānamabhāvato vivaṭṭaṃ. Nibbhayaṭṭhena khemaṃ, khayanti vā etena rāgaggiādayoti khemaṃ. Saṅkhārehi asammissatāya, visaṃyogatāya ca kevalaṃ. Apavajjanti saṅkhārā etasmāti apavaggo. Yasmā rāgo vigato, so virāgo. Padhānabhāvaṃ nītaṃ paṇītaṃ. Natthi etasmiṃ adhigate ariyānaṃ cutaṃ cavananti accutaṃ. Ariyehi pajjitabbattā gantabbattā padaṃ.

9. Cattāro yogā khayanti etenāti yogakkhemo. Pāreti sakkoti saṃsāradukkhasantāpaṃ sametunti pāraṃ, ‘‘saṃsāradukkhasantāpatattassā’laṃ sametave’’ti hi vuttaṃ. Pagatā saṃsāracakkassa arā etasmāti vā pāraṃ. Kilesehi muccanato mutti, nikāyantariyā pana ‘‘sarīrendriyehi attano muttattā muttī’’ti vadanti. Kilesasamanato santi. Visujjhanti sattā etāya rāgādimalehīti visuddhi. Sabbasaṅkhārā vimuccanato vimutti. Asaṅkhatameva nissattanijjīvaṭṭhena, santilakkhaṇadhāraṇato vā dhātūti asaṅkhatadhātu. Sujjhanti sattā etāya rāgādimalehīti suddhi. Āvuṇoti saṃsārato nikkhantumappadānavasenāti vuti, taṇhā, tato nikkhantattā nibbuti.

10.Khīṇāsavādicatukkaṃ arahante. Khīṇā āsavā yassa so khīṇāsavo. Tato uttari karaṇīyābhāvato natthi sikkhā etassāti asekkho. Vigato rāgo yasmāti vītarāgo. Saṃsāracakkassa are hatavāti arahā, ‘‘araha’’ntipi pāṭho.

Devalokādipañcakaṃ saggassa nāmaṃ. Devānaṃ loko bhavanaṃ devaloko. Dibbantyatra divo. Aja gatiyaṃ, anekatthattā ṭhitiyaṃ, ciraṃ ṭhiyate asminti aggo, ṭhānaṃ, sobhano aggo saggo, puññena vā suṭṭhu ajīyateti saggo. Tayo devā dibbantyatreti tidivo. Padhānato hi tīhi hariharabrahmehi byapadeso. Tidasānaṃ devānaṃ ālayo ṭhānanti tidasālayo. Keci pana ‘‘devalokādittayaṃ saggasāmaññassa nāmaṃ, tidivādidvayaṃ tāvatiṃsassā’’ti vadanti, taṃ amarakosādīsu sāmaññasmiṃyeva dvinnampi gahaṇato na sārato paccetabbaṃ. Etthāpi nāka, suraloka, tipiṭṭhapa [visanti sukatino asmiṃ iti piṭṭhapaṃ pisodarādi tidasānaṃ piṭṭhapadhiti dasasaddalopo (cintāmaṇiṭīkā)], avaroha, phalodaya [phalassa kammaphalassa udayo diṭṭhiyogyaṭṭhānaṃ (tikaṇḍaṭīkā)], mandara, serika, sakkabhavana, khaṃ, nabhādīni devalokasāmaññāni idhānāgatānipi gahetabbāni.

11-12.Tidasādicatuddasakaṃ devatāsāmaññassa nāmaṃ. Jātīsu [jātijātīsu (ka.)] vuttāsu byattipi vuccatīti byattīnaṃ bahuttā bahuvacananiddeso. Jātisattāvināsasaṅkhātā tisso dasā parimāṇā etesanti tidasā. Ete hi manussādayo viya buddhivipariṇāmakhayehi na yujjanti, pañcavīsativassuddesiyā eva uppajjanti santi vinassanti ca. Maraṇaṃ maro, so yesaṃ natthi, te amarā. Dibbanti pañcakāmaguṇādīhi kīḷantīti devā. Vibujjhanti na supantīti vibudhā, atītānāgatajātiṃ vibujjhantīti vā vibudhā. Sudhābhojanabhuñjanasīlatāya sudhāsino. Samudduṭṭhā [amatamathanoṭṭhā (cintāmaṇiṭīkā)] surā atthi yesaṃ, te surā, suranti vā kīḷantīti surā, sukhena ramantīti vā surā. Dīghāyukāpi samānā yathāparicchedaṃ sampattakāle maranti sīlenāti marū. Divo devaloko oko āsayo yesaṃ te divokā. Sudhāhārassa pātabbassapi sambhavato amataṃ pivantīti amatapā, amatosadhaṃ vā pivantīti amatapā. Sagge vasanasīlattā saggavāsino. Sadā pañcavīsativassuddesiyattā nirākatā jarā etesanti nijjarā. Na nimisantīti animisā, bhamukā niccalaṃ karontītyattho. Dive vasantīti dibbā. Devā eva devatā, sakatthe devasaddato paccayo, devatā eva devatāni, sakatthe nipaccayo. ‘‘Apume’’ti ettha paṭhamasakatthikavasena itthiliṅgattaṃ, dutiyasakatthikavasena napuṃsakaliṅgattaṃ veditabbaṃ, dutiyasakatthikavaseneva vā dviliṅgattaṃ, tattha itthiliṅgapakkhe yadādinā nikārādeso. Amarakose pana ‘‘devatāni pume vā’’ti [amara 1.9] vuttaṃ. Tassattho – devatānisaddo vikappena pulliṅge, niccaṃ napuṃsaketi. Ṭīkāyañca ‘‘sakatthikā pakatito liṅgavacanāni ativattantīti punnapuṃsakatta’’nti [devo eva devatā, sakatthe tā, sakatthikā api paccayā pakatito liṅgavacanādyativattante, apīti itthittaṃ devatā eva devataṃ paññādittā aṇa (cintāmaṇiṭīkā)] vuttaṃ. Tattha sakatthikāti dutiyasakatthikaṃ vuttaṃ, pakatitoti paṭhamasakatthikaṃ. Tena vuttaṃ ‘‘punnapuṃsakatta’’nti, itarathā paccayantassa niccaṃ itthiliṅgatāya itthiliṅgattameva vadeyya. Supabbā, sumanā, tidivesā, āditeyyā, divisadā, lekhā, aditinandanā, ādiccā, ribhavo [vibhavā (ka.), rikāro devamātā siyā iti tikaṇḍe, tato bhavantīti (cintāmaṇiṭīkā)] asoppā, amaccā [maraṇaṃ mati iti ti, matiyaṃ bhavā maccā… na maccā amaccā (cintāmaṇiṭīkā)], amatāsanā, aggimukhā, havibhojanā, girabbāṇā, dānavārayo, bindārakā, pūjiyā, cirāyukā, saggino, nabhosadāiccādīnipi devatānaṃ sāmaññanāmāneva.

13.Siddhādayo ime devayoniyo devappabhavā devavaṃsā etesamuppattiyaṃ devānameva ādikāraṇattā. Aṇimādiguṇopetattā sijjhanti etassa yathicchitā atthāti siddho. Yassa bhāsāya brūhati kathā, so bhūto , pisācappabhedo adhomukhādi. Vacanattho pana bhavanti brūhanti kathā etasmāti bhūtoti. Gandhaṃ abbati paribhuñjatīti gandhabbo, devagāyanā ‘‘hāhā hūhū’’ pabhutayo [amara 1.55]. Nidhayo guyhatīti guyhako, saññāyaṃ ko, maṇibhadrādiko kuverānucaro. Yakkha pūjāyaṃ, yakkhīyate pūjīyateti yakkho, kuverādiko. Rakkhanti attānaṃ etasmāti rakkhaso, vibhīsaṇādi. Kumbhappamāṇaṇḍatāya kumbhaṇḍo. Pisitaṃ maṃsaṃ asati bhakkhatīti pisāco, sakuni sakuntiādiko kuverānucaro, yadādinā pisitassa pibhāvo, asassa ca sācādesabhāvo [pāṇini 6.3.109; moggallānapañcikā 1.47]Ādisaddena vijjādhara, apasara, kinnare ca saṅgaṇhāti. Vijjaṃ guḷikāñjanamantādikaṃ dharatīti vijjādharo. Apasārayanti khalayantīti apasarā, ubbasyādikā suravesiyo [amara 1.55]apasarasaddassa jātiyaṃ sayaṃ bahuttaṃ, byattiyantu tadavayavaṃ vā sayaṃ, tathā ca bahuttaṃva. Vanādisaddo kadāci jātiyaṃ payujjate, kadāci byattiyaṃ. Tatra yadā jātiyaṃ, tadā byattigataṃ saṅkhyamādāya pavattati. Yadā byattiyaṃ payujjate, tadā taṃbyattāvayavānaṃ pāṇipādādīnaṃ bahuttasaṅkhyamādāya pavattati. Vanasaddo tu jātigatekasaṅkhyāvisiṭṭhadabbābhidhānato dhavādibyattigatajātyābhidhānato vā ekavacananti apasarasaddo vāmanādimatena itthiyaṃ bahuvacane ca, tadaññesaṃ pana matena pumitthiyaṃ vacanadvaye ca daṭṭhabbo. Assamukhanarasarīrattā kucchito naro, kiñci vā naro, narasadisattā vā kinnaro. Etā devayoniyo. Gaṇadevatā pana –

‘‘Ādiccā visu vasavo, tusitā’bhassarā’nilā;

Mahārājikā sādhyā ca, ruddā ca gaṇadevatā’’ti [amara 1.10].

Amarakose kathitā.

Tatrādiccā dvādasakā, visudevā dasa ṭhitā;

Vasavo aṭṭhasaṅkhyātā, chattiṃsa tusitā matā.

Ābhassarā catusaṭṭhi, vātā paṇṇāsekūnakā;

Mahārājikanāmāyo, dvisataṃ vīsatādhikā.

Sādhyā dvādasa vikhyātā, ruddā cekādasa ṭhitā;

Samayantarato etā, viññeyyā gaṇadevatā.

14.Pubbadevādicatukkaṃ asure. Pubbaṃ devā pubbadevā, dutiyāsamāso, pubbe vā devā pubbadevā, pubbe hyete devapure ṭhitā, anantaraṃ sakkādīhi tato cālitā. Surānaṃ ripū sattavo suraripū. Surānaṃ paṭipakkhabhāvato asurā, devā viya na suranti na kīḷantīti vā asurā, samudduṭṭhā vā surā devehi abhyupagatā, nāsurehīti natthi surā etesanti asurāti nikāyantariyā. Danunāmāya mātuyā apaccaṃ dānavā. Danu nāma terasasu rakkhasaduhitīsu ekissā duhitu nāmaṃ. Ete pubbadevādayo sadā pume pulliṅge vattanti. Deccā, deteyyā, danujā, indārī, suradisā, sukkasissā, ditisutā, pubbajāiccādīnipi asurassa sāmaññanāmāni.

Tabbisesā asurappabhedā. Surehi saddhiṃ saṅgāmatthaṃ attano balakāyānaṃ pahāraṃ āyudhaṃ dadātīti pahārado, so eva pahārādo. Saṃ pasattho varo jāmātā yassa so sambaro, tassa hi sakko jāmātā [saṃ. ni. aṭṭha. 1.1.256], puññāharīsu vā indriyāni saṃvuṇotīti sambaro. Balametassatthīti balī, atisayabalakāyattā vā balī, so eva bali, ‘‘baliādayo’’ti iminā samāsepi sandhi natthīti dīpeti. Ādinā macchasakuṇādikepi kuñcādikepi asurabhede saṅgaṇhāti.

15.Pitāmahādyaṭṭhakaṃ brahmani. Pitūnaṃ pajāpatīnaṃ lokapitūnampi pitā pitāmaho, āmahapaccayo [moggallāna 4.38]. Sabbalokānaṃ pituṭṭhāniyattā pitā, sabbalokaṃ vā pāti rakkhatīti pitā, ritupaccayo. Mahantasarīratāya brahmā, braha vuḍḍhiyaṃ mapaccayo. Lokānaṃ īso indo lokeso. Kamalasambhavattā kamalaṃ, padmaṃ. Taṃ āsanamuppattiṭṭhānamassa kamalāsano. Hiraññaṃ suvaṇṇamayaṃ aṇḍaṃ hiraññaṃ, tassa gabbho bhūṇo [guṇo (ka.)]hiraññagabbho. Jhānādiguṇehi surānaṃ jeṭṭhattā surajeṭṭho. Pajānaṃ sattānaṃ pati sāmibhūto pajāpati, pajaṃ pāletīti vā pajāpati. Attabhū, parameṭṭhi, sayambhū, caturānano, dhātā, kamalayoni, duhiṇo, viriñci, sajitā, vedhā, vidhātā, vidhi, haṃsaratho, viriñco, papitāmaho iccādayopi brahmanāmāni.

16-17.Vāsudevādipañcakaṃ kaṇhe. Vasudevassa apaccaṃ vāsudevo. Maccānaṃ jīvitaṃ harati sīlenāti hari. Kaṇhaguṇayogato kaṇho. Kesiṃ nāma asuraṃ hatavāti kesavo, īkārassa akāro, hanassa ca vo. Vuttañca –

‘‘Yasmā tayā hato kesī,

Tasmā me sāsanaṃ suṇa;

Kesavo nāma nāmena,

Seyyo loke bhavissasī’’ti [cintāmaṇiṭīkāyampi].

Cakkaṃ pāṇimhi assa cakkapāṇi. Visaṇu [piṇhu (ka.)], nārāyano, vekuṇṭho, dāmodaro, mādhavo, sambhū, deccāri, puṇḍarīkakkho, govindo, garuḷaddhajo, pītambaro, accuto, maṅgalo, siṅgī, janāddano, upendo, indāvarajo, catubhujo, padmanābho, madhuripu, tivikkamo, devakīnandano, sorī, sirīpati, purisottamo, vanamālī, balidhaṃsī, kaṃsārāti, adhokkhajo, sabbambharo, keṭabhaji [keṭabhaṃ jitavā (cintāmaṇiṭīkā)], vidhu, sasabindu, sirīkaro, sirīvarāho, ajito, parapuriso, sirīgabbho, chabindu, ananto, narakaji, kesaro, jātikīlo, narasīho, purāṇapuriso, nalinesayo, vāsu, narāyano, punabbasu, sabbarūpo, dharaṇīdharo, vāmano, ekasiṅgo, somagabbho, ādidevo, ādivarāho, suvaṇṇabindu, sadāyogī, sanātano, rāhumuddhabhido , kāḷanemi, paṇḍavo, vaḍḍhamāno, satānando, pajānātho, suyāmunoiccādīni visaṇunāmāni. Assa pana pitu nāmāni vasudevo, ānakadundubhi [amara 1.23] iccādīni. Rathavāho panassa dāruko nāma [tikaṇḍasesa 1.1.34]. Mantī pana pavanabyādhi nāma [mantī pavanabyāmi uddhavo (titaṇḍasesa 1.1.35) pavanabyādhi… uddhavo iti dve piṇhussa mantino (kaṭṭīkā)].

Mahissarādichakkaṃ hare. Mahanto issaro vibhūti etassāti mahissaro. Guṇāvatthārahito sampati paramānandarūpattā nibbikāro samati bhavatīti sivo, niruttinayena akārassa ittaṃ, massa vo ca. Evaṃ sabbattha yadādinā vā niruttinayena vā saddasiddhi veditabbāti. Sūlapāṇittā sūlī. Iṭṭhe pabhavatīti issaro, issati abhibhavatīti vā issaro. Pasūnaṃ pamathānaṃ pati pasupati. ‘‘Pasu migādo chagale, pamathepi pasu pume’’ti ruddo [rabhaso (ka.)]. ( ) [(guṇe) (ka.)] Visiṭṭhatamoguṇattā sabbaṃ haratīti haro. Vuttoti kriyāpadaṃ. Sambhu, īso, sabbo, īsāno, saṅkaro, candasekharo, bhūteso, khaṇḍaparasu, girīso, maccuñjayo, pinākī, pamathādhipo, uggo, kapaddi, sirīkaṇṭho, kāḷakaṇṭho, kapālabharo, vāmadevo, mahādevo, virūpakkho, tilocano, sabbaññū, nīlalohito, māraharo, bhaggo, tyambako, tipurantako, gaṅgādharo, andhakaripu, byomakeso, bhavo, bhīmo, ruddo, umāpati, bhagālī, kapisañjano, hīro, pañcānano, khakuntalo, gopālako, piṅgakkho [vibhaṅgo (ka.)], kūṭakaro, candāpīḷo, mahānaṭo, samīro, ho, nandivaḍḍhano, guḷākeso [migūho (ka.)], mihirāṇo, meghavāhano, suppatāpo [suppasādo (ka.)], u, thāṇu [upāṇḍo (ka.)], sipiviṭṭho, kīlo, dhammavāhanoiccādīnipi haranāmāni.

Kumārādittayaṃ harassa putte. Kumāra kīḷāyaṃ, kumāreti kīḷatīti kumāro, soḷasavassiko, ayañca soḷasavassiko. ‘‘Bālo ca soḷasa bhave’’ti hi vuttaṃ. Khaṇḍati dānavabalanti khando, ṇḍassa ndo. Sattiṃpaharaṇavisesaṃ dharatīti sattidharo, pabhāvussāhamantasaṅkhātaṃ vā sattittayaṃ dharatīti sattidharo. Amarakose pana –

‘‘Kattikeyyo mahāseno,

Sarajāto chaḷānano;

Pabbatīnandano khando,

Senānī aggibhū guho.

Bāhuleyyo tārakaji,

Visākho sikhivāhano;

Chamāturo sattidharo,

Kumāro koñcadāraṇo’’ti [amara 1.41-2] vuttaṃ.

18-21.Sakkādīni vīsati sakkassa nāmāni. Asure jetuṃ sakkuṇātīti sakko. Pure, puraṃ vā dadātīti purindado. Devānaṃ rājā devarājā. Vajiraṃ pāṇimhi assa vajirapāṇi. Sujāya asurakaññāya pati sujampati. Bahūnaṃ devamanussānaṃ cintitatthassa dassanasamatthatāya sahassakkho. Mahataṃ devānaṃ indo rājā mahindo, devehi mahitabbo vā indo rājā mahindo, mahanto ca so indo cāti vā mahindo. Vajiraṃ āvudhaṃ yassa vajirāvudho, ‘‘vajirāyudho’’tipi pāṭho. Vasūni ratanāni santyasseti vāsavo. Dasasatāni nayanāni yassa so dasasatanayano. Dvinnaṃ devalokānaṃ adhipatibhūtattā tidivādhibhū. Surānaṃ nātho suranātho. Vajiraṃ hatthe yassa so vajirahattho. Bhūtānaṃ sattānaṃ pati bhūtapati. Mahitabbattā maghavā. Maha pūjāyaṃ, hassa ghavo. Kosasaṅkhātāni dhanāni santi yassa, so kosiyo, ‘‘kosiyagottatāya kosiyo’’ti ca vadanti. Indati paramissariyena yujjateti indo. Vatraṃ nāma asuraṃ abhibhavatīti vatrabhū. Pāko nāmavatrāsurassa bhātā, tassa sāsanato niggahato pākasāsano. Viḍaṃ byāpakaṃ ojo etassa viḍojo. Sunāsīro, purandaro, lekhāsabho [lekhanaṃ devānaṃ usato uttamo (cintāmaṇiṭīkā)], divapati, surapati, balārāti, sacīpati, jambhabhedī, harihayo, namucisūdano, saṃkandano, meghavāhano, ākhaṇḍalo [ākhaṇḍayati parabalaṃ usādittā kalaca (cintāmaṇiṭīkā)], kosiko, suragāmaṇī, nākanātho, harī iccādīnipi sakkassa nāmāni.

Assa sakkassa bhariyā sujātā nāma. Sukhena jātā, sundarā vā jāti yassā sā sujātā. Pulomajā, sacī, indānī iccādīnipi sakkabhariyāya nāmāni.

Assa sakkassa puraṃ masakkasārādayo tayo bhave. Mo ca sakko ca masakkā, te saranti gacchanti ettha kīḷāvasenāti masakkasārā, mahissarādīnaṃ parisānaṃ, sakkassa ca kīḷānubhavanaṭṭhānantyatthoti cintāmaṇithutiṭīkāyaṃ vuttaṃ. Saṅgahaṭīkāyaṃ pana ‘‘masakkanti vā vasokanti vā asurapurassa nāmaṃ, idaṃ pana tesaṃ uttamattā masakkasāro, vasokasāroti ca vutta’’nti vuttaṃ. Amarā etissaṃ santi amaravatī, sā eva amarāvatī, rassassa dīghatā [pāṇinī 6.3.119].

Assa sakkassa pāsādo vejayanto nāma. Vejayantī paṭākā pasatthā, bhūtā vā assa atthīti vejayanto.

Assa sakkassa sabhā sudhammā matā. Sobhano dhammo assāti sudhammā, devamaṇḍapo.

22.Tassa sakkassa ratho vejayanto nāma. Vejayantīnāmāya paṭākāya yogato vejayanto. Tassa sakkassa sārathi sūto mātalināma. Matalassa [mātalāya (ka.)] apaccaṃ mātali, tassa sakkassa gajo erāvaṇo nāma, irāvaṇo samuddo, tatrajāto erāvaṇo[irāvati samudde jāto (erāvato), sese aṇa… pisodarādittā ṇatte erāvaṇo (cintāmaṇiṭīkā)]Tassa sakkassa silāsanaṃ paṇḍukambalo nāma. Paṇḍuvaṇṇakambalasadisattā paṇḍukambalo. Silā pāsāṇo eva āsanaṃ silāsanaṃ.

23.Tassa sakkassa puttā suvīra, jayantaiccādayo. Atisayena sūrattā suvīro. Asure jayatīti jayanto. Tassa sakkassa pokkharaṇī nandā nāma bhave. Nandīyatīti nandā. Pokkharaṃ vuccati padumaṃ, salilañca, tehi sattānaṃ manaṃ attānaṃ nayatīti pokkharaṇī, pokkharena vā sundarena aṇṇena jalena sahitattā pokkharaṇṇī, sā eva pokkharaṇī. Tassa sakkassa vanāni uyyānāni nandanādīni cattāri. Nandayatīti nandanaṃ. Nānādibbarukkhehi missakattā missakaṃ. Nānālatāhi vallīhi cittattā cittalatā, nānāvirāgavaṇṇavicittāya vā latāya samannāgatattā cittalatā, devatānaṃ vā cittāsā ettha atthīti cittā, āsāvatī nāma latā, sā yassa atthi, taṃ cittalatā. Devatānaṃ vā cittaṃ lanti gaṇhantīti cittalā, dibbarukkhā, tesaṃ samūho cittalatā, itthiliṅgena tassa vanassa nāmaṃ, yathā ‘‘khuddasikkhā’’ti. Phārusakāni yattha santi, taṃ phārusakaṃ.

24.Asanyādittayaṃ tassa sakkassa āyudhaṃ. Assate bhujjate lokadhātukamanenāyudhenāti asani, ayaṃ asanisaddo dvīsu pumitthiliṅgesu vattati. Kulimhi sakkassa hatthe seti tiṭṭhatīti kulisaṃ, kuli hattho bhujādaloti hi tikaṇḍaseso[tikaṇḍasesa 2.6.26]. Kuyaṃ vā pathaviyaṃ lisati tanu bhavatīti kulisaṃ. Vaja gatiyaṃ, vajateva na paṭihaññate yassa gamanaṃ kenacīti vajiraṃ, irapaccayo. Vajirasahacaraṇato kulisasaddopi punnapuṃsake. Bhiduraṃ, pavi, satakoṭi, suru, sambo, dambholiiccādīnipi vajirassa nāmāni. Tatra bhiduraṃ punnapuṃsake, paviādayo pume.

Rambhā ca alambusā ca iccādikā devitthiyo accharāyo nāmāti vuttā. Accharāvisesā hi etā. Accho nimmalavaṇṇo etāsamatthīti accharāyo. ‘‘Apasarā’’tipi etāsameva sāmaññasaññā. Devaputtānaṃ ratiṃ bhāventi vaḍḍhentīti rambhā, raṃ kāmaggiṃ bhanti dīpayanti jālentīti vā rambhā, niggahītāgamo. Kāmarativasena devaputte attani vasāpetuṃ alaṃ samatthāti alambusā, assukāro. Devānaṃ devaputtānaṃ, devībhūtā vā itthiyo devitthiyo.

‘‘Pañcasikho, hāhā, hūhū’’iccādayo gandhabbā nāma. Pañca sikhā cūḷā yassa so pañcasikho. ‘‘Hā’’ti ananditaṃ dhaniṃ [nindibhaddhaniṃ (cintāmaṇiṭīkā)] jahatīti hāhā. ‘‘Hū’’ti gītavisesasaddaṃ hūyateti hūhū. Gandhaṃ abbanti bhuñjantīti gandhabbā, gāyanaṃ vā dhammo etesaṃ gandhabbā, mmassa bbo.

25.Vimānādidvayaṃ vimāne. Devānamākāse gamanaṃ yena taṃ vimānaṃ, vigataṃ [vinā (ka.)] mānaṃ upamānamassa vimānaṃ. Vihe ākāse gacchatīti byamhaṃ, hakārato pubbe amapaccayo. Ettha ca vimānabyamhasaddā dvepi anitthiyaṃ punnapuṃsake vattanti.

Pīyusādittayaṃ amate. Pīyateti pīyusaṃ, ‘‘amatapā’’ti hi vuttaṃ, usapaccayo [uṇādi 4.76 ṇvādi 215 suttesu pana ‘‘pīyūsa’’miti dissati]. ‘‘Peyuso’’tipi nāmamassa. Na mataṃ maraṇamanena amataṃ. Sukhena dhayanti pivanti taṃ iti sudhā. Ettha ca amatasaddo yaññasesapīyusasalilaghatādīsu napuṃsake , dhanvantaridevādīsu pulliṅge, gaḷojhābhayāmalakyādīsu itthiliṅgeti tīsu vattati [amataṃ yaññasese ca, pīyūse salile ghate ayācite ca mokkhe ca, nā dhanvantaridevasu amatā māgadhīpathyā guḷucyāmalakīsu ca (medinīkosa 16 77-8)], taṃsahacaraṇato pīyusasaddopi tīsu liṅgesu. Sudhāsaddo pana amatanuhīlepādīsupi niccamitthiliṅgova [sudhā lepo’mataṃ nuhī (amara 23.101)].

Sineruādipañcakaṃ pabbatarāje. Sinā soceyye, sināti soceti deveti sineru, erupaccayo.  hiṃsāyaṃ, mināti hiṃsati sabbe pabbate attano uccataraṭṭhenāti meru, rupaccayo. Tidivānaṃ dvinnaṃ devalokānaṃ ādhāro patiṭṭhāti tidivādhāro. Deve nayatīti neru. Sumerūti upasaggena nāmaṃ vaḍḍhitaṃ. Hemaddi, ratanasānu, surālayādīnipi pabbatarājassa nāmāni.

26.Yugandharādīni sinerussa parivārabhūtānaṃ sattannaṃ paribhaṇḍapabbatānaṃ nāmāni. Candasūriyasaṅkhātaṃ yugaṃ dhāreti tadubbedhamaggacārittāti yugandharo. Īsaṃ mahissaraṃ dhāreti tassa nivāsaṭṭhānattāti īsadharo. Karavīrā assamārakā bahavo ettha santīti karavīro, ke vā mayūrā ravanti etthāti karavīro, ‘‘karavīko’’tipi pāṭho, idhāpi pacchimoyevattho, karavīkasakuṇā vā bahavo ettha santīti karavīko. Sudassanā osadhivisesā bahukā ettha santīti sudassano, sukhena passitabbattā vā sudassano, sundaraṃ vā dassanaṃ etthāti sudassano. Pañcannaṃ pabbatacakkānaṃ nemisadisaṃ katvā attānaṃ dhāretīti nemindharo, nemibhāvena vā dhāretabbo upalakkhetabboti nemindharo, nemiṃvā rathaddumaṃ dhāreti yebhuyyenāti nemindharo. Vinatā nāma supaṇṇamātā, tassā nivāsaṭṭhānattā vinatakoti cintāmaṇiṭīkā. Vitthiṇṇā vā natā nadiyo etthāti vinatako. Assakaṇṇā sajjadumā bahavo ettha santīti assakaṇṇo, assakaṇṇasadisakūṭattā vā assakaṇṇo. Kulācalāti ete sineruādayo aṭṭha pabbatā acalasaṅkhātānaṃ pabbatānaṃ kulāni yoniyo pabhavā, ete ca sineruādayo anupubbasamuggatā, sabbabāhiro cettha assakaṇṇo. Nimijātake pana –

‘‘Sudassano karavīko, īsadharo yugandharo;

Nemindharo vinatako, assakaṇṇo giri brahā’’ti [jā. 2.22.568].

Vatvā sineruṃ parikkhipitvā assakaṇṇo nāma pabbato patiṭṭhito, taṃ parikkhipitvā vinatako nāma pabbatoti evamaññoyevānukkamo kathito. Kiñcāpi kathito, nāmabhedamattakatoyeva panettha bhedo, nātthabhedakatoti daṭṭhabbaṃ.

27. Ākāsavāhīgaṅgāyaṃ merusiṅgobbhavāyaṃ mandākinyādināmattayaṃ. Mandaṃ akituṃ sīlamassāti mandākinī. Ākāse sandamānā gaṅgā ākāsagaṅgā. Surānaṃ devānaṃ nadī suranadī. Suradīghikātipi etissā nāmaṃ.

28.Koviḷārādittayaṃ ‘‘phalaharo’’tikhyāte pāricchattake. Kuṃ pathaviṃ vidārayati mūlenāti koviḷāro,dassa ḷo. Pari samantato chattaṃ viya tiṭṭhatīti pāricchattako. Pārino samuddassa jāto apaccaṃ pārijātako, sakatthe ko. Pāribhaddo, nimbataru, mandāroiccādīnipi pāricchattakassa nāmāni.

Kapparukkho ca santāno ca ādinā mandāro pārijātako ca haricandanañca ete pañca devaddumā[amara 1.53] devataravo devabhūmīsveva sambhavato. Kappo saṅkappito attho, tassa rukkho jaññajanakabhāvena sambandho, kappaṃ vā ṭhito rukkho kapparukkho. Tananaṃ tāno, bhāve ṇo. Gandhassa sammā tāno asseti santāno, sirīsarukkho. Mandante modante devā anenāti mandāro, ārapaccayo. Harimindaṃ cadayati sukhayatīti haricandanaṃ. Ete pañca devataravo amarakosanayena vuttā, sogatanayena pana satta devataravo. Vuttañca –

‘‘Pāṭalī simbalī jambū, devānaṃ pārichattako;

Kadambo kapparukkho ca, sirīsena bhavati sattama’’nti [dha. sa. aṭṭha. 584; sārattha. ṭī. 1.1verañjakaṇḍavaṇṇanā].

Tattha pāṭalīti citrapāṭalī, sā asuraloke tiṭṭhati. Tathā simbalī garuḷesu, jambū jambudīpe, pāricchattako tāvatiṃse, kadambo aparagoyāne. Kapparukkho uttarakurūsu , sirīso pubbavideheti. Ete satta devānameva patiṭṭhānabhūmīsu sambhavato devataravotveva vuccanti.

Saggavaṇṇanā samattā.

29. Pubbapacchimauttarā disā yathākkamaṃ pācī patīcī udīcī nāma bhavanti. Paṭhamaṃ pāto ancati ravi yassaṃ sā pācī, nakāralopo. Pacchā divāvasāne ancati ravi yassaṃ sā patīcī. Uddhaṃ ancati ravi yassaṃ sā udīcī, yassaṃ vā sītaviyogaṃ datvā ancati sā udīcī, viyogatthavācako hettha ukāro, dasaddo dānattho. Atha vā pancati pubbabhāvamāpajjateti pācī. Patincati pacchābhāvamāpajjateti patīcī. Udañcati sītaviyogadānattamāpajjateti udīcī. Ettha ca udīcīsahacaraṇato patīcī itthiyaṃ, patīcīsahacaraṇato pācī itthiyaṃ vattatīti daṭṭhabbaṃ. Evaṃ taṃtaṃsahacaraṇabhāvena tassa tassa taṃtaṃliṅgattamupaneyyuṃ. Pubbapacchimauttarāti sabbanāmassa vuttamatte pumbhāvo.

Dakkhiṇādidvayaṃ dakkhiṇadisāyaṃ. Majjhe apāyaṃ añcati yassaṃ ravi, sā apācī. Majjhatthoyaṃ apasaddo, yathā ‘‘apadisa’’nti, ‘‘avācī’’tipi pāṭho, avapubbo añca adhomukhībhāve. Avañcati adhomukhī bhavati yassaṃ ravi, sā avācī. Uṇhādike vā tabbiyoge karonto yassaṃ ravi añcati, sā avācī. Vidisādidvayaṃ disāmajjhe. Disāhi viniggatā vidisā. Disānamanurūpā, anuvattakā vā disā anudisā. Apadisantipi vidisāya nāmaṃ [napuṃsakābyayaṃ tva’padisaṃ (amara 3.6)].

30.Erāvatādayo aṭṭha gajā pubbādīnaṃ disānaṃ rakkhaṇato disāgajā nāma, puṇḍarīkaṃ nāma sitambojaṃ, taṃsadisavaṇṇatāya puṇḍarīko. Rassasarīratāya vāmano. Kuyaṃ pathaviyaṃ modate kumudo. Añjanavaṇṇatāya añjano. Pupphā pakāsamānā dantā assa pupphadanto. Sabbabhūmiyaṃ caratīti sabbabhummo, sabbabhummo vā cakkavattī tassānurūpattā sabbabhummo. Sobhanadantāvayavattā suppatīko[sobhanā patīkā avayavā’ssa suppatīko (ka.)]. ‘‘Suppatīko sobhanaṅge, bhave īsānadisāgaje’’ti hi nānatthasaṅgahe vuttaṃ. Erāvatādīnaṃ disānaṃ sambandhakathanaṃ pācīvāraṇādināmasūcanatthaṃ, esaṃ kareṇuyo pana –

Abbhamu kapilā ceva, piṅgalā nupamā matā;

Tambakaṇṇī subhadantī, aṅganā añjanāvatī [amara 3.5].

31.Dhataraṭṭhādidvayaṃ pubbadisādhipatideve. Dhāritaṃ raṭṭhamanenāti dhataraṭṭho, rassa to. Pañcasikhādīnaṃ gandhabbānaṃ adhipo nāyako gandhabbādhipo. Kumbhaṇḍasāmyādidvayaṃ dakkhiṇadisādhipatideve. Kumbhaṇḍānaṃ sāmi nāyako kumbhaṇḍasāmi. Viruhanti vuḍḍhiṃ virūḷhimāpajjanti etasmiṃ kumbhaṇḍāti virūḷhako. Virūḷhaṃ vuḍḍhippattaṃ vā kaṃ sukhametassāti virūḷhako. Virūpakkhādidvayaṃ pacchimadisādhipatideve. Virūpāni akkhīni yassa virūpakkho, vividhasaṇṭhānāni akkhīni yassa vā virūpakkho. Nāgānaṃ adhipati nāgādhipati.

32.Yakkhādhipādicatukkaṃ kuvere. Āḷavakādiyakkhānaṃ adhipo yakkhādhipo. Vissavaṇassa apaccaṃ vessavaṇo. Ticaraṇāṭṭhadāṭhābhayānakamatthitāya kucchitaṃ vero sarīramassa kuvero. Khuddenāssa narayuttā sivikāratheti naro vāhanamassa naravāhano. Tyambakasakho, yakkharājo, guyhakesaro, manussadhammā, dhanado, rājarājo, dhanādhipo, kinnareso, yakkho, ekapiṅgalo, sirido, puññajanessaroiccādīnipi kuverassa nāmāni.

Assa kuverassa purī ‘‘aḷakā, aḷakamandā’’ti ca vuccati. Alaṃ vibhūsane, alaṃ vibhūsanaṃ karotīti alakā, sā eva aḷakā. Aḷakā eva modakaraṇato aḷakamandā, ukārassa akāro, gamo ca. Kelāsotipi tassa nāmaṃ, keli payojanaṃ assa kelo, āsate asminti āso, kelo ca so āso ceti kelāso, kaṇhasappādi viya niccaṃ kammadhārayo. Assa kuverassa paharaṇaṃ āyudhaṃ gadā, gaṃ vuccati vajiraṃ, taṃ viya dukkhaṃ dadātīti gadā. Ime cattāro yathāvuttā dhataraṭṭhādayo devā kamato pubbādīnaṃ catuddisānaṃ adhipā adhipatayo nāma. Amarakose pana –

‘‘Indo aggi pitupati, nerito varuṇo’nilo;

Kuvero īso patayo, pubbādīnaṃ ime kamā.

Ravi sukko mahīsūnu, tamo ca bhānujo vidhu;

Budho suraguru ceti, disādhipā tathā gahā’’ti [amara 3.3-4].

Aññeyeva disādhipatayo kathitā, indaravimādīnañca disādhipaccakathanaṃ pājhādīnaṃ indadisāravidisādināmasūcanaphalaṃ.

33-34.Jātavedādyaṭṭhārasakaṃ aggimhi. Jāte uppanne vindati ghātayatīti jātavedo. Andhakāre jātaṃ vijjamānaṃ vindati labhati, vidati jānāti etenāti vā jātavedo, jananaṃ jātaṃ vedo pākaṭo yassa vā so jātavedo. Sikhā vuccati jālā, tāya yogato sikhī. Jotati dippatīti joti. Punātīti pāvako, ṇvu. Dahatīti dahano. Ananti pālentyaneneti analo, alapaccayo. Vede hutaṃ vahati pāpayati, sayaṃ vā labhateti hutāvaho. Acci vuccati jālā, tāya yogato accimā. Dhūmo ketu dhajo yassāti dhūmaketu. Ajati jalamāno kuṭilaṃ gacchatīti aggi, i. Go raṃsi etassatthīti gini, assatthyatthe ini, agginītipi pāṭho, so aggisadiso. Bhānu pabhā yassatthi, so bhānumā. Tejeti sesabhūtopādārūpānīti tejo. Dhūmo sikhā cūḷā yassa dhūmasikho. Vāyu sakhā assa vāyusakho. Dahitvā [dahato (ka.)] gacchato kaṇhā vattanī maggo yassa kaṇhavattanī. Vissānarassa isino apaccaṃ vessānaro. Hutaṃ haviṃ asati bhuñjatīti hutāso. Dhanañjayo, jalano, āsayāso, rohitasso, sattācci, sukko, citrabhānu, vibhāvasu, suciiccādīnipi aggissa nāmāni.

Sikhādittayaṃ aggijālāyaṃ. Sinoti nisānī bhavatīti sikhā, ‘‘si nisāne’’ti kātanta dhātu, khapaccayo. Jalatīti jālā. Accate pujjate aneneti acci. Sikhā jālā bhiyyo rūpantarā itthiyaṃ, acci pana apume.

35. Dvayaṃ aggikaṇe [tīsu phuliṅgo’ggikaṇo (amara 1.60) phuliṅgānīti aggikaṇāni (ma. ni. ṭī. 3.65)]. Vividhāsu disāsu phullaṃ gacchatīti vipphuliṅgaṃ. Tathā phuliṅgaṃ. Sabbadharakate pana ‘‘phuliṃ gacchatīti phuliṅgo’’ti vuttaṃ. Tikaṃ chārikāyaṃ. Malīnakaṃsavatthādīnaṃ taṃ dittiṃ seti pavattetīti bhasmaṃ, mapaccayo, bhasati vā adho patati vatthādīnaṃ malametenāti bhasmaṃ. Kaṃsādīnaṃ sukkabhāvatthaṃ icchitabbattā iṭṭhi abhilāso sobhanaṃ etassā atthīti seṭṭhi, ‘‘sapakkhako salomako’’tyādīsu viya sasaddassa vijjamānatthattā. Malassa saraṇaṃ karotīti sārikā, sā eva chārikā, yathā ‘‘saḷāyatana’’ntyādīsu.

36. Dvayaṃ uṇhachārikāyaṃ. Uṇhattā kukkuṃ kucchitaṃ lātīti kukkulo, ‘‘kukku vidatthiyaṃ hatthe, pakoṭṭhe kucchitepi ce’’ti hi nānatthasaṅgahe vuttaṃ. Kukkuṃ vā hatthaṃ lunāti chindati dahatīti kukkulo, so eva kukkuḷo. Uṇhameva bhasmaṃ uṇhabhasmaṃ, tasmiṃ. Tikaṃ dittakaṭṭhādindhane. Aṅgati hāniṃ gacchatīti aṅgāro, ārapaccayo, punnapuṃsakoyaṃ. ‘‘Alāte’nitthi kuje’ṅgāro’’ti hi tikaṇḍasese[tikaṇḍasesa 3.329] vuttaṃ. Hānimeva lāti, na ṭhitiṃ visesañcāti alātaṃ. Uddhaṃ dhūmaṃ muñcatīti ummutaṃ, tadeva ummukaṃ. Pañcakaṃ kaṭṭhādindhane. Santamaggiṃ edhayati vaḍḍhayatīti samidhā. Edhayatīti idhumaṃ, umo. Edhayatīti idho. Upādiyate aggineti upādānaṃ. Edhayatīti indhanaṃ.

37. Pañcakaṃ āloke. Obhāsati dippatīti obhāso. Pakāsati dippatīti pakāso. Ālocayati passati etenāti āloko, āloketi vā etenāti āloko, ‘‘loka, loca dassane’’ti dhātudvayapāṭhato. Ujjotatīti ujjoto, andhakāraṃ viddhaṃsento jotatīti vā ujjoto. Ā samantato tapati dippatīti ātapo. Samāti ete pañca tulyatthāti bhāvo.

Dasakaṃ vāte. Āhāro viya pāṇabhūtopi kadāci satte māretīti māruto, sova māluto. Punāti saṅkārādikanti pavano. Vāyati gacchatīti vāyu, vāyati vā pupphādīnaṃ gandho yena so vāyu. Tathā vāto. Ananti pāṇantyaneneti anilo, ilo. Santaṃ niccalaṃ īrayati kampetīti samīraṇo, samīrituṃ kampituṃ sīlamassāti vā samīraṇo. Gandhaṃ vahatīti gandhavāho, ṇo. Vāyo vāyusadiso, ubhayatrāpi gamo. Samantato īrati khipati rukkhādayoti samīro. Sadā sabbadā gati yassa sadāgati. Sasano, gandhavaho, āsugo, maruto, jagatipāṇo, pavamāno, pabhañjano iccādīnipi vātanāmāni.

38. Ime cha vakkhamānā vāyubhedā vāyuvisesā, uddhaṃ gacchatīti uddhaṅgamo, uccārapassāvādīnaṃ nīharaṇavasena adhobhāgaṃ gacchatīti adhogamo. Kucchimhi udare tiṭṭhatīti kucchiṭṭho. Koṭṭhe ante seti tiṭṭhatīti koṭṭhāsayo. Punappunaṃ sasanti yena assāso, bahinikkhantavāto. Passāsoti antopavisanakavātopi ‘‘assāso’’ti etena saṅgayhate sahacāritattā. Sabbaṅgesu anusarati sīlena sedalohitādisampādanatoti aṅgānusārī. Amarakose panāyaṃ vāto ṭhānabyāpārabhedena pañcadhā kathito [pāṇo’pāno samānocodānabyānā ca vāyavo sarīraṭṭhā ime (amara 1.67)]ṭīkāyañcassa –

‘‘Hadaye pāṇo gude’pāno, samāno nābhimajjhaṭṭho;

Udāno kaṇṭhadese tu, byāno sabbaṅgasandhisu [hadaye pāṇo gude’pāno, samāno nābhisaṇṭhito; udāno kaṇṭhadesaṭṭho, byāno sabbasarīrago iti ṭhānaniṇṇayo (cintāmaṇiṭīkā)].

Tatrapāṇoannappavesādikaro . Apāno muttakarīsasukkavisaṭṭhikaro. Samāno majjhe annapacanādikaro. Udāno bhāsitagītādikaro. Byāno sedarattasavanummesanimesagatyādikaro [khedaceṭṭhāummesanimmesagatyādikaro (ka.)]. Pakaṭṭhena anantyanena bhattādippavesanatoti pāṇo. Muttādikaṃ apanetvā anantyanenāti apāno. Sammā ananti anena bhuttaparipācanatoti samāno. Uddhamanantyanena bhāsitādo sāmatthiyajananatoti udāno. Visesena anantyanena sedarattasemhādi [khedaceṭṭhādi (cintāmaṇiṭīkā)] sampādanatoti byāno’’ti [taṃbyāpārā ca yathā – annappavesanaṃ muttā-dyussaggo’nnavipācanaṃ bhāsaṇādi nimesādi, taṃbyāpārā kamā ime (cintāmaṇiṭīkā)] vuttaṃ.

39. Dvayaṃ antopavisanakavāte. Ānaṃ vuccati bahinikkhamanavāto, tato apagataṃ apānaṃ. Assāsato apagato passāso. Dvayaṃ bahinikkhamanavāte. Ādimhi pavatto sāso assāso. Ananti pāṇantyaneneti ānaṃ, ādimhi pavattaṃ ānaṃ ānaṃ, ekassākārassa lopo.

40.Vegakhippādayo vātadhammattena niccappavattikā iti tappakkame [tappakkamena takkamena (ka.)] uccante. Tatra rayantaṃ vege. Sabbatra karaṇasādhanaṃ. Icchitaṭṭhānaṃ vajanti pāpuṇanti etenāti vego.

‘‘Kriyāvācittamākhyātuṃ , ekekattho nidassito;

Payogatonugantabbā, anekatthā hi dhātavo’’ti [candradhātupāṭhe].

Vuttattā vajadhātu pāpuṇanepi pavattati, evaṃ sabbatra, akārassa e. Javanti etenāti javo, rayanti gacchanti etenāti rayo.

Khippādinavakaṃ sīghe. Atha javasīghānaṃ ko bhedo? Savegagativacanā javādayo, sīghādayo tu dhammavacanā, tathā ca ‘‘sīghaṃ pacati [passati (ka.)], sīghaṃ gacchatī’’ti payogo, na tu ‘‘javaṃ pacati, javaṃgacchatī’’ti pana payogo. ‘‘Vegena gacchati, javena gacchatī’’tyādīsu kathaṃ? Tatra bhedassa vattumicchitattā na doso. Khippati peratīti khippaṃ, khipa peraṇe. Sayatīti sīghaṃ, sī saye, ghapaccayo. Byuppatti hi yathā kathañcipi bhavati, saññā tu lokatovāvagantabbā, sabbatrevaṃ. Taratīti turitaṃ. Laṅghatīti lahu, laṅgha gatisosanesu, ghassa ho, niggahītalopo, upaccayo ca, lahupariyāyo laghusaddopyatthi. Asati khepatīti āsu, u. Taratīti tuṇṇaṃ, rassa ṇo. Arati gacchatīti araṃ. Na vilambīyati na ohīyatīti avilambitaṃ, labi avasaṃsane. Tuvaṭṭati sayatīti tuvaṭṭaṃ, turitabhāvena vattatīti vā tuvaṭṭaṃ, ritalopo.

41. Ariyāsāmaññassa pubbaḍḍhaṃ santate. Ettha ca aṭṭhasu gaṇesu chaṭṭho sabbalahuko, tatopare chaggaṇā sa , bha, sa, bha, bha, bhā, aṭṭhamo go. Samantato tanotīti satataṃ. Nāsabhāvena na iccaṃ na gantabbaṃ niccaṃ, nāsaṃ vā na gacchatīti niccaṃ. ‘‘Nāgo’’tyādīsu viyāti etthāpi na doso, tassa co. Na viramatīti avirataṃ. Na āramatīti anārataṃ. Samantato, punappunaṃ vā tanotīti santataṃ. Na avaramatīti anavarataṃ. Sadā dhavati gacchatīti dhuvaṃ. ‘‘Dhu gatitheriyesū’’ti kātantadhātu.

Vipulāḍḍhaṃ atisaye. Ettha hi ayugapāde dvādasamattā, yuge aṭṭhārasamattā, sabbāsu ariyāsu paṭhame pāde dvādasamattā, dutiye aṭṭhārasa, tatiye dvādasa, catutthe pañcadasa. Yadā pana paṭhamatatiyesu parihāyanti, tadā yuge adhikā honti, idaṃ vipulālakkhaṇaṃ. Atha satatātisayānaṃ ko bhedo? Satataṃ santati avicchedokriyantarehi abyavadhānaṃ, atisayo tu ponopuññaṃ, pakaṭṭho ca. Tesu ponopuññaṃ kriyābyāvutti, pakaṭṭho tu kriyāvayavānaṃ ukkaṃsatā. Bhāsati sabbesanti bhusaṃ, āssa u. Bhassati adho patatīti vā bhusaṃ. Bhasa adhopatane, assa u. Atisayanaṃ atisayo, atikkamitvā vāsayanaṃ pavattanaṃ atisayo. Dahati sabbanti daḷhaṃ, hato pubbe ḷo, dalati vidārayatīti vā daḷhaṃ, hapaccayo, dahanto lātīti vā daḷhaṃ, vaṇṇavipariyayo, abhisayo ca daḷhañca atisayadaḷhā. Tarati atikkamatīti tibbaṃ, rassa vo, assa i. Eti gacchatīti eko, so eva ekantaṃ, ekaṃ tarati atikkamatīti vā ekantaṃ. Mattato atikkantaṃ atimattaṃ. Bahuṃ lātīti bāḷhaṃ, ulopo, vaṇṇavipariyayo ca hasaddo. Ativelaṃ, accatthaṃ, nibbharaṃ, nitantaṃ, gāḷhaṃiccādīnipi atisaye.

Dabbaṃ satvaṃ, taṃviparīte dhammamatte vattamānā bāḷhapariyantā khippādayo atisayaṃ vinā paṇḍake napuṃsake vattanti . Khippaṃ bhavati [‘‘khippa bhavabhī’’ti padadvayaṃ adhikaṃ viya dissati], atisayo pulliṅgo, assa guṇassātisayo, assa dabbassātisayo iti. ‘‘Khippaṃ bhuñjati, satataṃ juhoti, satataṃ ramaṇīyo’’iccatra tu kriyāvisesanattāyeva paṇḍakattaṃ. Tesu khippādīsu ye dabbagā dabbābhidhāyino, te tīsu liṅgesu. ‘‘Dabbadhammo liṅga’’nti dassanantaraṃ. Yathā khippā jarā, khippo maccu, khippaṃ gamanaṃ. Santatā taṇhā, santataṃ dukkhaṃ, santato ākāso. Atimattā kriyā, atimatto naro, atimattaṃ padaṃ iccādi.

42-43. Dvādasakaṃ māre. Haranayanaggidaḍḍhattā [tinayanaggidaḍḍhattā (ka.)] natthi viggaho sarīrametassa aviggaho. Kāmayati raticchaṃ uppādayatīti kāmo, kāritantā apaccayo. Siṅgārarūpena pāṇīnaṃ manasi bhavatīti manobhū. Pañcakāmaguṇesu madayatīti madano. Lokānaṃ antaṃ vināsaṃ karotīti antako. Vase vatteti sīlenāti vasavattī. Pāpaṃ icchati karoti, tena yuttoti vā pāpimā. Parato jāyatīti pajā, acchandikā, tāsaṃ pati pajāpati. Ye kusaladhammesu pamattā, tesameva bandhu pamattabandhu. Kaṇhadhammayuttatāya kaṇho. Kusaladhamme māretīti māro. Akusaladhamme na muñcatīti namuci. Mīnaketano, kandappo, dappako, anaṅgo, pañcasaro, sambarāri, manasijo, kusumesu , anaññajo, pupphadhanvā, ratipati, makaraddhajoiccādīnipi viṇhusutassa kāmassa nāmāni.

Taṇhā aratī ragā ceti etā tisso tassa mārassa dhītaro. Yo taṃ passati, taṃ tasitaṃ karotīti taṇhā, salopo, ṇhā ca. Paresaṃ kusaladhammesu aratiṃ karotīti aratī. Rajjanti etthāti ragā. Tassa mārassa hatthī girimekhalo nāma. Sarīramahantabhāvena girisadisattā giri viyāti giri. Mārena mamāyanavasena ‘‘ayaṃ me hatthī mekhalo nāma hotū’’ti katanāmattā mekhalā viyāti mekhaloti samuditanāmadvayena ekameva hatthiṃ vadati, yathā ‘‘vajirāsani, sītuṇha’’nti.

44. Tikaṃ yame. Pajāsaṃyamanato yamā, maccuppabhutayo assa kiṅkārā, tesu rājateti yamarājā. Tedhātukesupi āṇāpavattakattā mahanto visayo etassa visayī, ṇī, so eva vesāyī. Yattha lakkhaṇena na sijjhati, tattha sabbatra ‘‘yadādinā vā niruttinayena vā saddasiddhi veditabbā’’ti hi pubbe vuttaṃ, dukkhajanakattā vā visadisaṭṭhānaṃ gacchantīti vesā, nerayikā, tesaṃ adhipatibhāvena ayati pavattatīti vesāyī, ī. Yamānaṃ rājā yamo. Dhammarājo, katanto, samavattī, kālo, daṇḍadharo, antakoiccādīnipi yamassa nāmāni. Assa yamassa āvudhaṃ nayanameva. Tena kira kodhacittena olokitamattena sattānaṃ sarīrāni ātape khittaghatapiṇḍāni viya vilīyantīti.

Dvayaṃ asurabhede. Etesañhi satipi devabhāve heṭṭhā nivāsitabhāvasāmaññato ettha vacanaṃ, mārassa pana sattānamanatthakārakatāsāmaññena yamena saddhiṃ vacanaṃ takkarattā. Yuddhādīsu vepitaṃ kampitaṃ cittametassa vepacitti[saṃ. ni. aṭṭha. 1.1.256]. Puṇṇaṃ lomaṃ yassa so pulomo, pulāmahatī umā kitti, kanti vā yassāti pulomo. ‘‘Umātasīhemavati-haliddākittikantisū’’ti hi nānatthasaṅgahe vuttaṃ. Ayaṃ pana sakkassa bhariyāya sujātāya pitā. Dvayaṃ kinnare. Assamukhanarasarīratāya kucchito puriso, kiñci vā puriso, purisasadisoti vā kimpuriso. Evaṃ kinnaro. Turaṅgavadana, assamukhādīnipi kinnarassa nāmāni.

45-46. Addhapajjena ākāsassa nāmāni. Tesaṃ tesaṃ vatthūnaṃ antaraṃ nānattaṃ ikkhate loko ettha, anenāti vā antalikkhaṃ, rassa lo. Ikkhanaṃ vā dassanaṃ ikkhā, tassa antaraṃ kāraṇaṃ antalikkhaṃ. Khanati byavadhānanti khaṃ, kvi. Sabbagahagāmaṇino ādiccassa patho maggo ādiccapatho. Na bhavatīti abbhaṃ. Gacchantyanena devāti gaganaṃ, yu, massa go. Ambate saddāyate atrāti ambaraṃ, ro. Haya gatimhi, visesena hayati gacchati sabbatrāti vehāso, yassa so, vigato vā hāso cittassa etthārammaṇālābhatoti vehāso. Anilassa vātassa patho anilapatho. Bhusaṃ kāsante dippante padatthā etenāti ākāso, na kassati na vilekhīyatīti vā ākāso. Na bhavati ettha kiñcipi vatthūti nabhaṃ, natthi bhūmi etthāti vā nabhaṃ, na bhāyanti pakkhino anena, etthāti vā nabhaṃ. Vino pakkhino hayanti gacchanti etthāti vehāyasaṃ, aso. Tārā vuccanti nakkhattādayo, tesaṃ patho tārāpatho. Surānaṃ devānaṃ patho surapatho. Na haññateti aghaṃ, hanassa gho. Anantaṃ, visaṇupadaṃiccādīnipi ākāsassa nāmāni.

47-48.Meghādyekādasakaṃ meghe. Mehati gharati secatīti megho. Vāriṃ vahatīti valāhako, vārisaddassa vo, vassa lo[pāṇini 6.3.109; moggallānapañcikā 1.47; nīti-sutta 1340, 1343]. Dibbanti vuḍḍhiṃ virūḷhiṃ gacchanti lokā anenāti devo. Pajānaṃ lokānaṃ annaṃ bhojanaṃ bhavati etenāti pajjunno, akārassukāro. Ambuṃ udakaṃ dhāretīti ambudharo. Lokānaṃ santāpaṃ hantīti ghano, hassa gho. Jaladhāraṃ dhāretīti dhārādharo. Jīvanaṃ jalaṃ mūtaṃ bandhamaneneti jīmūto, vanasaddalopo, lokānaṃ vā jīvitaṃ munāti bandhatīti jīmūto, vitalopo, jīvitassa  ādeso vā [pāṇini 6.3.109; moggallānapañcikā 1.47; nīti-sutta 1340, 1343]. Evaṃ aññatra. Vāriṃ vahatīti vārivāho. Ambuṃ dadātīti ambudo. Āpaṃ bharatīti abbhaṃ, kvi, passa bo.

Tikaṃ vuṭṭhiyaṃ. Vassati siñcatīti vassaṃ, vassa secane. Evaṃ vassanavuṭṭhiyo.

Pañcakaṃ vijjuyaṃ. Satataṃ īrati kampatīti satero, talopo, so eva sateritā. Khaṇamattampi na tiṭṭhatīti akkhaṇā. Kuṭilaṃ aciraṭṭhāyitattā virūpaṃ hutvā javatīti vijju. Vijjotatīti vijjutā. Aciraṃ pabhā yassa acirappabhā.

49. Catukkaṃ meghanāde. Meghānaṃ nādo meghanādo. Dhanīyate dhanitaṃ[thanitaṃ (sī.)]dhana sadde. Gajjanaṃ gajjitaṃ, gajja sadde. Rasīyate rasitaṃ. Ādinā harādādi [sabbatra napuṃsakebhāve to, ādinā svanitadhanitādayo (cintāmaṇiṭīkā), ādinā dhanitaharādarāsādayo (byākhyāsudhāṭīkā)]. Dvayaṃ sakkadhanumhi. Indassa āvudhaṃ dhanu ca indāvudhaṃ, indadhanu ca. Vātena khittamambu vātakkhittambu, bindu. Sītaṃ karotīti sīkaro, siñcatīti vā sīkaro, cassa ko, aro ca, vātavasena vā tato tato saratīti sīkaro, assa ī, majjhe gamo ca.

50. Tikaṃ jaladhārāyaṃ. Vegato jaladhārānaṃ saṃ bhusaṃ patanaṃ āsāro, punappunaṃ saratīti āsāro. Vegaṃ dhāretīti dhārā. Adho patatīti sampāto, saṃsaddo adhobhāge [vegato jaladhārānaṃ sambhūya patanaṃ dhārāsampāto, sara gatiyaṃ ghau iti āsāro (cintāmaṇiṭīkā)]. Dvayaṃ vassopale. Karena hatthena gayhupagattā karakā, jalaṃ piṇḍaṃ karotīti vā karakā, ‘‘vassopale tu karakā, karakopi ca dissate’’ti ruddo, karasaddotra. ‘‘Karo vassopale pāṇi-soṇḍāpaccāyaraṃsisū’’ti nānatthasaṅgahe vuttaṃ. Ghanato, ghanakāle vā sañjātaṃ upalaṃ silā ghanopalaṃ. Duṭṭhu dinaṃ duddinaṃ, ayaṃ duddinasaddo meghacchannāhe vattati, asobhanatthopyatthi duddinasaddo, aguṇavacanatāyaṃ vāccaliṅgo.

51-52. Chakkaṃ tirodhāne. Dhara āvaraṇe, apādipubbo. Apidharati āvuṇotīti pidhānaṃ, alopo. Apadharatīti apadhāraṇaṃ. Tiro dharati pidahatīti tirodhānaṃ. Antaraṃ dharatīti antaradhānaṃ, niggahītalopo. Apidharatīti apidhānaṃ. Ettha ca apādiupasaggā dhātuno āvaraṇatthajotakā. Chādayatīti chādanaṃ. Byavadhā, antaradhiiccādayopi tirodhāne.

Sāddhapajjena candassa nāmāni. Indati nakkhattānaṃ paramissariyaṃ karotīti indu. Candati hilādayati sukhayati pajanti cando. Nakkhattānaṃ rājā nakkhattarājā. Umā kanti, tāya saha vijjatīti somo, sukhaṃ abhissavatīti vā somo, mapaccayo. Nisaṃ rattiṃ karoti, tattha vā karo raṃsi etassa nisākaro. Andhakāraṃ usenti dahanti vināsentīti osā, raṃsayo, te ettha dhiyanti patiṭṭhahantīti osadhi, tārāviseso, tassa īso pati osadhīso. Himo sītalo raṃsi yassa himaraṃsi. Saso aṅko lakkhaṇaṃ yassa sasaṅko. Candaṃ kappūraṃ māti sadisaṃ nayatīti candimā. Ikārādeso. Sasalakkhaṇamettha atthi sasī. Sasati vā hiṃsati uṇhaguṇanti sasī, īpaccayo tadupalakkhite tadupacāraṃ. Sītā raṃsayo yassatthīti sītaraṃsi. Nisāya rattiyā nātho tadālaṅkārabhāvatoti nisānātho. Uḷūnaṃ tārānaṃ rājā uḷurājā. Māti attānaṃ kappūrena sadisaṃ karotīti mā, māsaddoyaṃ pume, taṃsahacaraṇato uḷurājādayopi. Himaṃsu, kumudabandhu, vidhu, sudhaṃsu, subbhaṃsu, nisāpati, migaṅko, kalānidhi, dvijarājo, sasadharo, nakkhattesoiccādīnipi candassa nāmāni.

53-54. Soḷasannaṃ bhāgānaṃ pūraṇo soḷasamo bhāgo candassa kalā, kala saṅkhyāne, kalīyate ekādinā saṅkhyāyateti kalā. Dvayaṃ candassa sarīre. Maññate ñāyate aneneti bimbaṃ. Manato vapaccayo, nipātanā massa bo, assi, nassa mo, vassa bo, bimbasaddo anitthiyaṃ. Maṇḍayateti maṇḍalaṃ, alo, itthiyaṃ maṇḍalī, ayaṃ tīsvapi [bimbo anitthī, maṇḍalaṃ tīsu (amara 3.15)].

Pādahīnapajjena addhabhāgo. Asati khepeti samudāyanti aḍḍho, to. Tathā addho. Upaḍḍhoti upasaggena padaṃ vaḍḍhitaṃ, ete tayo pume. Khaṇḍayati samudāyanti khaṇḍaṃ. Sakyate ubbāhanādīsu thokattāti sakalaṃ, alo, khaṇḍasakalā vā pume, satthe rūpabhedato napuṃsake. Ete ca aḍḍhādayo tayo asame bhāge pume, same tu napuṃsaketi rūpabhedenāha ‘‘addhaṃ vuttaṃ same bhāge’’ti. Khaṇḍādidvayaṃ pana asamepi vattamānaṃ punnapuṃsake vattati, tasmā ‘‘addhaṃ vuttaṃ same bhāge’’ti ettha ‘‘aḍḍhaṃ, upaḍḍha’’nti idaṃ dvayampi saṅgahitaṃ [asamabhāge pumāni, same aṃse napuṃsakattaṃ rūpabhedato, upacārato tabbhāgavati vāccaliṅgo – addhā sāṭī, addhaṃ vatthaṃ addho kambalo (cintāmaṇiṭīkā)].

Pasādādayo cande avassambhāvino, aññatra tu pāsaṅgikā iti candapakkame uccante. Visesena sādayati pasādayatīti pasādo. Evaṃ pasanno, so eva pasannatā.

Tikaṃ candappabhāyaṃ. Kumudassāyaṃ vikāso [vikāro (ka.)]komudī. Candaṃ ācikkhati paṭipādayatīti candikā. Juti assātthīti juṇhā. Tassa ṇo, hapaccayo ca, candassa vā jutiṃ sobhaṃ nayhati bandhatīti juṇhā.

Catukkaṃ sobhanamatte. Kanati dippatīti kanti, kana dittiyaṃ, kāmīyatīti vā kanti. Sundaraṃ bhāti dippatīti sobhā. Jotayatīti juti. Chādayatīti chavi. Chada saṃvaraṇe, vipaccayo, dalopo.

55. Sattakaṃ lakkhaṇe. Kaṃ attānaṃ laṅkayati hīnaṃ karotīti kalaṅko. Lañchate lakkhate aneneti lañchanaṃ. Lakkhyate aneneti lakkhaṃ. Tathā lakkhaṇaṃ. Aṅkīyate lakkhyate aneneti aṅko. Abhi visesaṃ jānāti etenāti abhiññāṇaṃ. Cihīyati lakkhīyati aneneti cihanaṃ. Ciha lakkhaṇe.

Sabbāsaṃ sobhānaṃ majjhe paramā sobhā susamā nāma, sobhanaṃ samaṃ sabbaṃ assaṃ susamā, seṭṭhā sobhā.

56. Guṇe phoṭṭhabbavisese sītanti napuṃsakaṃ bhavati. Devadattassa sītaṃ vattati. Sītādayo tayo guṇīliṅgā guṇino liṅgaṃ gaṇhanti, taṃ yathā – sītalā bhūmi, sītalaṃ jalaṃ, sītalo vāto. Uṇhābhitattehi sevīyatīti sītaṃ, tena yutto sīto. Sasa gatiyaṃ, iro, ittañca, sītatthikena sarīyatīti vā sisiraṃ. Sītaṃ guṇaṃ lātīti sītalo.

Mahikāntaṃ hime. Hiṃsatīti himaṃ, sassa mo,niggahītalopo ca. Tuha adane, tohati hiṃsatīti tuhinaṃ, ino. Uparito savatīti ussāvo. Nīharanti nissasantyaneneti nīhāro, natthi īhā vā etasmā hetubhūtāti nīhāro, āro. Mahīyate rāgīhīti [vācābhi (cintāmaṇiṭīkā)]mahikā, ṇvu.

57. Chakkaṃ nakkhatte. Punappunaṃ udayattā na khīyate nakkhattaṃ, attano gamanaṭṭhānaṃ na kharati na vināsetīti vā nakkhattaṃ, atha vā nakkha gatiyaṃ, nakkhatīti nakkhattaṃ. Jotati subhāsubhanimittaṃ pakāsetīti joti, nakkhatta bhaṃsaddehi sahacaraṇato napuṃsake. Yathāvuttaṃ nimittaṃ bhāti pakāsetīti bhaṃ. Kattabbaṃ taranti lokā etāyāti tārā, attano vīthiṃ tāyati arati gacchatīti vā tārā, tāreti vā loke ahitatoti tārā, ayañca tārakā, uḷu ca ete tayo apume. Tarā eva ṇvu, tārakā[tārā eva tārakā ṇvu (ka.)]. Uccaṃ lavati [ulayati (ka.)] gacchatīti ulu. So eva uḷu. Na kevalaṃ tārakā eva apume, atha kho uḷu cāti casaddattho. Uḷusahacariyato pakkhe napuṃsake ca.

58-60.Assayujādayo revatyantā sattādhikavīsatārakā nakkhattā nāma honti. Tāni ca nakkhattāni ākāse yathāṭhitāni kamatoyeva ettha kathitāni, na uppaṭipāṭiyā. Vakkhati ca ‘‘kamato sattādhikavīsati nakkhattā’’ti. Assarūpayogato assayujo. Yamasadisattāsabbatra bharatīti bharaṇī. Yu, ī. Aggisadisattā kantati chindatīti kattikā, karoti tasmā vā katthikā, kattikāya sahitā sakattikā. Bharaṇī, rohiṇī vā. Kamalasambhavattā kamale ruhati vaḍḍhatīti rohiṇī. Migasīsaṇṭhānattā tārāpuñjo migasiraṃ, chaṭṭhīsamāso uttarappadhānattā napuṃsakattaṃ. Ruddarasāvaṭṭhitakodharuddasadisattā kadāci adati ghasatīti addā. Punappunaṃ sattesu hitaṃ vassatīti punabbasu, vassa secane. Poseti kriyāni, posentyasminti vā pusso. Bhujagasadisattā na silisyate nāliṅgyateti asileso.

Mahīyate kāriyatthikehīti maghā[māghā (ka.)], hassa gho. Phalaṃ gaṇhāpetīti phaggunī, yu, ī. Dveti pubbaphaggunī, uttaraphaggunī ceti dve. Hatthasaṇṭhānatāya hattho. Tacchakasadisattā vicittaṃ phalaṃ dadātīti cittā. Sobhanā āti, sāti vā tanuṃ karoti subhāsubhanti sāti[svāti (ka.)], subhāsubhaphaladānato vā sāti, ‘‘sāti dānāvasānesū’’ti hi nānatthasaṅgahe vuttaṃ, ayaṃ dvīsu. Visadisaṃ phalaṃ khaṇatīti visākhā, vividhā vā sakhā mittā yassā sā visākhā. Anurādhayati saṃsijjhati subhāsubhaphalametāyāti anurādhā. Guṇehi sabbāsaṃ vuḍḍhattā jeṭṭhā. Mūlati patiṭṭhāti subhāsubhaphalametthāti mūlaṃ. Āsāḷho nāma bhatīnaṃ daṇḍo, taṃsaṇṭhānattā āsāḷhā nāma dve nakkhattā pubbāsāḷhauttarāsāḷhavasena.

Savati subhāsubhaphalametenāti savaṇo, savaṇaṃ vā. Dhanamesanti etthāti dhaniṭṭhā, dhanati vā vibhūti nidhānaṃ dhaniṭṭhā. Sataṃ bhisajā ettha, satabhisajānaṃ vā adhipati satabhisajo. Bhaddo go, tasseva padāni pādā assaṃ bhaddapadā, pubbabhaddapadā dve, uttarabhaddapadā dve, samūho cesaṃ catusaṅkhyāti bahuvacanaṃ. Rā vuccati dhanaṃ, tabbantatāya revatī, ākārasse, revato vā isibhedo, tassa apaccaṃ revatī.

61. Dvayaṃ rāhuggahe. So vuccati saggo, tattha bhātīti sobbhānu. Rahati candādīnaṃ sobhaṃ jahāpetīti rāhu. Tamo, vidhuntudo, candādo, sehikeyotipi rāhussa nāmāni.

Sūra, canda, aṅgāraka, budha, jīva, sukka, asita, rāhu, ketūti ete sūrādayo navaggahā nāma.

Mesādiko dvādasakoṭṭhāso rāsi nāma. Ādinā usabha, methuna, kakkaṭa, sīha, kaññā, tulā, vicchika, dhanu, makara, kumbha, mīne saṅgaṇhāti.

Dvayaṃ bhaddapadanakkhattānaṃ nāmaṃ. Poṭṭho go [pāṭho bhaddo go (ka.)], tasseva padāni pādā assaṃ poṭṭhapadā.

62-63. Pajjadvayena sūriyassa nāmāni. Ā bhuso dippatīti ādicco, ppassa cco. Lokānaṃ sūrabhāvaṃ janetīti sūriyo. Tathā sūro. Sataṃ bahavo raṃsayo yassa sataraṃsi. Divā divasaṃ karotīti divākaro, divase vā karo ābhā yassa divākaro, divāsaddoyaṃ sabbakārakavacano, na tu ādhāravacano eva. Visesena rocate dippateti verocano. Dinaṃ karoti, kumudānaṃ vā dinaṃ mākulyaṃ karotīti dinakaro, uṇho raṃsi yassa uṇharaṃsi. Pabhaṃ karotīti pabhaṅkaro.

Aṃsuno mālā, sā yattha atthi aṃsumālī. Dinānaṃ pati dinapati. Tapatīti tapano. Ravanti etena sattā pabhāvittāti ravi. Bhānu yassa atthīti bhānumā. Raṃsi yassa atthīti raṃsimā. Bhaṃ ābhaṃ karoti, tāsaṃ vā ākaro uppattiṭṭhānaṃ bhākaro. Bhāti dippatīti bhānu. Devehipi accate pūjīyateti akko. Sahassaṃ bahavo raṃsayo yassa sahassaraṃsi. Dvādasattā, pabhākaro, vibhākaro, vikattano [vissakammunā vikattito, kammani yu (cintāmaṇiṭīkā)], mattaṇḍo, divamaṇi, taraṇi, mitto, citrabhānu, vibhāvasu, gahappati, haṃso, savitāiccādīnipi sūriyassa nāmāni.

64. Pajjena sūriyādīnaṃ raṃsippabhānaṃ nāmāni. Rasanti taṃ sattāti raṃsi. Ā bhuso bhātīti ābhā. Pakārena bhātīti pabhā. Dippatīti ditti. Rocate dippateti ruci. Dīdhyati dippatīti dīdhiti. Dippatīti vā dīdhiti, passa dho, ikārāgamo. Miyyante khuddajantavo aneneti marīci, īci. Asati gacchati disantanti aṃsu, ussāgamo. Marīcisahacaraṇato dīdhityādayo [khalitapāṭho (?), savarasāmī tu aṅguli kākalisāri sarāri tumbiari susi dīmityattayo thīpumesu iccāha (cintāmaṇiṭīkā)]bhānu aṃsu ca dvīsu. Maya gamanattho daṇḍako dhātu [daṇḍakappakaraṇe āgatadhātūti attho, niruttisāramañjusāṭīkāyaṃ 253.413 piṭṭhesu passitabbaṃ]khapaccayo ūkārāgamo, atha vā  māne, ukha gatyattho daṇḍako dhātu [daṇḍakappakaraṇe āgatadhātūti attho, niruttisāramañjusāṭīkāyaṃ 253.413 piṭṭhesu passitabbaṃ], māya mānāya ukhatīti mayūkho[māpasaṃ gaganaṃ pamāṇayaṃ ukhati gacchatīti pisodarādi (cintāmaṇiṭīkā)]. Kirati timiraṃ kiraṇo. Kirati timiraṃ karo.

65. Dvayaṃ ādiccamaṇḍalotikhyāte uppātādijāte raṃsimaṇḍale. Sūriyassa pari samantato dhīyate paridhī, pari samantato visatīti pariveso, sūriyaṃ vā pariveṭhayatīti pariveso. Ṭhassa so. Upasūriyakaṃ, maṇḍalanti dvepi paridhino nāmāni.

Dvayaṃ marīcikāyaṃ. Marīcisadisatāya marīci. Migānaṃ taṇhā pipāsā yassaṃ jalābhāsattā sā migataṇhikā.

Sūriyassa udayato pubbe uṭṭhitaraṃsi uggataraṃsi aruṇo nāma siyā. Aruṇavaṇṇatāya arati gacchatīti aruṇo. Sūrasūto, anūru, kassapeyyo, kassapi, garuḍāggajotipi aruṇassa nāmānīti. Ākāsavaṇṇanā.

66-67. Catukkaṃ kāle. Kalyante saṅkhyāyante āyuppamāṇādayo anenāti kālo, karaṇaṃ vā kāro, bhāve ṇo, so eva kālo, na hi kriyāvinimutto kālo nāma koci atthi, mahākālassa pana sassatabhāvato atītādivohāro natthevāti avayavakālānaṃ samūhabhāvato sopi ‘‘kālo’’ti vutto. Sattānaṃ jīvitaṃ asati khepetīti addhā, tassa dho, ākārantoyaṃ addhāsaddo pume. Punappunaṃ etīti samayo. Vināsaṃ lātīti velā, vaṇṇalopo. Diṭṭho, anehotipi kālassevanāmāni.

Khaṇādayo pana tabbisesā tassa kālassa visesā bhedā. Ke te, kittakappamāṇā cetyāha ‘‘khaṇo’’iccādi. Dasahi accharāhi aṅguliphoṭanehi lakkhito kālo khaṇo nāma, khaṇu hiṃsāyaṃ, khaṇotīti khaṇo, a. Dasa khaṇā layo nāma bhave bhavanti, etena vā vacanena vikabhisaṅkhyāpekkhinopi vācakā santīti gamyate. Layati gacchati, sattānaṃ jīvitaṃ lunanto vā ayati gacchatīti layo. Dasa layā khaṇalayo nāma, khaṇalayānaṃ samūhabhāvato. Te dasa khaṇalayā muhutto nāma siyā siyuṃ vā, ayamanitthī. Huccha koṭilye , kuṭilayati rattidivase subhāsubhadassanatoti muhutto, to, dhātuyādimhi mukārāgamo, cchalopo ca. Te dasa muhuttā khaṇamuhutto nāma.

Tikaṃ dine. Dibbanti kīḷantyasmiṃ divaso, so. Na jahāti paccāgamanaṃ ahaṃ. Ādadāti nibyāpāranti dinaṃ, ino, ālopo ca, dibbati vā etthāti dinaṃ, vassa no. Ghasaro [ghasati andhakāraṃ ro (cintāmaṇiṭīkā)], vāsarotipi dinassa nāmāni.

68.Kallantaṃ paccūse. Pabhātyasmiṃ lokoti pabhātaṃ. Tathā vibhātaṃ. Usa rujāyaṃ, paccūsati vināseti timiranti paccūso. Kalyante saṅkhyāyante anena saṅkhyādayoti kallaṃ. Ahomukhaṃ, ūsotipi paccūsassa nāmāni.

Dvayaṃ padose. Dosāya rattiyā ārambho abhidoso. Dosāya rattiyā pārambho padoso. Abhidhānato saddassa pubbanipāto, appadhānarasso ca, atha vā abhidussanti padussanti ca yattha sabbakammāni abhidoso padoso ca.

Tikaṃ sāyanhe. Sāyati dinaṃ avasāyatīti sāyo, sāyanto vā dinantaṃ karonto ayatīti sāyo, punnapuṃsake. Sammājhāyanti taṃ sañjhā, (‘‘brahmuno tanu pitā lokassa janettī’’ti hi āgamo nikāyantarikānaṃ.) [( ) etthantare pāṭho adhiko viya dissati] Dinānaṃ accayo atikkamo, avasānaṃ vā dinaccayo. Dinantotipi tasseva nāmaṃ.

Pubbaṇhāparaṇhamajjhanhavasena tividhā sañjhā [amara 4.3]. Pubbañca taṃ ahañcāti pubbaṇhaṃ. Aparañca taṃ majjhañca taṃ ahañceti aparaṇhaṃ majjhanhaṃ. Sabbatrāvayave samudāyopacārato ahassekadese ahasaddoti kammadhārayo, tāsaṃ tissannaṃ sañjhānaṃ samāhāroti sañjhamityuccate. Samāharaṇaṃ samāhāro, ekībhāvo, so ca bhinnakālānaṃ na bhavatīti buddhiyā samakālaggahaṇato ekakālattā tasmiṃ abhidheyye digusamāso, tathā hi samāhāro samūho taṃsambandhe chaṭṭhiyāyeva bhavitabbanti cintento ācariyo na aññapadatthasamāso ayanti ākārassāppadhāne rassattanti sañjhaṃ. Samāhāro bhāvo tassekattā ekavacanaṃ, kammavacane tu samāhāre tisso sañjhā samāhaṭāti paṭhamantānaṃ samāse sapadatthapādhānyā bahuvacanaṃ, rassābhāvo ca.

69. Pañcakaṃ rattiyaṃ. Nisati tanuṃ karoti sabbabyāpāraṃ nisā. Rajjanti rāgino atra rajanī, yu, ī. Rāti gaṇhāti abyāpāranti ratti,ti, rajjanti vā ettha ratti. Paṭhamamajjhimapacchimayāmavasena tayo yāmā pahārā yassā tiyāmā. Saṃvuṇoti dinaṃ saṃvarī. Nisīthinī, khaṇadā, khapā, vibhāvarī, tamassinī, yāminī, tamīiccādīnipi rattiyā nāmāni.

Candikāyuttā candappabhāya yuttā ratti juṇhā nāma, juṇhāyogato juṇhā. Tamo ussanno yassaṃ sā tamussannā ratti timisikā nāma, timisaṃ ussannaṃ etthāti timisikā, upadhāya ittañca.

70. Tikaṃ aḍḍharattiyaṃ. Majjhimāratti kammabhūtā ‘‘nisītho, aḍḍharatto, mahānisā’’ti ca vuccati. Nissate sayate asmiṃ nisītho. Aḍḍhañca taṃ ratti cāti aḍḍharatto, rattekadese rattisaddo, rattiyā aḍḍhanti vā aḍḍharatto. Mahatī ca sā nisā cāti mahānisā.

Catukkaṃ andhakāre. Andhaṃ hataṃ diṭṭhasattikaṃ lokaṃ karotīti andhakāro. Tamatīti tamo, atha vā tamanti ākaṅkhanti ratiṃ lokā ettha tamo, tamu ākaṅkhāyaṃ, tamasaddo anitthī, taṃsahacaraṇato andhakāropi. Timisaṃ iso, atha vā timu temane, timanti ettha rāgenāti timisaṃ. Timiraṃ, pubbeva irapaccayo.

71. Catuddasannaṃ rattīnaṃ pūraṇī catuddasīsaṅkhāto kāḷapakkho ca ekagghano vanasaṇḍo ca meghapaṭalañca aḍḍharatti ca etehi catūhi samannāgato tamo caturaṅgatamaṃ nāma.

72. Andhañca taṃ tamañcāti andhatamaṃ, yaṃ lokaṃ andhakāraṃ karoti. Ayaṃ andhatamasaddo ghanatame bāḷhatame vattati.

Dvayaṃ pahāre. Paharīyate bheriyādi atrāti pahāro, pume saññāyaṃ apaccayo.  pāpuṇe mo, upayameti vā aho ratti cānena yāmo, yamito ṇo. Pahāro eva yāmo iti saññito yāmasaññito.

Dutiyā tithi pāṭipado nāma. Paṭipajjate cando khayaṃ, udayaṃ vā yassaṃ pāṭipado. Tatiyādī tithiyeva, na pāṭipado. Tanotīti tithi, atha vā  pālane ithi. Tithisaddo dvīsu.

73. Dvayaṃ pannarasiyaṃ, pannarasannaṃ tithīnaṃ pūraṇī pannarasī, paṇṇarasītipi pāṭho atthi. Dvayaṃ puṇṇamāyaṃ tithiyaṃ. Miyyate tithīnaṃ khayo vuḍḍhi cānena māso, cando, puṇṇo ca so māso cāti puṇṇamāso, tassāyaṃ tithi, puṇṇamāso yassamatthīti vā puṇṇamāsī. Puṇṇo mā cando yattha, puṇṇamassāyaṃ vā tithi puṇṇamā, ‘‘puṇṇimā’’ti pāṭhe pana sati candassa puṇṇabhāvo puṇṇo, tena nibbattā bhāvapaccayantā tena nibbatte imo dissati, lokāsayattā liṅgassa itthiliṅgattaṃ, sā puṇṇamā ekakalāhīne cande sati anumati nāma, anumaññante anugacchante devatāpitūhi saha yassaṃ sā anumati. Puṇṇe pana cande sā puṇṇamā rākā nāma, rāti dassanāvakāsaṃ rākā, ko [kalāhīne sā’numati puṇṇe rākā nisākare (amara 4.8)].

Aparā kāḷapakkhasambhūtāpannarasī pana amāvasī, amāvāsītipi uccate. Amā saha vasanti ravicandā yassaṃ amāvasī, amāvāsī ca dīghaṃ katvā, amāsaddo sahattho abyayaṃ. Dasso [dassalā (ka.), dissante ravicandā atra, ‘‘gaṇakehī’’ti gha (cintāmaṇiṭīkā)], sūriyindusaṅgamoti tassāyeva nāmāni.

74. Saṭṭhighaṭikāhi lakkhito kālo ahoratto nāma. Ghaṭenti ahorattiyoti ghaṭikā. Aho ca ratti ca ahoratto, pume. Adiguttepi ahorattanti napuṃsakepi. Te pañcadasa ahorattā pakkho nāma. Pacanti pariṇamanti bhūtānyaneneti pakkho. Pubbāparabhūtā te ca pakkhā yathākkamaṃ sukkakāḷā sukkapakkhakāḷapakkhā nāma. Jotisatthakkamena sukkapakkho pubbasaññito, kaṇhapakkho aparasaññito. Tato eva māsavisese loke sakaparapakkhoti [lokepyaparapakkhoti (ka.)] rūḷhī. Suca soke, sukko, socanti ettha andhakārābhilāsinoti katvā, sūceti pakāsetīti vā sukko. Kirati sukkanti kāro, ṇo, sova kāḷo, kena vā jotinā arati ettha kāro, sova kāḷo. Te duve sukkakāḷapakkhā samuditā māso nāma. Masi parimāṇe, kammaniṇo.

75-76. Sāddhapajjena dvādasamāsānaṃ nāmāni. Cittāya paripuṇṇenduyuttāya yutto, upalakkhito vā māso citto, saṃyogantattā na vuddhi, evaṃ sabbatra. Paripuṇṇenduyuttataṃtaṃnakkhattanāmavasena dvādasannaṃ māsānaṃ nāmāni veditabbāni. Cittamāsādayo phaggunamāsapariyantā dvādasa koṭṭhāsā kamena māsāti ñeyyā. Pasatthatamattā jeṭṭhā, taṃyogā jeṭṭho. Asayho ravi atreti āsāḷho. Yassa ḷo, savantyasmiṃ sāvaṇo, yu. Phalantyatra phagguno, yu, lassa go, assa u. Kattikamāso pacchimakattiko nāma. Assayujamāso pubbakattiko nāma.

77. Dvayaṃ sāvaṇamāse. Antovīthito bahi nikkhamati sūriyo ettha, adhikaraṇe anīyo. Dvayaṃ cittamāse. Nānāpupphaphalavicittatāya lokānaṃ rammaṃ karoti, ramanti vā etthāti rammako.

78.Kattikakāḷapakkhato pacchimakattikato paṭṭhāya caturo caturo māsā kamā kamato hemantagimhānavassānasaññitā utuyo nāma honti. Himāni ettha santi hemo, so eva hemanto, ‘‘suttanto vananto’’ti yathā, hinoti vā hāniṃ gacchati sabbametthāti hemanto, antapaccayo, gamo ca. Girati pīḷayatīti gimhāno, māno, rassa ho, vaṇṇavipariyayo ca. Vassati ettha vassānoyu. Utuyo dvīsūti paccāsatyā utusaddo eva dvīsu, na hemantādayo, amarakose pana utusaddo pume vutto [amara 4.20].

79. Aññathāpi utubhedaṃ dassetuṃ ariyasāmaññamāha ‘‘hemanto’’iccādi.  atha vā vuttānusārena ututtayapabhede vuttavacanassānusārena. Idaṃ pana ‘‘kattikakāḷapakkhato’’ti vacanaṃ sandhāya vuttaṃ, tasmā kattikakāḷapakkhato pabhuti dve dve māsā kamā kamato hemanto, sisiro, vasanto, gimho, vassāno, sarado utūti cha utū bhavanti, punappunaṃ etīti katvā, tu, issa u. Sisiraṃ sītalaṃ, taṃyogā sisiraṃ, vāvidhānato na vuddhi, makāro padasandhikaro. Vasa kantiyaṃ. Vasīyateti vasanto. Pupphadhanuttā [pupphavantattā (ka.)] vā vasati kāmo ettha vasanto. Sarati pīḷayati asminti sarado, tassa do. Sā sunakhā ramanti etthāti vā sarado, massa do.

80-81. Tikaṃ gimhe. Usati dahatīti uṇho, ṇho, salopo ca. Nidahante yasminti nidāgho, hassa gho. Girati pīḷayatīti gimho, mo, rassa ho, vaṇṇavipariyayo ca. Tikaṃ vassānotumhi. Vassati pavassati etthāti vasso, vassāno, pāvuso ca. Assa u, saṃyogalopo ca.

Vassānādikehi tīhi utūhi dakkhiṇāyanaṃ sūriyassa dakkhiṇadisāgamanaṃ bhavati, aññehi tīhi sisiravasantagimhehi uttarāyanaṃ uttaradisāgamanaṃ bhavati. I gatiyaṃ, bhāve yu, ayanaṃ. Pussasaṅkantimārabbha āsāḷhaṃ yāva ādiccassa uttarā gati uttarāyanaṃ. Āsāḷhasaṅkantimārabbha pussaṃ yāva dakkhiṇā gati dakkhiṇāyanaṃ. Vassoyanadvayanti idaṃ ayanadvayaṃ sampiṇḍitaṃ vasso nāma. Vassanti etthāti vasso, vassakālena vā upalakkhito vasso, ‘‘citto, cakkhudasaka’’nti yathā.

Pajjaddhaṃ vasse. Saṃvasati ettha saṃvaccharo, charo, sassa co, ‘‘vaccharo’’tipi tasseva nāmaṃ. Natthi itthiliṅgattametesu anitthī. Paccāsatyā saradopi taṃpaccāsatyā hāyanopi. Saradakālena lakkhito sarado, yathā ‘‘sotadasakaṃ, vesākho’’ti. Jahāti bhāveti hāyano, padatthe vā jahanto ayatīti hāyano. Samayati vikalayati bhāveti samā, sama vekalye. ‘‘Samā vasse thīliṅgo tu, samaṃ sabbasamānesū’’ti ruddo.

Sabbasattānaṃ sabbapārisadattā [sabbapaṭipadattā (ka.)] sabbavohārakusalatthaṃ kālādhikārattā parasamaye kathitaṃ devānaṃ vassappamāṇampi idhāharitvā dīpetabbaṃ. Tathā hi manussānaṃ māsena pitūnaṃ ahoratto, evaṃ manussānaṃ vassena devānaṃ ahoratto, tatrottarāyanaṃ devānaṃ dinaṃ, ratti pana dakkhiṇāyanaṃ, devatānaṃ saṭṭhyādhikāhorattisatattayena vassena dvādasavassasahassāni devānaṃ yugaṃ. Tena vuttaṃ –

‘‘Esā dvādasasahassī, yugākhyā parikittitā;

Etaṃ sahassaguṇitaṃ, aho brahmamudāhaṭa’’nti [‘‘vedadīpakaganthe’’ti nissaye].

Tañca narānaṃ catuyugaṃ dibbasahassadvayena brahmuno dve diveti. Kata, tetā, dvāpara, kalivasena catuyugaṃ. Tatra katayugassa manussasaṅkhyāya pamāṇaṃ aṭṭhavīsatisahassādhikāni sattarasavassalakkhāni, tetāya channavutisahassādhikāni dvādasavassalakkhāni, dvāparassa catusaṭṭhisahassādhikāni aṭṭhavassalakkhāni, kalissa bāttiṃsasahassādhikāni cattāri vassalakkhāni. Vuttañca –

‘‘Suññaṃ suññaṃ khaṃ nāgā, karamunisasino;

Māna’mādo yugassa, tetāya khaṃkhaṃsuññaṃ.

Rasanavasūriyā, vassasaṅkhyā pasiddhā;

Suññaṃ suññaṃ khaṃ vedā, rasabhujagamiti.

Dvāpare vassasaṅkhyā, suññākāsaṃkhaṃnetta-;

Guṇajalanidhayo, vassasaṅkhyā kalisse’’ti.

Piṇḍo cesa vīsativassasahassādhikāni tecattālīsavassalakkhāni. Vuttañca ‘‘khākāsasuññambaradantasāgarā catuyugānaṃ parimāṇasaṅgaho’’ti. Brahmuno ahorattena narānaṃ dve kappā.

Tatra aṭṭha nāgā, dve karā, satta munayo, eko sasī, cha rasā, dvādasa sūriyā, cattāro vedā jalanidhayo ca. Dve nettāni, tayo guṇā, bāttiṃsa dantā, saṅkhyāya pasiddhehetehi saṅkhyā gahetabbā. Khākāsambarasaddā suññapariyāyā. Suññañca gaṇite bindunā saṅgahitaṃ. Sabbañcetaṃ paṭiyugaṃ paṭilomena patthāraye. Tatra katayugassa patthāro yathā – 1728000. Tetāya yathā – 1296000 . Dvāparassa yathā – 864000. Kalissa yathā – 432000. Catuyugapiṇḍassa ca yathā – 4320000. Yugānaṃ paṭipatthārañca piṇḍassa ca yathākkamaṃ antimaṃ bindumādāya paṭilomena gaṇaye. Taṃ yathā –

‘‘Ekaṃ dasa satañceva, sahassa’mayutaṃ tathā;

Lakkhañca niyutañceva, kamā dasaguṇottara’’nti.

Tatra dasasahassāni ayutaṃ. Dasalakkhāni niyutaṃ. Tañca kalidvāparesu natthīti lakkhapariyantameva tatra gaṇaye, tadevaṃ yugānaṃ, taṃpiṇḍassa ca aṅkato pubbavuttā vassasaṅkhyā saññātā bhavatīti.

Tatra brahmuno dinaṃ narānaṃ udayakappo, ratti pana khayakappo. Ekasmiñca brahmadine manusaññitā catuddasa brahmasutā bhavanti. Tatrekassa manvantarassa ekasattatidibbayugāni pamāṇaṃ, tañca mānusaṃ catuddasabhi uttaraṃ [caturāsītiuttaraṃ (?)] yugasatadvayaṃ. Tadevaṃ catuddasabhi manvantarehi catunavutyuttarāni navadibbayugasatāni bhavanti. Mānusaṃ tu catuvīsatiyugasahassacatukkaṃ. Esañca [chasattatyādhikanavatiṃsayugasataṃ (?)] manvantarānaṃ aṭṭhavīsasahassādhikasattarasamānusavassalakkhasaṅkhyā vā katayugappamāṇakā pañca sandhayo bhavanti. Tena vuttaṃ sūriyasiddhante[1.18-19] –

‘‘Yugānaṃ sattati sekā, manvantara’miho’ccate;

Katassa saṅkhyā tassante, sandhi vutto jalaplavo.

Sasandhayo te manavo, kappe ñeyyā catuddasa;

Katappamāṇā kappādo, sandhī pañcadasaṭṭhitā’’ti.

Katayugassa ca pādena kalino pamāṇaṃ, pādadvayena dvāparassa, pādattayena tetāya. Catuyugañcetaṃ cakkamiva bhamatīti pañcadasahi sandhīhi narānaṃ yugāni catuvīsati bhavanti. Devānaṃ tu yugacakkaṃ. Etāni ca sasandhicatuddasamanvantarānyekatopi piṇḍitāni devānaṃ yugasahassaṃ bhavati, narānaṃ catuyugasahassaṃ, tañca brahmuno dinamekaṃ. Añño manu asmiṃ manvantaraṃ, brahmasutā eva manavo.

82. Pañcakaṃ khayakappe. Kappate jagatī vinassateti kappo. Khayanti ettha khayo. Kappo ca khayo cāti kappakkhayā. Saṃvattate uparamate, vinassate vā jagatī asminti saṃvaṭṭo. Catuyugānamante jāto yuganto. Palīyate khīyate yattha lokoti palayo, pume, saññāyaṃ ṇo. Keci panettha ‘‘kappakkhayo tū’’ti pāṭhaṃ vatvā dvinnamekābhidhānattaṃ kappenti, taṃ amarakosena ca taṭṭīkāya ca na sameti. Vuttañhi tattha ‘‘saṃvaṭṭo, palayo, kappo, khayo, kappantamiccapī’’ti [amara 4.22] ca ‘‘pañcakaṃ khayakappe’’ti ca.

Dvayaṃ kāḷakaṇṇiyaṃ. Ninditabbattā na lakkhīyateti alakkhī. Attano nissayaṃ kāḷavaṇṇasadisaṃ karoti appakāsakattāti kāḷakaṇṇī, karato ṇo, rassa ṇo, ī ca. Dvayaṃ siriyaṃ. Pasaṃsitabbattā lakkhīyateti lakkhī. Katapuññehi sevīyate, te vā sevatīti sirī, ro, ī ca.

83. Dvayaṃ dānavānaṃ mātari.  avakhaṇḍane, dāyatīti danu. Dvayaṃ devānaṃ mātari. Ditīti asurānameva vemātikā mātā, tassā paṭipakkhabhāvena aditi.

84.Āguntaṃ pāpe. Pānti rakkhanti attānamasmāti pāpaṃ, pakāravaṇṇāgamo, duggatiṃ pāpanato vā pāpaṃ. Kilyate sithilī kariyyate yeneti kibbisaṃ, lassa vo, iso ca, karoti aniṭṭhaphalanti vā kibbisaṃ, ibbiso. Virūpena gacchatīti veraṃ. Na hanti dhaññanti aghaṃ, hanassa gho, sādhūhi agantabbattā vā aghaṃ, hana gatiyaṃ. Kucchitaṃ caritaṃ duccaritaṃ. Du ninditaṃ karaṇamassa dukkaṭaṃ. Na punātīti apuññaṃ. Kusalānaṃ paṭipakkhaṃ akusalaṃ. Kaṃ sukhaṃ hanatīti kaṇhaṃ, vaṇṇavipariyayo. Kalyate anena kalusaṃ, uso, kaṃ vā sukhaṃ lunanto setīti kalusaṃ. Du ninditaṃ itaṃ gamanamassa duritaṃ. Agantabbaṃ gacchati etenāti āgu, ā pīḷayaṃ gacchatīti vā āgu, ‘‘ā tu kodhamudāṭṭīsū’’ti hi ekakkharakose vuttaṃ.

85-86. Chakkaṃ dhamme. Kucchitenākārena santāne sentīti kusā, rāgādayo, te lunāti chindatīti kusalaṃ. Sukhaṃ karoti, sobhanaṃ vā karaṇamassa sukataṃ. Sukhaṃ karotīti sukkaṃ. Punātīti puññaṃ. Dharati sabbanti dhammaṃ. Apare panidaṃ ‘‘puññadhamma’’mityekapadaṃ vadanti, taṃ amarakosena[amara 4.24] virujjhanato na gahetabbaṃ. Sundaraṃ caraṇamassa sucaritaṃ.

Tikaṃ diṭṭhadhammike. Diṭṭhadhammo nāma paccakkho attabhāvo, tattha nibbattaṃ diṭṭhadhammikaṃ. Ihaloke jātaṃ ihalokikaṃ. Sandiṭṭhe paccakkhe attabhāve jātaṃ sandiṭṭhikaṃ. Dvayaṃ samparāyike. Taṃ vacanatthato suviññeyyaṃ.

Dvayaṃ takkāle. Tasmiṃyeva kāle jātaṃ, nāsannakālādīsūti takkālaṃ. Tadā tasmiṃyeva kāle jātaṃ tadātvaṃ, tvaṃ, tadāttantipi pāṭho. Dvayaṃ āyatikāle. Uttarakālo pacchimo kālo. Āgamissatīti āyati, āpubbo i gatimhi. Ettha ca yaṃ imasmiṃ attabhāve dūramāsannaṃ vā, taṃ diṭṭhadhammikaṃ. Yaṃ pana imasmiṃ attabhāve vā samparāye vā dūrataraṃ, taṃ āyati.

87-88.Pamodantaṃ pāmojje. Hasati yenāti hāso. Attā mano yassa attamano. Duṭṭhassa hi mano attā nāma na hoti, tassa bhāvo attamanatā, pāmojjaṃ. Pīṇeti tappetīti pīti. Vindati sukhaṃ etāyāti vitti. Tussanti etāyāti tuṭṭhi, taṃsahacaraṇato vitti, taṃsahacaraṇato pīti ca nāriyaṃ, attamanatā pana niddesato rūpabhedo. Ā bhuso nandayatīti ānando. Muda hāse, pamudo, āmodopi. Santussanaṃ santoso. Nandanaṃ nandi. Sammado sammadāpi[sammudo, sammadopi (?)]ukārassa a. Pamoditassa puggalassa, cittassa vā bhāvo pāmojjaṃ.

Tikaṃ sukhe. Suṭṭhu khaṇatīti sukhaṃ, kvi. Sādīyati assādīyatīti sātaṃ. Phassati sinehatīti phāsu, phusati vā bādhati dukkhanti phāsu. Sattakaṃ kalyāṇe. Bhadi kalyāṇe, bhaddatīti bhaddaṃ. Pasatthatarattā seyyo. Sobhatīti sobhaṃ. Khī khaye, khepeti asukhaṃ khemaṃ, mo. Kalyaṃ nirogaṃ aṇati gacchati, kalyaṃ vā hitaṃ aṇayati pāpayatīti kalyāṇaṃ, kammani ṇo [kammani upapade ṇapaccayoti adhippāyo]Maṅga gatyattho, maṅgati dhaññaṃ maṅgalaṃ, alo. Sameti dukkhanti sivaṃ, vo.

89. Chakkaṃ dukkhe. Dukkaraṃ khamanamettha dukkhaṃ. Kasa gamane, kasati apuññanti kasiraṃ, iro, kucchitenākārena setīti vā kasiraṃ. Kira vikkhipane, kirati sukhanti kicchaṃ, katā vā puññakaraṇicchā yenāti kicchaṃ, ‘‘dukkhūpanisā saddhā’’ti hi vuttaṃ. Natthi adhigamanatthaṃ īhā etthāti nīgho, hassa gho, atha vā nihantyapuññaṃ hiṃsati gacchatīti vā nīgho, puññaṃ vā na hanti na gacchatīti nīgho. Virūpamasati yenāti byasanaṃ, visiṭṭhaṃ vā asati khepetīti byasanaṃ. Na hanti dhaññanti aghaṃ. Ete pāpādayo guṇe yathāvuttaliṅgā. Pāpapuññāni sukhādi ca ākicchaṃ kicchantaṃ guṇayogato dabbe visesye vattamānāni tīsu. Yathā –

Pāpā utumatī kaññā, pāpo rājāpyarakkhako;

Pāpaṃ byādhakulaṃ hiṃsaṃ, pāpo vippo ca sevako;

Puññaṃ titthamidaṃ puññā, nadī puñño’ya’massamo.

Sukhaṃ kāmikulaṃ dabbaṃ [sabbaṃ (?)], sukho vāso sahā’mbayā [sahānvayo (ka.)];

Sukhā yuvati’ricchantī, sukhā ve maghavaggahā [sukhā yuvatikā gahā (ka.)].

Yadā tu sakatthappadhānaṃ sukhādikameva visesyattena vattumicchate, na tu dabbaṃ (pubbamiva visesanaṃ,) [( ) cintāmaṇiṭīkāyaṃ na dissati] tadā rūpabhedottameva liṅgaṃ. Yathā –

‘‘Dāliddepi [valittepi (ka.)] dhanittepi, vaso parijano sukhaṃ;

Sukhaṃ sajjanavāso ca, sukhaṃ santi anuttarā’’ti.

Nanu ‘‘dukkaṭoyaṃ byāpāro, sukataṃ kammaṃ, kalusoyaṃ me byāpāro’’ti aññesampi tīsu vutti attheveti kiṃ pāpapuññānameva gahaṇaṃ bhavatīti? Vuccate – ‘‘duṭṭhu kato dukkaṭo, suṭṭhu kataṃ sukata’’miccevaṃ kriyānibandhanāpi tīsu vutti sambhavati, nāvassaṃ guṇanibandhanā eva. Kalusassapi yadā siṭṭhapayogesu visesyavutti tiliṅgatā upalabbhate, tadā pāpaggahaṇa’matthappadhānaṃ byākhyātabbaṃ.

90. Pañcakaṃ subhāsubhakammamatte. Iṭṭhāniṭṭhavipākabhāgo yattha atthīti bhāgyaṃ. Subhāsubhaphalaṃ netīti niyati,ti. Subhāsubhaphalaṃ bhājetīti bhāgo. Iṭṭhāniṭṭhavibhāgabhāgodhīyati etthāti bhāgadheyyaṃ. Subhāsubhaphalaṃ vidadhātīti vidhi. Ayo, subhāvaho, devaṃ, diṭṭhaṃiccādīnipi subhāsubhakammamattassa nāmāni. Pañcakaṃ jātiyaṃ. Uppajjanaṃ uppatti, nippajjanaṃ nibbatti, pada gatiyaṃ, nipubbo,ti, passa bo. Jananaṃ jāti. Janīyate jananaṃ. Uddhaṃ bhavanaṃ ubbhavo.

91. Pajjaṃ hetumhi. Attano phalaṃ niminātīti nimittaṃ, mā parimāṇe, nipubbo. Karoti phalanti kāraṇaṃ. Tiṭṭhati phalametthāti ṭhānaṃ. Pajjati nipajjati phalametenāti padaṃ, visesena jāyateti bījaṃ, rassassa dīghatā. Nissesena attano phalaṃ bandhati pavattetīti nibandhanaṃ. Nidīyate nicchīyate aneneti nidānaṃ, yu, nidadāti phalanti vā nidānaṃ. Pabhavati phalametasmāti pabhavo, hinoti gacchati pariṇamati kāriyarūpatanti hetu, tu, hinoti vā patiṭṭhāti phalametthāti hetu, hi patiṭṭhāyaṃ. Sambhavati yena phalanti sambhavo. Sinoti phalaṃ bandhatīti setu. Paṭicca phalametasmā etīti paccayo.

92. Yaṃ kāraṇaṃ samāsannaṃ āsannataraṃ phalena, taṃ padaṭṭhānanti mataṃ. Padānaṃ hetūnaṃ ṭhānaṃ padaṭṭhānaṃ, yathā ‘‘rājarājā’’ti. Tividhaṃ kāraṇaṃ upādānakāraṇaṃ sahakārīkāraṇaṃ kāraṇakāraṇanti. Yathā bījaṃ aṅkurassa upādānakāraṇasaṅkhātaṃ padaṭṭhānaṃ, bhūmijalādi sahakārīkāraṇaṃ, ‘‘kammassa [kampassa (?)] kāraṇaṃ jaro, tassa kāraṇaṃ kapho’’ti kapho kāraṇakāraṇaṃ kammassa [kampassa (?)].

Tikaṃ sarīrādhipatideve. Jīvanti sattā yenāti jīvo. Pūreti nissayassābhilāsanti puriso, iso. Atanti satataṃ gacchanti sattā yenāti attā. Dvayaṃ sattarajotamosāmyāvatthāyaṃ. Padhīyante palīyante atra guṇā sattarajotamo rūpāti padhānaṃ, yu. Pakaroti purisopabhogatthaṃ saddādikāriyanti pakati,ti. Moharāgadosānaṃ yathāsaṅkhyaṃ sattarajotamānīti saññā. Sato bhāvo sattaṃ, ṭhitiparatā. Rajjantyatrāti rajo, saṭṭhiparatā. Tamantyatrāti tamo, palayaparatā.

93. Pajjena pāṇino nāmāni. Paṇanti jīvanti sattā yenāti pāṇo, so yassatthi, so pāṇo. Sarīrasaṅkhāto kāyo yassatthi, so sarīrī. Kammena bhavatīti bhūtaṃ, napuṃsake, pumevāti saddattho. Rūpādīsu sañjatīti satto, nicchandarāgāpi rūḷhiyā sattāti vuccanti. Deho kāyo yassatthīti dehī. Pūretīti pūti, pūtisaṅkhātaṃ āhāraṃ gilati adatīti puggalo, tissa lopo, sattānaṃ āyuṃ pūrento gacchatīti puggo, taṃ lāti bhakkhatīti puggalo. Jīvanti yenāti jīvaṃ, tamassatthīti jīvo. Yathāvuttattho pāṇo yassatthīti pāṇī. Pakārena jātattā pajā. Jāyatīti jantu, tu. Kusalākusalaṃ janetīti jano. Lujjatīti loko, luja vināse, jassa ko. Yathā purimakā sattā jātijarāmaraṇaṃ gacchanti, tathā ayampi gacchatīti tathāgato.

94. Rūpādayo cha cakkhādigayhā dhammā ‘‘gocarā’’ti ‘‘ālambā’’ti ‘‘visayā’’ti ‘‘ārammaṇānī’’ti ‘‘ālambaṇānī’’ti ca vuccante. Rūpayati pakāseti attano sabhāvanti rūpaṃ. Sappati uccārīyatīti saddo, sappa gatiyaṃ vā, sappate ñāyate yeneti saddo. Gandha addane, addanaṃ hiṃsanaṃ, yācanañca, hiṃsate abhilasīyate vā gandho, gandheti vā attano vatthuṃ sūceti pakāseti ‘‘idamettha atthī’’ti pesuññaṃ karonto viya hotīti gandho. Rasanti taṃ sattā assādentīti raso. Phusīyatīti phasso. Gāvo indriyāni carantyetesu gocarā. Cittacetasikehi ālambīyanteti ālambā. Si bandhane vipubbo, visinonti vibandhanti indriyānīti visayā. Āgantvā cittacetasikā ramanti etthāti ārammaṇāni, yu. Ete indriyatthātipyuccante, indriyehi atthyante abhilasīyanteti katvā.

95. Pajjaddhaṃ sukke. Suca soke, socanti etena tadatthikāti sukko, a. Gu sadde, guyate kittīyateti goro, ro. Si sevāyaṃ, sevīyateti sito, sinoti vā bandhati cittanti sito. Avadāyati sabbavaṇṇeti odāto. Dā avakhaṇḍane avapubbo. Dhāvati sujjhatyaneneti dhavalo, alo. Sita vaṇṇe, ṇo, seto. Paḍi gatiyaṃ, paṇḍati pakāsetīti paṇḍaro, aro. Suci, visado, ajjunotipi sukkanāmāni.

Chakkaṃ ratte. Soṇa vaṇṇe, ṇo, rattuppalavaṇṇo, ruha janane, ito, latte lohito. Rañjantyaneneti ratto, ranja raṅge. Tambo udumbarasaṅkhāto lohaviseso, tabbaṇṇatāya tambo. Mañjeṭṭhā nāma rattavalli, yāya hatthidantādivikatiyo rattā bhavanti, tabbaṇṇatāya mañjeṭṭho. Rohito lohitasamo, alattameva viseso.

96.Sāmalantaṃ kaṇhe. Nīla vaṇṇe, a. Kassateti kaṇho, kasa vilekhane, ṇho. Na sito asito. Vaṇṇesu ekakoṭṭhāsabhāvena kalyateti kālo, so eva kāḷo. Maca, maci kakkane, kakkanaṃ pisanaṃ, setādikaṃ macatīti mecako, ṇvu, assettaṃ.  tanukaraṇe, sāyati tanukarīyati paṭipakkhavaṇṇehīti sāmo. Sāmalo sāmasadiso, malapaccayova viseso.

Paṇḍusaddo sitapīte utto, sitapītasammissitavaṇṇe paṇḍusaddo vuttotyattho. Vuttañca ‘‘sitapītasamāyutto, paṇḍuvaṇṇo pakittito’’ti [cintāmaṇiṭīkā 5.13]. Paṇḍati ekagaṇanaṃ gacchatīti paṇḍu, paḍi gatiyaṃ, u. Hariṇo, paṇḍurotipi paṇḍuvaṇṇanāmāni. Īsaṃpaṇḍu abyattapaṇḍuvaṇṇo dhūsaro nāma, yathā dhūlivaṇṇo. Dhūsa kantikaraṇe, curādi, aro.

97.Kiñciratto abyattarattavaṇṇo aruṇo nāma, yathā macchassa cakkhu [yathā madamattassa cakkhurāgo (cintāmaṇiṭīkā 5.15)], sūriyādo taruṇo vutto.

Setalohito setarattamisso vaṇṇo pāṭalo nāma, yathā pāṭalakusumaṃ. Pāṭayateti pāṭalo, alo, paṭa vibhājane.

Dvikaṃ pīte.  pāne, kammani to, īttañca. Haliddiyā iva ābhā yassa halidyābho.

Tikaṃ tiṇapattādigate vaṇṇe. Lasa kantiyaṃ, atisayena lasyateti palāso. ‘‘Pālāso’’ti pāṭhe tu rassassa dīghatā. Hara haraṇe, manaṃ haratīti harito, ito. I, hari.

98. Nīlapītasammissavaṇṇe kaḷāro, kapilo ca vattanti. Kala saṅkhyāne. Aro, lassa ḷo, kaḷāro. Kaba vaṇṇe, ilo, bassa po, kapilo.

Rocanappabhe gorocanasadisappabhāyaṃ piṅgo, pisaṅgo ca vattanti. Pabhāsaddassa dviliṅgattameva. Piji bhāsattho, piṅgo. Paratra sakāravaṇṇāgamo, pisaṅgo.

Kaḷārādīnaṃ catunnaṃ piṅgalavisesatthavācakataṃ dassetvā piṅgalasāmaññatthavācakattampi dassetumāha ‘‘kaḷārādi’’ccādi. Tassāyamattho – na kevalaṃ kaḷārādayo piṅgalavisesattheyeva pavattanti, atha kho piṅgalasāmaññatthepi vattantīti. Vuttañhi amarakose ‘‘kaḷāro kapilo piṅgo, pisaṅgo kaddu piṅgalo’’ti [amara 5.16]. Keci pana kaḷārādayo pisaṅgapariyantā cattāro saddā piṅgalaguṇe vattamānā pume vattanti, guṇini pana vāccaliṅgāti evaṃ pacchimena sambandhaṃ katvā vadanti, taṃ amarakosena virujjhanato idha ca ‘‘sukkādayo’’ti sabbesaṃyeva gahaṇato na gahetabbaṃ.

99. Tikaṃ sabale kokilakaṇṭhasadise. Kalyateti kalo, masi parimāṇe, kammani ṇo, kalo eva māso kammāso, lassa mo, kalanaṃ vā kalo, taṃ masatīti kammāso, yathā ‘‘kumbhakāro’’ti. Saba gatiyaṃ, sabatīti sabalo, alo. Ciyyateti citto, ta. Traṇapaccaye citro. Kammīro, kabburotipi sabalassa nāmāni.

Kaṇhapītamisse sāvo vutto. Se gatimhi, sayatīti sāvo, avo. Kapisotipi sāvassa nāmaṃ. Kaṇhalohitamisse dhūmābhe pana dhūma, dhūmalā vattanti. Dhūmo viyāti dhūmo. Dhūmaṃ lātīti dhūmalo. Ete sukkādayo sāvantā yadā abhedopacārā guṇini guṇimhi vattanti, tadā vāccaliṅgā, yathā sukko haṃso, sukkā haṃsī , sukkaṃ haṃsakulaṃiccādi yojjaṃ. Yadā guṇe guṇamatte vattanti, tadā pume, yathā haṃsassa sukko, mayūrassa citto iccādi yojjaṃ.

100.Lāsanantaṃ nacce. Nata gattavināme, pabbajjādittā naccādeso. Natanaṃ naccaṃ, naṭanaṃ vā naccaṃ, sabbatra bhāvasādhanaṃ. Natīyate nattanaṃ. Lasyate lāsanaṃ, lasa kantiyaṃ, lasitabbanti vā lāsanaṃ.

Naccaṃ, vāditaṃ, gītaṃ iti idaṃ bhoriyattikaṃ nāṭyaṃ nāmetyuccate [amara 7.10]Tura turaṇahiṃsāsu. Turīyanteneneti tūriyaṃ, murajādi. Tabbhavo saddo toriyo, ṇo. Tena lakkhitaṃ tikaṃ toriyattikaṃ. Naṭassedaṃ nāṭyaṃ. Tatiyassa toriyasāmaññassa tu pāsaṅgā nāṭakā.

101. Naccaṭṭhānaṃ rājaṅgaṇādi raṅgo nāma siyā ‘‘ramantā gacchanti ettha, rajjanti etthā’’ti vā katvā. Sūjhasūcanaṃ hatthādīhi sūcitabbassa pakāsetabbassa satthappahārādino sūcanaṃ pakāsanaṃ abhinayo nāma ‘‘nayanaṃ nayo, passantānaṃ abhimukhaṃ nayo’’ti katvā. Byañjakotipi tasseva nāmaṃ.

Bharatasatthavuttaaṭṭhuttarasatakaraṇanipphannathirahatthapariyatthakādināmako dvattiṃ sappakāro [vitthāro bharatamunikate nāṭyasatthe catuttha ajjhāye passitabbo] naccaviseso aṅgavikkhepo, aṅgahāro nāma ‘‘aṅgassa hāro, vikkhepo’’ti katvā . Tikaṃ naṭe. Sabbatra kattusādhanaṃ, ‘‘naccatīti naṭṭako’’tyādinā.

102. Siṅgārādayo nava rasā nāṭyarasā assādanīyattā. Yathā hi nānābyañjanasaṅkhatamannaṃ bhuñjantā rase assādayanti sumanā purisā hāsaṃva adhigacchanti, tathā nānābhinayabyañjite aṅgasattopete ṭhāyībhāve assādayanti sumanāti [subodhālaṅkārassa mahāsāmiṭīkāya 352 gāthāvaṇṇanāyampi].

103. Tesu siṅgārasseva sarūpaṃ, pabhedañca dassetumāha ‘‘posasse’’ccādi. Nāriyaṃ saṅgamaṃ paṭicca kāraṇaṃ katvā posassa purisassa yā pihā icchā manovikāraviseso pose ca purise saṅgamaṃ paṭicca kāraṇaṃ katvā itthiyā yā pihā icchā manovikāraviseso, eso ratikīḷādīnaṃ kāraṇabhūto, ratikīḷādikāraṇasahito vā raso siṅgāro nāma. Ettha ca itthipurisānaṃ dassanasavanaphusanavasena vā vippayogavasena vā yā pihā sañjātā, so raso nāma. Yaṃ pana taṃ kāraṇaṃ katvā pavattaṃ gītaṃ, tameva lokānaṃ assādajanakattā raso nāma. Phalūpacāravasena pana pihā rasoti vuttā, sabbatrevaṃ.

104. Uttamānaṃ itthipurisānaṃ pakati saṃyogaviyogasabhāvo sā ettha siṅgāre pāyo bahulanti uttamapakatippāyo, yebhuyyena uttamānaṃ saṃyogaviyogappavattaṃ gītameva siṅgāro nāmātyattho. Itthipurisānaṃ pihā hetu etassāti itthipurisahetuko. So siṅgāro sambhogo, viyogoti iminā pabhedena duvidho mato. Tatra ca –

Vāpivanagehuyyāna-mālācandanādayo;

Sambhogassa vibhāvā te, ye caññe lalitaṅkarā.

Viyogassa tu piyādassanaṃ vibhāvo, rasajanako ca vibhāvo. Vuttañca –

‘‘Jayante ca rasā yena,

Sa vibhāvo pakittito;

Tesamevā’nubhāvo’yaṃ,

Khyāto kavīhi byañjako’’ti.

Saha bhuñjanamanubhavanaṃ sambhogo. Viyujjanaṃ nānābhavanaṃ viyogo. Siṅgaṃ nāmadhātu, vijjhanaṭṭhena siṅgaṃ, nāgarikabhāvasaṅkhātassa kilesasiṅgassetaṃ nāmaṃ, taṃ karoti, siṅgaṃ vā pabhuttaṃ, taṃ karoti rāgīsūti siṅgāro, āro, kilesasiṅgakaraṇaṃ vilāsoti vuttaṃ. Suci, ujjalotipi siṅgārassa nāmāni.

Sokopacayasabhāvo karuṇo.

Iṭṭhanāsaṅganāsāya [iṭṭhanāsadhanāpāya (cintāmaṇiṭīkā)],

Vadhabandhanatāḷanā;

Sāpaklesopatāpehi,

Jāyate karuṇo raso.

Ussāhavaddhano vīro. Vibhāvā tassa vinayupatāpabalavikkamā. Sa cāyaṃ dānavīro dhammavīro yuddhavīroti tividho.

Vimhayopacayasabhāvo abbhuto.

Pāsāduyyānaselādi-gamanā dibbadassanā;

Sabhāvimānamāyenda-jālasippādidassanā [jālavijjādidassanā (ka.)];

Hadayecchitalābhehi, vibhāvehissa sambhavo.

Hāsopacayasabhāvo hāso.

Sābahitthā savikatā, nepathyā byaṅgadassanā;

Asambandhakathālāpā, hāso so kuhakādibhi.

Bhayopacayasabhāvo bhayānako.

Uccabheravasaṃrāva-yakkhapetādidassanā;

Suññāgāramahārañña-vadhabandhanadassanā.

Tāsāyāsaṅkatobbego, sivolūkaruṇādibhi;

Vibhāvehi ca itthīnaṃ, nīcānañca bhayānako.

Samaṇopacayasabhāvo santo.

Dassanā santavesānaṃ, santacittāna tādinaṃ;

Santakāraṇadhammānaṃ, santo nāma raso bhave.

Jigucchopacayasabhāvo bībhaccho.

Pūtimaṃsādikānaṃ tu, dassanasutikittanā;

Vigatehi vibhāvehi, bībhacco jāyate raso.

Kodhopacayasabhāvo ruddaṃ.

Tañca saṅgāmahetukaṃ, uggakammaupaghāta-;

Musāvādādipharusā, vacanādīhi bhavati.

Etesu ca bībhaccharuddāni napuṃsake, añme tu pume rūpabhedā. Ete ca nava nāṭyarasā ratanakosanayena vuttā. Vuttañhi tattha –

‘‘Siṅgāravīra bībhaccha-rudda hāsa bhayānakā;

Karuṇā’bbhuta santāca, nava nāṭyarasā ime’’ti.

Amarakose pana –

‘‘Siṅgāravīra karuṇā-bbhuta hāsa bhayānakā;

Bībhaccha ruddāti rasā’’ti [amara 7.17].

Aṭṭheva rasā vuttā. Atheha navamo santo raso kasmā na vuttoti? Vuccate –

Hāso rati ca kāruññaṃ,

Kodhussāhabhayaṃ tathā;

Jigucchā vimhayo ceti,

Ṭhāyībhāvā pakittitā.

Ṭhāyī eva tu rasībhavatipyāgamo, tasmā pakatiyā aṭṭhasaṅkhyattā aṭṭheva tu te vuttāti na vutto. Santaraso cāyaṃ dhammasiṅgārattā siṅgārarase evānupaviṭṭho. Dhammayuddhakāmattena tividho hi siṅgāro. Keci pana piyasamāgamādivibhāvajaparamaṃ vassalyākhyaṃ rasamāhu.

Rabhasopyāha –

‘‘Siṅgāra vīra bībhaccha-rudda hāsa bhayānakā;

Karuṇā’bbhutasantā ca, vassalyañca rasā dase’’ti.

Aññe tu –

‘‘Siṅgārānugato hāso,

Karuṇo ruddakammajo;

Vīrato abbhuto jāto,

Bībhacchā ca bhayānako’’ti –

Cattāro rasā iccāhu.

Bībhacchanti vadha bandhane, cho, abbhāsikārassa dīgho. Vassa bho, dhassa co bībhaccho. Ruddo devatā asseti ruddaṃ. Vuttañca –

‘‘Siṅgāro haridevohi, hāso pamathadevato;

Karuṇo yamadevo tu, ruddo ruddādhidevato’’ti [saddakappaddume rodrapadepi].

Ettha ca kāmakodhahāsādikato cittavikāro bhāvo ‘‘bhāvayati pakāsayati kavino adhippāya’’nti katvā. So ca ṭhāyī byabhicārī sāttiko ceti tividho. Tatra –

Hāso rati ca kāruññaṃ,

Kodhu’ssāha bhayaṃ tathā;

Jigucchā vimhayo ceti,

Ṭhāyībhāvā pakittitā.

Byabhicārī tu tettiṃsappabhedā. Yathā –

Saṅkā gilāni nibbedo,

Tathā issā mado samo;

Ālasyaṃ dīnatā cintā,

Moho sati matī dhiti.

Cāpalyaṃ hariso pīḷā,

Āvego jaḷatu’ggatā;

Suttaṃ vitakko tāso ca,

Gabbhu’ssukko visādatā.

Niddā’bahitthā’marisā,

Maraṇaṃ byādhireva ca;

Apamāro ca ummādo,

Vibodho tiṃsa tuttarā.

Sāttiko aṭṭhavidho. Yathā –

Thambho sedo ca romañco,

Sarabhedo tu vepathu;

Vevaṇṇa’massupalayā,

Iccete aṭṭha sāttikāti.

Thirattā ekantikattā ṭhāyī. Byabhicārī anekantikattā. Yathā nāṭikāya siṅgāro ṭhāyī, tadupakārā hāsādayo byabhicārino, moharāgadosā eva saṅkhyabhāsāya sattarajotamānītyuccante. Tatra sattena āsayena nibbatto sāttiko. Bhāvassa bodhako abhinayo anubhāvo ‘‘anu pacchā bhāvayati pakāsayatī’’ti katvā.

Tatra sambhogasabhāvo yo ratyākhyo bhāvo, tassa locanacāturiyabhamukkhepamihitavibbhamacittaṅgahārivākyādi anubhāvo. Vuttañca –

‘‘Tassa locanacātura-bhamukkhepasitavibbhamo;

Cittaṅgahārivākyādi, anubhāvo pakittito’’ti.

Viyogassa tu anubhāvo –

Abhilāpo tathā cintā,

Tassa saraṇakittanā;

Ubbego ca vilāpo ca,

Ummādo byādhireva ca;

Jaḷatā maraṇañceva,

Dasevettha pakittitā.

Hāsassa tu vikārakālādi anubhāvo, yo tu karuṇo.

Assusāsehi vevaṇṇa-

Thambhagattasatikkhayā;

Paridevitasokehi,

Abhinayo sasūribhi.

Karacaraṇavadanavepathugattathambhahadayakampanasukkhoṭṭhatālukaṇṭhehi bhayānako niccamabhinayo.

Ruddassa tu bhūkuṭyādi anubhāvo.

Vīro’bhinīyate cāga-

Vesārajjādito tathā;

Akkhepasūcatādīhi,

Therasorādito bhave.

Bībhacchassa tu –

Ayaṃ pacchādanā byatta-

Pādabāhacchikūlanā;

Ubbejanādīhi mato,

Tajjehi’bhinayo sadā.

Abbhutaṃ pana –

Dantalocanavitthārā,

Pasādopasamādihi;

Romañcasedatāsassu,

Sādhuvādehi dassaye.

Sāttikānaṃ tvaṭṭhannaṃ thambhasedaromañcasarabhedavepathuvevaṇṇamassupalayānaṃ yathākkamaṃ nikriyatā, vāta, ccāsīta, dobhaggaḷā’pāṅgapūraṇa, mukhacchāyāvipallāsa, locanamajjana, mahipātādayo abhinayā.

Evaṃ byabhicārīnampi nibbeda, gilāni, saṅki’ssā, mada, samā’lasyādīnaṃ yathākkamaṃ sāsa, santāpa, disāvalokana, guṇamacchera, bhīta, ṅgamaddana, samādayo abhinayāti.

Byabhicārīsu saṅkā nāma āsaṅkacittatā. Gilāni gelaññatā. Nibbedo attāvamānanaṃ. Mado pamādukkaṃso. Samo khedo. Dīnatā cetaso dukkhatā. Dhiti santoso. Hariso cetopasādo. Pīḷā ruddācārādīhi mukhavikāro. Āvego sambhamo. Jaḷatā appaṭipatti, uggatā dāruṇattaṃ. Suttaṃ supanaṃ. Tāso cittakkhobho. Ussāho ussukkaṃ. Visādo khedo. Abahitthā ākāraguttatā. Amariso akkhamatā. Vibodho viniddatā. Sesā papañcabhayā na vitthāritāti. Rasavaṇṇanā.

105. Silokena vacaso nāmāni. Bhāsitabbanti bhāsitaṃ. Lapa vacane, lapitaṃ. Bhāsīyateti bhāsā. Voharīyateti vohāro, hara haraṇe vipubbo, ‘‘vohāra vacane’’ti vā dhātu. Vuccateti vacanaṃ. Vacopi, manogaṇoyaṃ. Uccateti utti,ti. Vuccateti vācā, a. Giṇanti saddāyanti tanti girā, ge sadde, iro, gāyitabbāti vā girā. Vāyate saddāyateti vāṇī, yu, ī ca, paresaṃ mammavijjhanaṭṭhena vāṇo viyāti vā vāṇī, ī. Bharato nāma satthakāro isi, tassesā bhāratī. Kathīyateti kathitā. Vuccateti vacī, ī. Brahmī, sarovatītipi vacaso nāmāni.

106. Ekamevākhyātapadaṃ yattha ekākhyāto savisesanena kārakapadena sahitattā sakārako padacayo sambandhattho padasamudāyo vākyaṃ nāma siyā, yathā – vessantaro rājā sukhavipākaṃ kammaṃ karoti, puriso gacchati. Ākhyātaggahaṇañcettha kriyāsaddopalakkhaṇaṃ, tena devadatto kaṭaṃ katavā iccādīnipi vākyaṃ nāma siyā. Amarakose pana – ‘‘tisyādyantacayo vākyaṃ, kriyā vā kārakānvitā’’ti [amara 6.2] dvīhi lakkhaṇehi vākyamāha. Tassattho – tisyādyantacayo tyādisyādyantapadānaṃ cayo samūho sambandhattho vākyaṃ, taṃ yathā – uccaṃ paṭhati, odanaṃ pacati. Tathā ca bhāvākhyaṃ ākhyātaṃ sābyayakārakavisesanaṃ vākyaṃ, ākhyātaṃ tyādyantaṃ sābyayaṃ vā sakārakaṃ vā savisesanaṃ vā vākyamuccate. Tyādiggahaṇaṃ kriyāsaddopalakkhaṇaṃ, tena devadatto kaṭaṃ katavā iccādīnipi vākyaṃ. Upalakkhaṇanirapekkhaṃ aparaṃ vākyalakkhaṇamāha ‘‘kriyā vā kārakānvitā’’ti. Kriyāpadaṃ vā kārakasambandhaṃ vākyaṃ, yathā – rājā gacchati, rājā gato. Imasmiṃ pakkhe sābyayassapi anabyayassapi sabbassa kriyākārakapadasamūhassa vākyattamāha.

Bhayādīhi yaṃ dvikkhattuṃ vā tikkhattuṃ vā udīraṇaṃ kathanaṃ ‘‘sappo sappo, vijjha vijjhā’’tyādikaṃ, taṃ āmeḍitaṃ ñeyyaṃ. Meḍi ummādane, āpubbo dvattikkhattumuccāraṇe vattati. Yathā ‘‘etadeva yadā vākyaṃ, āmeḍayati vāsavo’’ [‘‘harivaṃse’’ti cintāmaṇiṭīkāyaṃ vuttaṃ]. ‘‘Devadattenāmeḍo kato’’ iccatrāpyayamevattho, sokādinā hi ‘‘bhātā bhātā’’ityuccārīyate, bhāve kammani ca to. Kammañca padaṃ vākyamhā.

107. Āmeḍitassa visayaṃ dassetumāha ‘‘bhaye’’ccādi. ‘‘Sappo sappo, coro coro’’tyādīsu bhaye. ‘‘Vijjha vijjha, pahara paharā’’tyādīsu kodhe. ‘‘Sādhu sādhū’’tyādīsu pasaṃsāyaṃ. ‘‘Gaccha gaccha, lunāhi lunāhī’’tyādīsu turite. ‘‘Āgaccha āgacchā’’tyādīsu kotūhale. ‘‘Buddho buddhoti cintayanto’’tyādīsu acchare. ‘‘Abhikkamathāyasmanto abhikkamathāyasmanto’’tyādīsu hāse. ‘‘Kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tyādīsu soke. ‘‘Aho sukhaṃ aho sukha’’ntyādīsu pasāde. Casaddo avuttasamuccayattho, tena garahā’sammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo pāpo’’tyādīsu garahāyaṃ. ‘‘Abhirūpaka, abhirūpakā’’tyādīsu asammāne. Evametesu navasu, aññesu ca āmeḍitavacanaṃ budho paṇḍito kare kareyya yojeyya āmeḍanaṃ punappunuccāraṇaṃ āmeḍiyati vā punappunuccārīyatīti āmeḍitanti katvā.

108. Iru, yaju, sāmanti tayo vedā siyuṃ, tatra irusaddo nārī itthiliṅgo. Ica thutiyaṃ, iccante devā etāyāti iru, u, cassa ro. Yajante aneneti yaju, u. So antakammani, karaṇe mo, soyanti pāpamaneneti sāmaṃ, ossā, ‘‘ tanukaraṇāvasānesū’’ti vā dhātvattho. Vidanti dhammametehīti vedā.

Ete eva tayo vedā tayī nāma, tayo avayavā assāti tayī. Ayaṃ tayīsaddo nārī itthiliṅgo. Tikaṃ vede. Munāti jānāti dhammaṃ anenāti manto, to, ussa a. Suyyate dhammaṃ etāyāti suti. Itthiyaṃ sutisaddo.

109. Vedasatthakārake dasa isayodassetumāha ‘‘aṭṭhako’’ccādi. Atthaṃ hitaṃ, atthe vā satthe karotīti aṭṭhako. Vāmaṃ kalyāṇavacanaṃ karotīti vāmako, rassasarīrattā vā vāmano, so eva vāmako, nassa kakārattaṃ katvā. Vāmo nāma haro, so devo assa vāmadevo.

‘‘Vāmaṃ sabye patīpe [patīpeti paṭikūle] ca, daviṇe [daviṇeti dhane] cātisundare;

Payodhare hare kāme, jaññā vāma’mapitthiya’’nti.

Hi nānatthasaṅgahe.

Aṅgirasassa isino apaccaṃ aṅgiraso, citrasikhaṇḍino apaccaṃ putto. Atha vā aṅgimhi kāye raso siddhippatto pārado yassāti aṅgiraso. Teneva tassa puttaṃ surācariyaṃ ‘‘jīvo’’ti vadati. Jīvayati raṇe asuranihate deveti jīvo[amara 3.24 cintāmaṇiṭīkā oloketabbā]. Bharatīti bhagu, bhaṃ vānakkhattaṃ gacchati jānātīti bhagu, u. Yamaṃ saṃyamaṃ dadāti paresanti yamado ca so dakkhiṇeyyaggittā aggi ceti yamadaggi, rāmassa pitā [parasurāmassa pitā (saddakappaddume)]. Vasiṭṭhassa apaccaṃ vāsiṭṭho. Bhāradvājassa apaccaṃ bhāradvājo. Kassapassa apaccaṃ kassapo. Vessāmittassa apaccaṃ vessāmitto. Iti ime dasa isayo mantānaṃ vedānaṃ kattāro kārakā.

110. Vede dassetvā tassa chaḷaṅgāni dassetumāha ‘‘kappo’’ccādi. Yaññakammānamupadesako kappo ‘‘kappate pabhavatī’’ti katvā. Sādhusaddānamanvākhyāyakaṃ byākaraṇaṃ visesena ākarīyante pakaticcādinā ābyāpādyante anena saddāti, yu. Jotisatthaṃ gaṇanasatthaṃ subhāsubhakammaphalajotanakaṃ. Sikkhyante abbhasyante [ajjhayante (ka.)] etāyāti sikkhā, akārādivaṇṇānaṃ ṭhānakaraṇapayatanānaṃ paṭipādikā. Nicchayena, nissesato vā utti nirutti, vaṇṇāgamo vaṇṇavipariyayoccādikā. Chandasi anuṭṭhubhādivuttānaṃ paṭipādikā chandoviciti, etāni cha vedānaṃ aṅgānīti vadanti.

111. Purāvuttanibandhanapāyattā purāvuttaṃ, tassa pabandho vitthāro, santāno vā bhāratādiko bhāratayuddhakathādiko byāsādipakato gantho itihāso nāma, itihasaddo pārampariyopadese nipāto, itihā’tthi asminti itihāso.

Rukkhādīnaṃ nāmapariyāyehi nāmappakāsakaṃ ratanamālādikaṃ satthaṃ nighaṇṭu nāma, sotiminā nighaṇṭusaddassa pulliṅgattaṃ dīpeti, sabbatrevaṃ. Tattha tatthāgatāni nāmāni nissesato ghaṭenti rāsīkaronti etthāti nighaṇṭu, bindāgamo, vacanīyavācakabhāvena atthaṃ saddañca nikhaṇḍati bhindati vibhajja dassetīti vā nikhaṇṭu, so eva khassa ghakāraṃ katvā nighaṇṭūti vutto. Rukkhādīnaṃ nāmappakāsakantiminā ekekassa atthassa anekapariyāyanāmappakāsakattaṃ vuttaṃ, nidassanamattañcetaṃ, anekesaṃ atthānaṃ ekasaddavacanīyatāpakāsakavasenapi tassa ganthassa pavattattā [dī. ni. ṭī. 1.256; ma. ni. ṭī. 1.22; a. ni. ṭī. 2.3.59; sārattha. ṭī. 1.tatiyasaṅgītikathāvaṇṇanā].

112. Loke yaṃ vitaṇḍavādīnaṃ satthaṃ, taṃ lokāyatanti viññeyyaṃ. Tanu vitthāre, aññamaññaviruddhaṃ, saggamokkhaviruddhaṃ vā tanonti etthāti vitaṇḍo, ḍo, ṇattaṃ, viruddhena vā vādadaṇḍena tāḷenti ettha vādinoti vitaṇḍo, taḍi tāḷane, adesampi hi yaṃ nissāya vādīnaṃ vādo pavatto, taṃ tesaṃ desatopi upacāravasena vuccati, yathā ‘‘cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī’’ti [dī. ni. 2.401; ma. ni. 1.134; vibha. 204]Lokāti bālalokā, te ettha āyatanti ussahanti vāyamanti vādassādenāti lokāyataṃ, āyatiṃ hitaṃ tena loko na yatati na īhatīti vā lokāyataṃ, tañhi ganthaṃ nissāya sattā puññakriyāya cittampi na uppādenti.

Yo kavīnaṃ paṇḍitānaṃ hito kavittabhogasampattādipayojanakaro kriyākappavikappo kavīnaṃ kriyāsaṅkhātakappabandhanavidhividhāyako subodhālaṅkārādiko gantho, so keṭubhaṃ nāma, kiṭanti gacchanti kosallaṃ kavayo bandhanesu etenāti keṭubhaṃ, kiṭa gatiyaṃ, abho, assukāro, atha vā kiṭati gameti kriyādivibhāgaṃ, taṃ vā anavasesena pariyādānato gamento pūretīti keṭubhaṃ, ubha, umbha pūraṇe.

Vacībhedādilakkhaṇā kriyā kappīyati vikappīyati etenāti kriyākappo. So pana vaṇṇapadasambandhapadatthādivibhāgato atibahu vikappoti āha ‘‘kriyākappavikappo’’ti, idañca mūlakriyākappaganthaṃ sandhāya vuttaṃ. So hi mahāvisayo satasahassaparimāṇo nayacaritādipakaraṇaṃ [nalacaritādipakaraṇaṃ (?)].

113. Upaladdho kenapyattho yassaṃ sā upaladdhatthā, iti ākhyāyikātyuccate ākhyāyate nāyakānusāsakacaritamassanti, saññāyaṃ ṇvu.

Pabandheneva ca savitthārena kappanaṃ yassaṃ sā pabandhakappanā, kādambarīpabhuti. Kathīyatīti kathā.

Atthā bhūmihiraññādayo, tatra padhānaṃ bhūmi itaresaṃ tappabhavattā, tesaṃ ajjane pālane ca upāyabhūtaṃ satthaṃ atthasatthaṃ, payānakyādipaṇītaṃ [bahasvaticābbīkyādipraṇītaṃ (cintāmaṇiṭīkā 6.5)], tasmiṃ daṇḍanītisaddo pavatto. Sāmādīnaṃ catutthopāyo vadhabandhanādilakkhaṇo daṇḍo, tassa nīti paṇayanaṃ daṇḍanīti, pāyena nītissa daṇḍena byappadeso, vadhadosabāhulyena pāyaso daṇḍassa paṇayanato, daṇḍanītyatthattā satthañca daṇḍanīti.

Dvayaṃ kathāyaṃ. Vutto anuvattanīyo anto parisamatti yassa attano kāriyabhāgassa pāpanatoti vuttanto. Pavattante kāriyā yassaṃ pavatti,ti. Cakārena vuttaudantādayo gahitā. Kāriyassa vutti atratthīti assatthyatthe ṇo. Uggato anto parisamatti yassa udanto.

114.Adhivacanantaṃ nāme. Sañjānanti etāyāti saññā, a. Ākhyāyate etāyāti ākhyā. Ahvayate etāyāti avhā, hu sadde, vhe avhāneti vā dhātu, a. Sammā ājānāti, samaṃ vā jānāti etāyāti samaññā. Abhidhīyate yena, yu. Namyate abbhassate asminti nāmaṃ, namati nāmayatīti vā nāmaṃ. Ahvāyateti avhayo, kamme yo. Nāmameva nāmadheyyaṃ. Nāmarūpehi [nāmasaddehi (ka.) bhāgarūpanāmehi dheyyo (pāṇini 5.4.36 vā)] sakatthe dheyyo yadādinā, tiṭṭhati vā ettha atthoti dheyyaṃ, dharīyate uccāriyateti vā dheyyaṃ, nāmameva dheyyaṃ nāmadheyyaṃ. Adhīnaṃ vacanaṃ adhivacanaṃ, kena adhīnaṃ? Atthena. Puṭṭhassa paṭivacanaṃ paṭivākyaṃ. Paṭigataṃ pacchāgataṃ vākyaṃ paṭivākyaṃ. Uttarīyate atikkamyate yenāti uttaraṃ.

115. Tikaṃ pucchāyaṃ. Pucchitabboti pañho, ñātumicchito hi attho pañho nāma. Puccha pucchane, cassa ño,chassa ho, ussa a, pañha pucchanetipi dhātu. Yuja yoge, anuyuñjitabbo pucchitabboti anuyogo. Pucchanaṃ, pucchitabbāti vā pucchā. Eteneva nayena dvīsupi bhāvasādhanampi kattabbameva.

Catukkaṃ nidassane. Pakatena sadisaṃ nidasseti etenāti nidassanaṃ, pakatassopapādanaṃ vākyaṃ. Upogghaññate [upohaññate (?)] paṭipādīyate anenāti upogghāto. Upa upubbo hanadhātu paṭipādanattho. Dassīyate anenāti diṭṭhanto, anto, diṭṭho vā pakatassa anto parisamatti yenāti diṭṭhanto. Sabbatrāpi vā kammasādhanampi kattabbaṃ. Udāharīyati pakatassopapādanāyāti udāharaṇaṃ.

116. Catukkaṃ saṅkhepe. Samāti tulyatthā. Saṅkhipīyate ekadesato kathīyatīti saṅkhepo, khipa peraṇe. Saṃharīyate saṅkhepena paccākhyāyate etenāti saṃhāro. Samasyate saṅkhipīyateti samāso, asu khepane. Saṅkhepena gayhate anenāti saṅgaho.

‘‘Tvaṃ sataṃ suvaṇṇaṃ dhārayasi’’ityādikaṃ tucchabhāsanaṃ abhūtabhāsanaṃ abbhakkhānaṃ nāma. Asaccena akkhānaṃ bhāsanaṃ abbhakkhānaṃ.

117. Dvayaṃ vivādāya vibhāgavisaye [iṇavādādivisaye (cintāmaṇiṭīkā 6.9)]. Viruddhaṃ katvā avaharati vadati yanti vohāro. Viruddhaṃ katvā vadati yanti vivādo. Sabbatra bhāvasādhanaṃ vā yujjati. ‘‘Musāvādaṃ vadanto ghorāni tvaṃ narakāni yassasī’’tyādisarūpaṃ sapanaṃ. Sapa akkose, tho, sapatho.

Tikaṃ khyāte. Yajati etenāthi yaso, jassa so, sabbattha yātīti vā yaso, so, yasati payasatīti vā yaso. Silokati pattharatīti siloko, siloka saṅghāte. Kitta saddane, kittīyate kathīyateti kitti, i. Samaññā ca khyāte, saṃ āpubbo jānāti khyāte. Tathā hi ‘‘ñāto, abhiññāto, saṅkhyāto, vissuto, samaññāto’’ti ratanakose vuttaṃ. Uccadhaninā saddanaṃ ghosanā nāma, ghusa sadde, ghusanaṃ saddanaṃ ghosanā.

118-119. Dvayaṃ paṭisadde. Ghusanaṃ ghoso, taṃ paṭigato, dutiyāsamāso. Evaṃ ravaṃ paṭigato paṭiravo. Atha vā ghosassa patirūpo paṭighoso. Ravassa patirūpo paṭiravo. Paṭisuti, paṭiddhanītipi paṭisaddassa nāmāni, vacīmukhaṃ vacanopakkamo upaññāso nāma, upanipubbo āsa upavesane, upa paṭhamaṃ purimavacanassa samīpaṃ vā nyāso ṭhapanaṃ upaññāso, nyassa ño.

Sattakaṃ thutiyaṃ. Kattha silāghāyaṃ, yu, kathanaṃ vāasarūpadvibhāvavasena katthanā. Silāgha katthane, silāghā. Sīlassa vā sabhāgaguṇassa āhananaṃ sīlāghā, sā eva rassaṃ katvā silāghā. Vaṇṇa pasaṃsāyaṃ, vaṇṇīyateti vaṇṇanā. Nu thutiyaṃ,ti, nuti. Thu abhitthave,ti, thuti. Thoma silāghāyaṃ, thomanaṃ. Papubbo saṃsa pasaṃsane, a.

Sikhaṇḍīnaṃ mayūrānaṃ nādo nadaravo kekā nāma,  sadde, keiti kāyatīti kekā, kammani a, atha vā kāyati, kāyanaṃ vā kā, ke mayūre pavattā kā kekā, aluttasamāso. Gajānaṃ nādo koñcanādo nāma, koñcasakuṇanādasadiso nādo koñcanādo. Hayānaṃ assānaṃ dhani saddo hesā nāma, hesa abrattasadde, hesanaṃ hesā, he iti pavattatīti vā hesā.

120-121. Dvayaṃ pariyāye. Paribyattamatthaṃ ayanti gacchanti bujjhanti etenāti pariyāyo. Eko attho punappunaṃ vuccati yenāti vevacanaṃ. Dvayaṃ sākacchāyaṃ. Saha, sammā vā avirodhena kathā sākacchā, saṃkathā ca. To, thassa co, tassa cho.

Sāddhapajjena garahassa nāmāni. Dosakkhānena vadanaṃ upavādo. Kusa avhāne bhedane ca, kvaci ‘‘apakkoso’’ti pāṭho, ṇo. Vaṇṇo thuti, tassa avadanaṃ avaṇṇavādo. Hīḷanena vadanaṃ anuvādo. Janānaṃ vādo garahaṇaṃ janavādo. Garahaṇena vādo apavādo. Parivadanaṃ parivādo, rassassa dīghatā. Ete upavādādayo tulyatthā samānatthā. Visamavuttappabhedesu vattamidaṃ. Khipa peraṇe, khipanaṃ bahikaraṇaṃ khepo. Nidi kucchāyaṃ, a, nindā. Yathā upavādādayo garahatthā, kucchādayopi tathāti tathāttho. Kuccha avakkhepane, curādi, kusa akkosetimassa vā pabbajjādittā ‘‘kucchā’’ti rūpaṃ nipphajjati. Gupa, gopa kucchanesu, ‘‘tijagupakitamānehi khachasā vā’’ti cho. Garaha kucchane. Tattha keci ‘‘upavādādayo abbhakkhānatthā, khepādayo nindatthā’’ti vadanti, taṃ amarakosena virujjhanato abbhakkhānatthassa ca vuttattā na gahetabbaṃ. Ete upavādādayo satta abbhakkhānepi vattanti.

Vivādakāmassa dubbādo upārambho, so ca īdise sabbalokacūḷāmaṇibhūte sakyakule sambhūtassa bhagavato kimidaṃ kammamucitanti guṇāvikaraṇapubbakopyatthi, bandhakīsutassa tavedamucitamevāti nindāpubbakopi upārambho. Tatra yo nindāpubbo sanindo upārambho, so paribhāsanamuccate. Upagantvā paresaṃ cittassa ārambhanaṃ vikopanaṃ upārambho. Dosakkhānena bhāsanaṃ paribhāsanaṃ.

122.Anariyānaṃ lāmakānaṃ vohārato, ariyānaṃ uttamajanānaṃ vā avohārato anariyavohāroti saṅkhātānaṃ adiṭṭhe diṭṭhavādādīnaṃ aṭṭhannaṃ vohārānaṃ vasena  vācā lāmakajanehi pavattitā vuttā, vītikkamadīpanī ajjhācāravītikkamasādhanī sā vācā ariyajanehi vattabbamariyādātikkamattā abhivākyaṃ nāma siyā.

123.Muhuṃbhāsā bahuso abhidhānaṃ anulāpo nāma, anu punappunaṃ lāpo anulāpo. Anatthikā girā nippayojanaṃ ummattādivacanaṃ palāpo, payojanarahito lāpo palāpo, pasaddo viyogatthajotako.

Gamanāgamanādisamaye ādimhi bhāsanaṃ piyavacanaṃ ālāpo, ādimhi lāpo ālāpo, āpucchāsaddopyatra. Dosena patiṭṭhito pariddavo paridevanaṃ anusocanaṃ atikkamalāpo vilāpo nāma, vividhena, vividhaṃ vā lāpo vilāpo. Paridevanaṃ paridevo, so eva pariddavo, deva paridevane.

124. Viruddhaṃ vacanaṃ virodhotti. Viruddhaṃ palāpo vippalāpo. Sandissateti sandeso, sandissamāno attho, tassotti. Yāya sandiṭṭho attho abhidhīyate, sā sandesotti vācikamuccate. Vaca sandese, sakatthe ṇiko, sandiṭṭhatthā vācā eva vācikamiccattho.

Mithu aññamaññaṃ virodharahitaṃ vacanaṃ ‘‘sambhāsanaṃ, sallāpo’’ti ca vuccati. Yathā eko brūte ‘‘ajja sobhanaṃ nakkhatta’’nti, itaropyāha ‘‘tathevā’’ti.

125.Niṭṭhuraṃ vākyaṃ kakkasavacanaṃ pharusaṃ nāma, pare jane ussāpeti dāhetīti parusaṃ, tadeva passa phakāraṃ katvā pharusaṃ. Asavanīyattā na icchitabbanti niṭṭhuraṃ, uro, yathā ‘‘nāgo’’ti. Dvayaṃ kaṇṇasukhavacane. Manaṃ ā bhusaṃ ñāpeti tosetīti manuññaṃ, ñā parimāṇatosananisānesu, assukāro. Hadayaṃ manaṃ gacchati pavisatīti hadayaṅgamaṃ.

Saṃkulādidvayaṃ pubbāparavirodhini pubbāparaviruddhe vākye, yathā –

Yāvajīvamahaṃ monī, brahmacārī ca me pitā;

Mātā ca mama vañjhāsi, aputto ca pitāmaho.

Saṃkulanti jaḷībhavantyanenāti saṃkulaṃ. Kilissante etthāti kiliṭṭhaṃ.

126. Samudāyattharahitaṃ dasadāḷimādivākyaṃ [dasa dāṭhimāni ṭhaḷapūpā kuṇḍa’ majājinaṃ palālapiṇḍā (nyāyabhāssa 5.2.10 moggallānapañcikāṭīkā 1.1)] asambaddhattā abaddhamiti kittitaṃ kathitaṃ, na bajjhate hadayamatrāti abaddhaṃ, to.

Natthi tathaṃ saccamatrāti vitathaṃ. Pharusādayo vitathasaddaṃ yāva tiliṅgikā.

127. Pajjaddhaṃ saccavacane. Sammāsaddoyaṃ abyayaṃ, sabbaliṅgavibhattivacanesu ca samāno. Na vitathaṃ avitathaṃ. Santesu sādhūsu bhavaṃ saccaṃ. Sata sātacche vā, vajādinā yo, saccaṃ. Tathasaddo bhūtapariyāyo, ‘‘tathena maggena yathātthabhājinā’’ti [tathāgatā jināti (ka.)] payogo. Tathe sādhu tacchaṃ, sādhvatthe yo. Yathātathasaddāpi ca saccatthā aliṅgā. Tabbantā saccavacanavantavācakā sammā saccaṃ yathātathaṃsaddavajjitā sesā avitathādayo tīsu liṅgesu vattanti. Saccaṃsaddo tu aliṅgo. Amarakose pana sammā saccasaddānampi tabbati tiliṅgattaṃ vuttaṃ, yathā – saccaṃ tacchaṃ ritaṃ sammā, amūni tīsu tabbati [amara 6.22]. Yathā – sacco brāhmaṇo, saccā nārī, saccaṃ vippakulaṃ. Idha pana sabbaliṅgavacanavibhattīsu rūpabhedābhāvā sammāsaddassa abyayattaṃ, tiliṅgesvapi rūpabhedābhāvā saccaṃsaddassa aliṅgattañca vuttaṃ. Yathā – sammā vācā, sammā vohāro, sammā vacanaṃ. Saccaṃ brāhmaṇo, saccaṃ nārī, saccaṃ vippakulaṃ. Micchāmusāsaddā pana sabbatrāpi abyayameva bhavanti. Yathā – micchā vācā, micchā vohāro, micchā vacanaṃ. Musā vācā, musā vohāro, musā vacanaṃ.

128. Soḷasa saddamattapariyāye dassetuṃ upajātiṃ ‘‘ravo’’iccādimāha. Ruyate saddāyateti ravo, ru sadde. Nadanaṃ nādo, nirattho nādo ninādo, nada abyattasadde. Evaṃ ninado, rassattameva viseso. Sappati uccārīyatīti saddo. Ghusa sadde, pātubhāvo ghoso nigghoso. Nadanaṃ nādo. Dhana sadde, dhanīyatīti dhani. Nigghoso ca nādo ca dhani ca nigghosanādadhanayo. Ravo eva rāvo. Ārāvoti upasaggena padaṃ vaḍḍhitaṃ. Tathā saṃrāvavirāvaāravā. Ghusanaṃ ghoso. Ārāvo ca saṃrāvo ca virāvo ca ghoso ca āravo cāti dvando. Su savane, suyyateti suti. Sarati suyyamānataṃ gacchatīti saro. Nissanati etenāti nissano, sana sambhattiyaṃ nipubbo. Saro ca nissano cāti dvando.

129. Visajjīyate na laggīyate semhādīhīti visaṭṭho. Manitabbanti mañju, ju, mana ñāṇe, suṇantānaṃ vā manaṃ rañjetīti mañju, u, na ralopo. Sukheneva vijānitabbattā viññeyyo. Hitasukhanipphādanato sotabboti savanīyo. Bahiddhāparisā aṅgulimattampi na visarati na gacchatīti avisārī, tassīlatthe ṇī, vividhena vā na saratīti avisārī, chinnassarānaṃ viya dvedhā na hotītyattho. Vindyate labbhateti bindu, vassa bo, niggahītāgamo, u ca, vaṭṭattā vā bindu, imasmiṃ pakkhe pabbajjādinā rūpasiddhi. Pañcannaṃ ṭhānagatīnaṃ dūraṭṭhānato jātattā gambhīro. Punappunaṃ nādo ninnādo, kriyābhikkhaññattā dvittaṃ, assa i, niggahītāgamo, so ettha atthīti ninnādī. Iccevaṃ bhagavato aṭṭhaṅgiko saro hoti.

130. Khaggādīnaṃ tiracchānagatānaṃ rutaṃ vassitantyuccate. Ru sadde, rutaṃ. Vassa sadde, vassanaṃ ravanaṃ vassitaṃ.

Kolāhalādidvayaṃ bahūhi sambhūya kate abyattasadde. Kula saṅghāte [saṅkhyāne (ka.)], kolanaṃ kolo, ekībhāvo, taṃ āhalati vindatīti kolāhalo. Karoti hiṃsati madhuranti kalo, taṃ halatīti kalahalo. Hala vilekhane.

Tikaṃ gāyane. Ge sadde, getabbaṃ gītaṃ gānaṃ gītikā ca. Sabbatra bhāvasādhanaṃ.

131. Tantikaṇṭhoṭṭhitā [amara 7.1] usabhādayo satta sarā. Chajjādayo tayo gāmā samūhātyattho. Vuttañca ‘‘gāmo nāma sarasamūhassa sandhāna’’nti. Manussalokavādanavidhinā ekekassa sarassa vasena tayo tayo mucchanā katvā ekavīsati mucchanā, devalokavādanavidhinā pana samapaññāsa mucchanā vadanti. Tattha hi ekekassa sarassa vasena satta satta mucchanā, antasarassa ca ekāti samapaññāsa mucchanā āgatā, teneva sakkapañhasuttasaṃvaṇṇanāyaṃ ‘‘samapaññāsa mucchanā mucchitvā’’ti [dī. ni. aṭṭha. 2.345] pañcasikhassa vīṇāvādanaṃ dassentena vuttaṃ. Muccha mohasamussayesu, yu, mucchanā. Yathā kamena vīṇā vādituṃ sakkā, evaṃ sajjanāhi mucchanaṭṭhānāni ekūnapaññāsātyattho. Ekekassa sarassa satta satta ṭhānāni. Yato sarassa mandatāravavatthānaṃ hoti, tena ekūnapaññāsa ṭhānāni. Iccetaṃ saramaṇḍalaṃ sarasamūho.

132. Sarādīnaṃ nāmasarūpappabhedaṃ dassetumāha ‘‘usabho’’ccādi. Isa gatiyaṃ. Isati cittaṃ pavisatīti usabho, abho, issu ca. ‘‘Usa dāhe’’ti vā dhātvattho. Yasmā pana so saro usabho viya nadati, tasmā usabhoti vuccati. Dhīmantehi gīyateti dhevato, vaṇṇavikāro, vattaṃ.

Nāsaṃ kaṇṭhamuro tāluṃ,

Jivhaṃ dante ca nissito;

Chadhā sañjāyate yasmā,

Tasmā chajjo sa uccate [cintāmaṇiṭīkā 7.1].

Gandhaṃ lesaṃ aratīti gandharo, rassassa dīghatte gandhāro cetyaññe [aññesamapīti (pāṇini 3.137) dīgho (cintāmaṇiṭīkā 7.1)], gandhārā nāma janapadā, tehyayaṃ gīyateti gandhāro, ṇo. Majjhe layavisese bhavo majjhimo. Pañcannampi dhevatādīnaṃ pūraṇo pañcamo, (pañcannaṃ vā mahābhūtānaṃ pūraṇo pañcamo.[( ) etthantare pāṭho adhiko viya dissati] Nissesato sīdanti sarā yasminti [yasmāti (ka.) – sadato adhikaraṇe ghau (cintāmaṇiṭīkā 7.1)], ṇo. ‘‘Nisīdanti sarā yasmiṃ, nisādo tena hetunā’’ti hi vuttaṃ. Ete satta sarāti gaditā kathitā.

133-135. Usabhādayo ye nadanti, te dassetumāha ‘‘nadanti’’ccādi. Usabhaṃ nāma saraṃ gāvo nadanti. Tathā dhevataṃ turaṅgā assā, chajjaṃ mayūrā sikhaṇḍino, gandhāraṃ ajā, majjhimaṃ koñcā sakuṇavisesā, pañcamaṃ parapuṭṭhādī kokilādayo, nisādaṃ vāraṇā hatthino nadanti. Vuttañca nāradamuninā –

‘‘Chajjaṃ nadati mayūro, gāvo nadanti usabhaṃ;

Ajo roti ca [ajāvikā tu (ka.)] gandhāraṃ, koñcā nadanti majjhimaṃ.

Pupphasādhārane kāle, kokilo roti pañcamaṃ;

Asso tu dhevataṃ roti, nisādaṃ roti kuñjaro’’ti.

Mayūrādayopi sabbe ime sattā samadā [santo (ka.) ete ca samadā pañcamaṃ gāyanti (cintāmaṇiṭīkā 7.1)] pañcamaṃ nadanti.

Chajjo gāmo, majjhimo gāmo, sādhāraṇo gāmoti tayo gāmā. Tatra vīṇādaṇḍaṃ vibhāgaṃ katvā adhobhāgassa ‘‘chajjagāmo’’ti saññā, majjhabhāgassa ‘‘majjhimagāmo’’ti, uparibhāgassa ‘‘sādhāraṇagāmo’’ti saññā. Kiṃ pana gāmabhede kāraṇaṃ? Yasmā ekasseva sarassa gāmantare bhedo, taṃbhede gāmānampibhedo. Māghaṭīkāyaṃ pana sādhāraṇagāmaṭṭhāne gandhāragāmo kathito, ekekasmiñca gāme satta satta mucchanā. Idha pana usabhādīsu sattasu saresu paccekaṃ tisso tisso mucchanā kathitā. Kiṃkāraṇā? Idha manussalokavādanavidhinā, tattha ca devalokavādanavidhinā kathitattā tatheva ṭhānāni satta satteva labbhareti. Yathā usabhādīsu tesu yathāvuttesu saresu paccekaṃ ekekasmiṃ sare tisso tisso mucchanā siyuṃ, tatheva ṭhānānipi satta satteva labbharetyattho.

136. Sarānaṃ gāmesu bhinnasutittaṃ dassetumāha ‘‘tisso’’iccādi. Usabhassa sarassa tārakalamandavasena tisso sutiyo. Dhevatassa sarassa tāra mandavasena duve. Chajjassa tārakala manda kākalīvasena catasso. Gandhārassa ca tathā. Majjhimassa tārakala kākalīvasena tisso. Pañcamassa kala kākalīvasena duve. Nisādassa tārādivasena catasso sutiyo. Iccevaṃ sattasu saresu kamato sampiṇḍitā dvāvīsati sutiyo siyuṃ. Māghaṭīkāyaṃ pana aññathā sutibhedo vutto. Vuttañhi tattha –

‘‘Catussuti suviññeyyo, majjhimo majjimaṭṭhito;

Dvissuti cāpi gandhāro, tissuti usabho tathā.

Chajjo catussuti ñeyyo, nisādo dvissutī tathā;

Catussuti dhevato tu, pañcamo tissutī mato’’ti.

Sabbametaṃ nāṭakasatthato gahetabbaṃ.

137.‘‘Uccatare’’tyādinā sutibhede sarūpato dasseti. Uccatare rave atyuccadhanimhi tāro, tārayati bodhayatīti tāro. Abyatte abyattakkhare madhure sutisukhe kalo, kala made. Gambhīre dhanimhi mando. Madi thutimodamadamohasupanagatīsu. Mandayate bujjhatenenāti mando.

Tārādayo tayo vāccaliṅgattā tīsu. Tāro dhani, tārā vāṇī, tāraṃ rutaṃ iccādi. Abyattamadhurasaddo kalo. Tatra kale sukhume kākalīsaddo, īpaccayanto, īsaṃ kalā vāṇī kākalī nāma, saddoyamīsattho. Kriyādisamatāti gītavāditapādanyāsādikriyānaṃ, kālassa ca samattaṃ layo nāma, laya sāmyagatīsu, ādhāre apaccayo, sabbābhinayānampi sāmyaṃ layoti keci.

138. Dvayaṃ vīṇāyaṃ. Vi janane, to, īṇattaṃ, vīṇa veṭhaneti vā dhātu, ā, vīṇā. Valla saṃvaraṇe, vallate dhanivisesaṃ, ṇvu, vallakī, nadādi. Vipañcītipi vīṇāya nāmaṃ. Vipañcayatīti vipañcī[vipañcayati vitthārayatisaddaṃ (cintāmaṇiṭīkā 7.3)], nadādi.

 vīṇā sattatantī sattahi tantīhi visiṭṭhā parivādinī nāma, parito vadatīti parivādinī, inī. Vīṇādayo cattāropi vīṇāsāmaññavācakā icceke, tesaṃ mate saddassa catunnampi itthiliṅgatthadīpakatā viññeyyā, tathāpi amarakosena[amara 7.3] virujjhanato tesaṃ mataṃ na gahetabbaṃ.

Kaṭṭhādīhi doṇisaṇṭhānena kataṃ vajjabhaṇḍaṃ vīṇāya pokkharo nāma, poseti vaḍḍheti saddeti pokkharo, kharo, vuddhi, vaṇṇavikāro ca. Du gamane, ṇi, doṇi. Kakubho, pasevakotipi pokkharassa nāmāni. Kaṃ vātaṃ kubhati bandhatīti kakubho. Pasibbanti tamiti pasevako.

Dvayaṃ pokkharaveṭhake cammani. Vīṇābhāvaṃ upagacchati yenāti upavīṇo. Veṭhati pokkharanti veṭhako, ṇvu.

139. Ātatādipañcakaṃ pañcaṅgikatūriyassa nāmāni.

140.Cammāvanaddhesu cammena bandhanīyesu bheriyādīsu majjhe talekekayutaṃ ekekena talena yuttaṃ kumbhathuṇadaddarikādikaṃ tūriyaṃ ātataṃ nāma, ātanotīti ātataṃ, tanu vitthāre. Mahatīādivīṇāvisesopi [‘‘mahatī’’ti nāradassa vīṇā (saddakappaddume)] ātatamevāti ‘‘cammāvanaddhesū’’ti visesanaṃ kataṃ. Kumbhasaṇṭhānattā kumbho ca taṃ thunanagarasambhūtattā thunañceti kumbhathunaṃ. Tadeva kumbhathuṇaṃ, atha vā thu abhitthave, kammani ṇo. Kumbho ca so thuṇo ceti kumbhathuṇo, thuṇa pūraṇeti vā dhātvattho. Dara vidāraṇadāhesu, dvebhāvo, pubbassikāro ca, daddarasaddaṃ karotīti vā daddarikā.

141. Ubhayatalaṃ murajādikaṃ tūriyaṃ vitataṃ nāma, visesena saddaṃ tanotīti vitataṃ, sabbavinaddhaṃ sabbapassesu, pubbapacchābhāgesu ca pariyonaddhaṃ paṇavādikaṃ, ādinā caturassaālambaragomukhīādayo ātatavitataṃ nāma, ‘‘cammapariyonaddhaṃ hutvā tantibaddhaṃ ātatavitata’’nti hi vuttaṃ. Paṇa byavahārathutīsu, paṇīyatīti paṇavo, avo.

142. Vaṃsasaṅkhādikaṃ susiraṃ nāma, randhaṃ susiraṃ, taṃyogā susiraṃ. Vana, sana sambhattiyaṃ, so, vaṃso. Sama upasamakhedesu, kho, saṅkho. Sammatāḷādikaṃ accantaṃ pīḷanato, analasaṃyogato vā dravībhūtaṃ puna ghanāyateti ghanākhyaṃ. Hana hiṃsāyaṃ, kammani ṇo, hassa gho. Ghanabhāvena samaṃ bhavatīti sammaṃ, daṇḍādīhi tāḷitabbato tāḷaṃ, taḷa tāḷane, sammañca taṃ tāḷañceti sammatāḷaṃ. Ādinā kaṃsatāḷasilātāḷādīnaṃ gahaṇaṃ. Tattha sammatāḷaṃ nāma kaṭṭhamayatāḷaṃ. Kaṃsatāḷaṃ nāma lohamayaṃ. Silāya ca ayopaṭṭena ca vādanatāḷaṃ silātāḷaṃ.

Catukkaṃ ātatādīnaṃ nāmaṃ. Ā samantato tujjate tāḷīyateti ātojjaṃ. Vaṃsādikepi mukhavāyunā ātojjanamattheva. Vādayanti dhanayanti tanti vādittaṃ vāditañca, itto, to ca. Vādayanti tanti vajjaṃ, yo.

143. Dvayaṃ bheriyaṃ. Bhāyanti sattujanā etenāti bheri, ri. Ubha pūraṇe, ubhanaṃ ubhi. ‘‘Dunda’’iti saddena ubhi yatra sa dundubhi. Pumitthiyamete dve [serī thī, dundubhi pumā (amara 7.6)]. Dvayaṃ mudiṅge. Mudaṃ modaṃ iṅgati gacchati yenāti mudiṅgo. Murā asurā jāto murajo.

Assa murajassa bhedā visesā āliṅgaṅkyoddhakā bhavanti. Vuttañca –

‘‘Haritakyākati tvaṅkyo,

Yavamajjho tatho’ddhako;

Āliṅgyo ceva gopuccho,

Ākatyā sampakittito’’ti [cintāmaṇiṭīkāyampi].

Āliṅgyateti āliṅgo, ṇo. Ucchaṅke bhavo akyo. Uddhaṃ katvā ekena mukhena vādanato uddho santo kāyati saddāyatīti uddhako, uddhasaddoyaṃ tiliṅgiko. Uggacchatīti uddho, to, gamissa do, nerutto. Yo tu uparipariyāyo uddhaṃsaddo, so abyayameva.

Tiṇavādīni cattāri paṇavassa nāmāni. Tanu vitthāre, avo, assa ittaṃ, ṇattañca, tiṇavo. Mā māne sadde ca, ‘‘ḍiṇḍi’’iti māyate saddāyateti ḍiṇḍimo, ṇo.

144. ‘‘Ālamba’’iti saddāyateti ālambaro. ‘‘Ālambaro tūriyarave, gajendānañca gajjite’’ti [amara 23.167] hi amarakosa nānatthasaṅgahesu.

Vīṇādīnaṃ vādanakaṭṭhakuṭilādikaṃ koṇo, kuṇyate saddāyatenenāti koṇo, ṇo. ‘‘Dadda’’iti saddaṃ karotīti daddari, daddati vā saddavisesena pariṇamatīti daddari, ri. ‘‘Paṭa’’iti saddaṃ jahātīti paṭaho, paṭaṃ hantīti vā paṭaho. Hana hiṃsāgatīsu, kvi. Apare maddalādayo bherippabhedā . ‘‘Madda’’iti saddaṃ lātīti maddalā, lā ādāne, a. ‘‘Mandalā’’tipi pāṭho, mandaṃ saddaṃ lātīti mandalā. Ādinā ḍamaruādayopi bherippabhedā viññeyyā.

145.Janappiye janehi piyāyitabbe vimaddoṭṭhe vilepanakuṅkumādīnaṃ, nānāgandhadabbānañca vimaddanobbhūte parimalo bhave, parimajjati pavattayatyāsayanti, a, nerutto, mala, malla dhāraṇe vā. Parimalyate dhārīyateti, ṇo. Vimaddaggahaṇena vāpikūpādino [vimaddagandhādino (ka.)] nirāso, janaggahaṇena makkhikādino. So parimalo gandho dūragāmī atinihārī atidūrapātī āmodo vuccate, āmodante anena, ṇo. Ito paraṃ iṭṭhagandhādayo vissasaddapariyantā tīsu liṅgesu vattante.

146. Catukkaṃ iṭṭhagandhe. Iṭṭho gandho iṭṭhagandho, atha vā iṭṭho gandho assa iṭṭhagandho. Suṭṭhu rabhanti tussantyanenāti surabhi, i. Sundaro gandho assa sugandho, sugandhi ca, antassikārādeso.

Dvayaṃ duggandhe. Pūti gandho assa, pubbe viya ikārādeso, kammadhārayasamāsaṃ assatthyatthepi kattumicchanti, pakriyālāghavatthaṃ bahubbīhiyeva nyāyoti. Duṭṭhu gandho assāti duggandho, tena vuttaṃ kaccāyanena – ‘‘kammadhārayamantatthiyehi bahubbīhi laghutaro’’ti. Aññe tu lāghava’manādaramānā icchanteva mantatthiyaṃ. Duvidho vā vāccadhammo lahu garu ca, tatra bahubbīhinā lahu, kammadhārayamantatthiyenagaru. Kiñca bahubbīhinā atisāyanādyattho na gamyateti avassaṃ tappaṭipādanāya kammadhārayapubbako mantatthiyeva daṭṭhabbo.

Dvayaṃ citādhūmādigandhe. Visa vippayoge, so. Āmassa vasādivatthuno gandho taṃyogā, i, yaṃsaddo tassa napuṃsakattadīpako.

147.Kuṅkumādayo cattāro catujjātigandho nāma. Kuka, vaka ādāne, umo, niggahītāgamo ca, kuṅkumaṃ, lohitacandanaṃ, yaṃ ‘‘kasmīraja’’nti vuccati, kamissa vā kuṅkādeso, kuṅkumaṃ. Yu missane, yu, yavanaṃ, tassa pupphaṃ yavanapupphaṃ, devakusumaṃ, yavanadese jātaṃ pupphanti vā yavanapupphaṃ. Yaṃ ‘‘lavaṅga’’ntipi vuccati, yaṃ pupphaṃ nuhīpupphasamānaṃ. Tagi gatyattho daṇḍako dhātu, aro, tagaraṃ, kuṭilaṃ. Taruto jāto turukkho, kho, uttañca, sallakīdavo hi ‘‘turukkho’’ti vutto.

148. Pajjena charasānaṃ nāmāni. Kaṃ pānīyaṃ sevateti kasāvo, avo, atha vā kaṃ savāpetīti kasāvosu savane. Tuvaropi kasāyopi kasāvapariyāyo. Tija nisāne, to, titto, kaṭu. Madhu mādhuriyaṃ, taṃyogā madhuro. Lunāti jaḷattanti lavaṇo, yu. Ambasadde, aro, ittaṃ, lattañca. Kaṭa gatiyaṃ, ṇvu, uttaṃ. Ime cha rasā nāma vuccanti. Tabbati dabbe kasāvādisaddā tīsu liṅgesu vattanti.

149. Dvayaṃ phoṭṭhabbe. Phusitabbo phasso, phoṭṭhabbo ca, tabbo, sassa ṭo, tassa ṭho. Tikaṃ visayimhi. Visayo assa gayhaṭṭhenātthīti visayi. Ukhati gacchati visayeti akkhaṃ, ussattaṃ dvittañca, natthi khaṃ vedanā etthāti vā akkhaṃ, na hi sukhavedanādayo sampayogavasena pañcasu indriyesu uppajjanti, javanādīsu eva pana uppajjantīti tathā vuttaṃ, manindriye tūpacārā [manindriyesupacārā (ka.)] akkhaṃ. Indo attā, tassa liṅgaṃ indriyaṃ, iyo. Nā’nantarena payojakaṃ cakkhādayo byāpārayante, tasmā atthi attā cakkhādīnaṃ payojakoti cakkhādikaṃ liṅgamattano bhavatīti nikāyantarikā. Sayaṃ tikkhamandādibhāve cakkhuviññāṇādīnaṃ tikkhamandādibhāvasambhavato tesu indati paramissariyaṃ karotīti vā indriyaṃ.

Chakkaṃ nayane. Neti attano nissitaṃ puggalanti nayanaṃ, yu. Asu byāpane, asati visayesu byāpī viya bhavatīti akkhi, sassa ko, atha vā akkha byāpanadassanesu, akkhati visayesu byāpībhavati, akkhati vā passati etenāti akkhi. Netīti nettaṃ. Locati passati etenāti locanaṃ. Accha dassanabyāpanesu, i, acchi. Cakkhati assādeti rūpanti cakkhu, u, cakkhati passatīti vā cakkhu.

150. Pañcakaṃ sote. Suṇāti etenāti sotaṃ. Saddo gayhate anenāti saddaggaho. Kara karaṇe, ṇo, kaṇṇo, kaṇṇati suṇāti etenāti vā kaṇṇo, kaṇṇa savane. Suṇāti yenāti savanaṃ, suti ca, yu,ti ca.

Catukkaṃ ghāne. Nasanti etāyāti natthu, thu, ā, nāsā. Ṇvu, aka ca ikāro ca nāsikā. Ghā gandhopādāne, ghāyati gandhopādānaṃ karotīti ghānaṃ, yu, ghāyantyanenāti vā ghānaṃ.

Dvayaṃ jivhāyaṃ. Jīvati etāyāti jivhā, ho, jīva pāṇadhāraṇe. Jīvitanimittaṃ raso jīvitaṃ nāma, taṃ avhāyatīti vā jivhā, vaṇṇalopo. Rasanti etāyāti rasanā, rasa assādane, rasaṃ jānātīti vā rasanā, ñāssa nā, nī naye vā, a.

151. Pajjaṃ sarīre. Sarati gacchati, saranti vā taṃ hiṃsantīti sarīraṃ, īro. Vapa bījasantāne. Vapati kusalākusalabījametthāti vapu, u. Gacchati, gaṇhāti vā kusalākusalametenāti gattaṃ, gamu gatiyaṃ, gaha upādāne vā. ‘‘Attā’’ti abhidhānaṃ, buddhi ca bhavanti etasmāti attabhāvo. Vuṇoti saṃvarati etthāti bondi, vu saṃvaraṇe, di, niggahītāgamo. Vividhaṃ gaṇhāti etthāti viggaho. Diha upacaye, dihati vaḍḍhati ettha kusalākusalanti dehaṃ. Ayaṃ dehasaddo purise pulliṅgevattati. Kucchitānaṃ āyo uppattiṭṭhānanti kāyo. Tanu vitthāre, u, tanu, tanusaddoyaṃ itthiyaṃ. Etthāpi saddo sambandhitabbo. ‘‘Aṅgenāṅgaṃ tanu ca tanunā gāḷhatattena tatta’’nti [uttaramegha 42] hi meghadūte vuttaṃ. Kaḷe retasi varaṃ kaḷevaraṃ, aluttasamāsoyaṃ.

152-154. Chakkaṃ citte. Cintetīti cittaṃ. Ceto ca, nalopo. Manati jānātīti mano. Vijānātīti viññāṇaṃ, yu. Harati attano ādhāranti hadayaṃ, yo, rassa do ca. Mano eva mānasaṃ, sakatthe saṇa.

Cuddasa buddhākhyassa guṇassa nāmāni. Jhāyatīti dhī, jhe cintāyaṃ, jhassa dho, nadādi, dhī, dhāretīti vā dhī, kvi, nadādi, dhī , saṅkhāresu dhīkāro jāyati etāyāti vā dhī, nadādi. Paññāyate etāyāti paññā, a. Bujjhate tāyāti buddhi,ti. Medha hiṃ sāsaṅgamesu, karaṇe a, mi hiṃsāyaṃ vā, dho, medhā. Manati jānātīti mati, muti ca, uttaṃ, munātīti vā muti, muna ñāṇe,ti, muti. Bhū sattāyaṃ, ri, nadādi, bhūrī, bhūsaṅkhāte atthe ramatīti vā bhūrī, kvi, nadādi. Manati jānātīti mantā, anta, ā. Vidati jānātīti vijjā, pabbajjādinā siddhaṃ. Yu missane. Yamati missībhavati ñeyyesūti yoni. Paṭimukhaṃ bhanti upaṭṭhahanti ñeyyā etenāti paṭibhānaṃ, yu. Na muyhati etenāti amoho. Vīmaṃsā vicayo samupekkhā upaladdhi paṭipatti utticetanādīnipi buddhināmāni.

Vipassanādayo nepakkantā pariyāyā paññābhedā paññāvisesā. Tattha vividhaṃ aniccādikaṃ saṅkhāresu passatīti vipassanā, yu. Sammādassanalakkhaṇā sammādiṭṭhi, sā duvidhā lokiyalokuttaravasena. Tattha purimā chabbisuddhippavattikāle, itarā ñāṇadassanavisuddhikāle labbhati. Ādipariyāyena pabhutinā anaññātaññassāmītindriyādayo gahitā. Tattha tattha kāriyesu vicāraṇā. Māna vīmaṃsāyaṃ, so, cittābhogādi. Vicārayate etāyāti vicāraṇā, cara sañcaye, curādigaṇo, yu. Sampajānātīti sampajāno, puggalo, dhammasamūho vā, ñāssa jā, tassa bhāvo sampajaññaṃ, nyassa ño, dvittaṃ, taṃ sātthakasampajaññādivasena catubbidhaṃ. Nissesato pāceti kusaladhammeti nipako, ñāṇī puggalo, tassa bhāvo nepakkaṃ. Dvayaṃ vedanāyaṃ. Vedayatīti vedayitaṃ, vida anubhavane, curādittā ṇayo, to, ikārāgamo ca. Vedayatīti vedanā, yu.

155. Pañcakaṃ vitakke. Takka vitakke. Takketi sampayuttadhamme ārammaṇaṃ abhiniropetīti takko. Vitakkoti upasaggamattameva viseso. Saṅkappanti pabhavantyanenāti saṅkappo, ṇo, kappa vitakke, kappa sāmatthiye vā, bhūvādi, saṅkappayanti pabhavantyanenāti vā saṅkappo, kappa vitakke, curādi. Apa pāpuṇane, appeti sampayuttadhamme pāpeti ārammaṇanti appanā, yu, ā. Ūha vitakke. Ūhantyanenāti ūho. Takkaūhasaddā cettha ajjhāhāravācakāpi bhavanti, ajjhāhāraṃ nāma ūnapūraṇatthamadhikappabhedāharaṇaṃ [madhikopādānaṃ (cintāmaṇiṭīkā)]. ‘‘Ajjhāhāro takka ūhā’’ti [amara 5.3] hi amarakose vuttaṃ. Dvayaṃ jīvitindriye. Ayaiti gamanattho daṇḍako dhātu. Ayati addhānaṃ gacchati yenāti āyu, ṇu, eti etenāti vā āyu, i gatimhi, ṇu, isse, e aya. Jīvanti anenāti jīvitaṃ, jīva pāṇadhāraṇe.

Catukkaṃ samādhimhi. Nānālambaṇavisāraṇābhāvato ekaṃ aggaṃ ārammaṇametassāti ekaggaṃ, cittaṃ, ‘‘aggasaddo cettha ālambaṇavācako’’ti hi saddhammaṭīkāyaṃ vuttaṃ, tassa bhāvo ekaggatā, ekaṃ vā ārammaṇaṃ ajati gacchatīti ekaggaṃ, tassa bhāvo ekaggatā. Kāmacchandaṃ sametīti samatho, tho, samu upasame, ‘‘samādhi kāmacchandassa paṭipakkho’’ti [pārā. aṭṭha. 1.11; dha. sa. aṭṭha. 160] hi vuttaṃ. Vikkhipanaṃ nānārammaṇaperaṇaṃ vikkhepo, so natthi etthāti avikkhepo. Ekārammaṇe suṭṭhu ādhānaṃ samādhi, saññāyami, nānālambaṇavikkhepavasappavattaṃ adhisaṅkhātaṃ cittabyadhaṃ sametīti vā samādhi, nerutto.

156. Pajjena vīriyassa nāmāni. U dukkhalābhaṃ, uddhaṃ vā sahati khamatīti ussāho, ṇo. Ā bhuso kāyaṃ, cittañca tāpetīti ātappo[ātāpo (?) abhidhānappadīpikāṭīkā 1135 gāthāyaṃ passitabbaṃ]tapa santāpe. Līnaṃ cittaṃ paggaṇhāti ukkhipatīti paggaho. Attano nissayaṃ paramatthaṃ gaṇhāpetīti vā paggaho. ‘‘Pasaddo paramatthepī’’ti hi ekakkharakose vuttaṃ. Vāyamanti yenāti vāyāmo, vāyama ussāhane, atha vā vaya gamanattho daṇḍako dhātu, vayati sabbakālanti vāyāmo, amo, vāyo viya sadā amati gacchatīti vā vāyāmo. Paraṃ paraṃ ṭhānaṃ akkamatīti parakkamo, paraṃ paccanīkabhūtaṃ kosajjaṃ akkamatīti vā parakkamo. Padahati yenāti padhānaṃ, yu. Dahassa dho, daha bhasmīkaraṇe [papubbadhādhātunā sādhetabbaṃ maññe]. Vīre sādhu, vīrānaṃ vā kammaṃ, vidhinā vā īrayitabbaṃ pavattetabbanti vīriyaṃ, īra gatiyaṃ, īhati eti vā yāya subhāsubhaphalanti īhā, īha ceṭṭhāyaṃ, i vā gatimhi, pacchime hapaccayo, uddhaṃ yanti yenāti uyyāmo, amo. Tiṭṭhati ettha subhāsubhaphalanti dhiti,ti, ṭhā gatinivattiyaṃ.

157. Pajjena vuttapariyāyassa vīriyassa cattāri aṅgāni dasseti. Tacādīnaṃ tiṇṇaṃ avasissanaṃ avasesatā maṃsalohitehi avadhibhūtehi, maṃsalohitānaṃ pana sussanaṃ sukkhatā . Etāni cattāri adhiṭṭhānavasappavattāni vīriyassa aṅgāni kāraṇāni honti. Aṅga gamanattho daṇḍako dhātu. Aṅgati siddhiṃ gacchati vīriyaphalametehīti aṅgāni. Taca pālane, ṇo, taco. Naha bandhane āru. Nhārūtipi pāṭho. Tattha nantassa lopo. Sisa asabbappayoge, yu, dvittaṃ. Asati khepeti addhānanti aṭṭhi,ti, napuṃsake, nerutto, ā bhuso tiṭṭhati etenāti vā aṭṭhi, i. Mana ñāṇe, so, nassa niggahītaṃ, maṃsaṃ. Ruha janane, ito, lattaṃ, lohitaṃ.

158. Asājhasādhanepi yassā vasena uyyāmo, sā adhimattehā adhikasattiyuttā īhā ussoḷhī nāma, u pabalaṃ dukkarakammaṃ sahati yāyāti ussoḷī, sahassa soḷho, nadādi, ussāhānaṃ ūhāti vā ussoḷī, yathā ‘‘padaṭṭhāna’’nti, ākārasso, hassa ḷo, ūlopo, nadādi, vāyāmamattepi. Dvayaṃ satiyaṃ. Sarati, saranti vā tāya, saraṇamattameva vā esāti sati,ti, pamādaṃ vā sarati hiṃsatīti sati. Anu punappunaṃ sati anussati, upasaggamattameva vā viseso, dvepi itthiyaṃ.

Dvayaṃ lajjāyaṃ. Laji pīḷe, kātantadhātu. Lajja lajjane, moggallānadhātu, lajjati pāpāti lajjā, a. Hirī lajjiyaṃ, i. Hiriyati pāpāti hirī. Samānā tulyatthā dve. Dvayaṃ ottappe. Ottappati bhāyati pāpatoti ottappaṃ, tapa bhaye avapubbo. Pāpato bhāyati sīlenāti pāpabhīru, puggalo, cittaṃ vā, tassa bhāvo tathā.

159. Pajjaddhena upekkhāya vedanāya nāmāni. Majjhatte majjhattasabhāve pavattā majjhattikā. Dvinnaṃ vedanānaṃ samīpe pavattā ikkhā anubhavananti upekkhā, ikkha dassane. Adukkhā ca sā asukhā ceti adukkhamasukhā, makāro padasandhikaro.

Dvayaṃ manasikāre. Bhavaṅgavasena pavattassa cittassa ābhujanato āvaṭṭāpanato cittābhogo. Pālanajjhohārattho cettha bhujadhātu āvaṭṭanattho āpubbattā, idaṃ pana vīthijavanapaṭipādake sandhāya vuttaṃ, cittassārammaṇe ābhujanaṃ pavattanaṃ vā cittābhogo, idaṃ pana ārammaṇapaṭipādakavasena vuttaṃ. Bhavaṅgamanato visadisaṃ manaṃ karotīti manakkāro, karaṇaṃ vā kāro, manasmiṃ kāro manakkāro. Ettha ca paṭhamavikappena dve paṭipādakā vuttā, pacchimena tu itaro.

Dvayaṃ adhimokkhe. Muca mocane, adhimuccanaṃ ‘‘idamevā’’ti sanniṭṭhānakaraṇaṃ adhimokkho. Nicchayanaṃ niṇṇayanaṃ nicchayo, caya gamanattho daṇḍako dhātu, cassa dvittaṃ, chattaṃ, ni bhusaṃ chedanaṃ vā nicchayo, chidi dvidhākaraṇe, issattaṃ, dassa yo, asarūpadvittaṃ.

160. Pajjaddhaṃ dayāyaṃ. Daya dānagatihiṃsārakkhaṇesu. Dayati paradukkhaṃ, attasukhañca hiṃsatīti dayā, a. Kapi calane, anu punappunaṃ kampeti attādhārassa cittanti anukampā. Kaṃ sukhaṃ rundhatīti karuṇā, rudhi āvaraṇe, dhassa ṇo, atha vā karonti attānamadhīnametāyāti karuṇā, yu, ā, karuṇā, sā eva kāruññaṃ. Anuddayāti upasaggena padaṃ vaḍḍhitaṃ.

Pajjaddhaṃ viratiyaṃ. Ramu uparame vipubbo, viramaṇaṃ veramaṇī, yu, nadādi, veraṃ maṇati vināsetīti vā veramaṇī. Viramaṇaṃ virati,ti. Dūrato viramaṇaṃ ārati.

161. Catukkaṃ khantiyaṃ. Titikkhanaṃ khamanaṃ titikkhā, tija khantiyaṃ, kho, dvittaṃ, kattādi, ā. Khamanaṃ sahanaṃ khanti,ti. Khamate khamanaṃ, khamā ca, khamu sahane. Dvayaṃ mettiyaṃ. Mida snehe, mijjati sinehatīti mettā, ta, ā. Metti,ti. Atha vā mitte bhavā mettā, metti ca.

Pajjaddhaṃ diṭṭhiyaṃ. Dassīyate dassanaṃ, disa pekkhane, yu. Dassanaṃ diṭṭhi. Labha lābhe,ti, laddhi, micchādiṭṭhiyameva. Sesā tu ubhayatra. Ṭhitapakkho siddhanto[ṭhito pakkho siddhanto, pubbapakkhaṃ nirasya siddhapakkhaṭṭhāpane iti bhāvo (cintāmaṇiṭīkā)], siddho anto anenāti viggaho. Samantato ayanaṃ gati samayo.

162.Dohaḷantaṃ taṇhāyaṃ. Tasa pipāsāyaṃ, yāya tasanti, sā taṇhā, ṇho. Iṇamhi tasiṇā. Eja kampane, ejā. Saṃsārato nissaritumappadānavasena jālasadisattā jālinī, upamāne inī. Visa pavesane, sabbatra visatā patthatāti visattikā, sakatthe ṇiko. Chanda icchāyaṃ, chandanaṃ chando, kattukamyatāpi. Tesu tesvārammaṇesu ākulībhūtattā jaṭā viyāti jaṭā. Kamu icchāyaṃ,ti, nikanti. Isu icchāyaṃ, a, issa ā, āsā. Sivu tantasantāne, bhavādīhi bhavādayo sibbatīti sibbinī, a, inī. Satte bhavaṃ netīti bhavanetti,ti.

163.Jhecintāyaṃ, ārammaṇābhimukhaṃ jhāyatīti abhijjhā, ā. Vana sambhattiyaṃ, vanati yena so vanatho, tho.  gatiyaṃ, vāti ārammaṇanti vānaṃ, yu. Lubha icchāyaṃ, lubbhanaṃ lobho, ṇo. Ranja rāge, rajjanaṃ, rajjanti vā yena so rāgo, ṇo. Laya gatiyaṃ, ā punappunaṃ layatyārammaṇesūti ālayo, punappunaṃ layati saṃsilesati yenāti vā ālayo. ‘‘Layo vināse saṃsilese, sāmye toriyattikassa ce’’ti nānatthasaṅgahe. Piha icchāyaṃ, curādi, a, pihayati yāyāti pihā. Cittassa nānārammaṇesu vibbhamakaraṇato manaso ratho iva manoratho, mano eva ratho viyāti vā manoratho. Isu icchāyaṃ, a, sassa cchādeso. Lasa kantiyaṃ, abhimukhaṃ katvā lasati yenāti abhilāso, ṇo. Kamu icchāyaṃ, ṇo, kāmo . Duha papūraṇe, duhanaṃ doho, taṃ lātīti dohaḷo, duṭṭhaṃ hadayametenāti vā dohaḷo, hadayassa haḷo, hala kampane dvisaddūpapado, dvīhi halati kampatīti vā dohaḷo, a, dvissa do, lassa ḷo. Dve hadayā assa paramatthassāti vā dohaḷo. A, dvissa do, hadayassa haḷo, dassa ḷo vā, yalopo, icchāvisesattepi dohaḷassa sāmaññavatticchāya niddeso.

Ataṇhāsabhāvampi ruciṃ ālambaṇicchāsabhāvasāmaññena idheva vattumāha ‘‘ākaṅkhātu’’iccādi. Kaṅkha icchāyaṃ, a. Ruca rocane, rocanaṃ kattukāmatā, i, ruca dittiyaṃ vā, ruci. Kattukāmateva.  ruci adhikā lālasā nāma, lasa kantiyaṃ, punappunaṃ, atisayaṃ vā lasatīti lālasā, dvittaṃ, assā. ‘‘Yācanāyaṃ mahicchāyaṃ [taṇhātireke yācanāyaṃ (cintāmaṇiṭīkā 7.28)], ussukke lālasā dvisū’’ti ruddo.

164. Tikaṃ virodhe. Pāyena vīresu bhavaṃ veraṃ, paṭighapāpesupi. Rudha paṭighāte, virujjhanaṃ virodho. Disa appītiyaṃ, viddesanaṃ viddeso.

Rosantaṃ kodhe. Dusa appītiyaṃ, dussanaṃ doso. Ārammaṇe paṭihaññatīti paṭighaṃ, hana hiṃsāyaṃ, paṭighasaddoyaṃ pulliṅge vā bhavati. Kudha kope, kujjhanaṃ kodho. Āgantvā haññatīti āghāto. Kupa kope, kuppatīti kopo, kopayati vā cittanti kopo. Rusa rosane, rusanaṃ dussanaṃ roso.

Dvayaṃ parānatthacintane. Byāpajjati vinassati cittametenāti byāpādo, paṭighepi. Pada gatimhi. Parasampattīsu nābhiramatīti anabhirati, ramu ramaṇe,ti.

165. Dvayaṃ upanāhe. Naha bandhane, punappunaṃ, upagantvā vā nayhati cittanti upanāho. Bajjhati veramanenāti baddhaveraṃ. Dvayaṃ soke. Suca soke, ṇo, sucanaṃ soko. Sucate socanaṃ.

Tikaṃ rudite. Rudi assuvimocane, sabbatra bhāve to. Kadi avhāne, rodane ca, tapaccayassa aṇṇādese ruṇṇaṃ. Dvayaṃ paridevane. Devanaṃ sokena vilāpo, punappunaṃ, samantato vā devo paridevo, pariddavo ca.

166. Tikaṃ bhaye cittutrāsasaṅkhāte. Sabbatra bhāvasādhanaṃ. Bhī bhaye, bhāyanaṃ bhīti,ti. Bhayaṃ, ṇo. Tasa ubbeje, uttasate uttāso, ṇo. Dvayaṃ mahati bhaye. Bhīruno idaṃ bheravaṃ, ṇo. Mahantañca taṃ bhayajanakattā bhayañcāti mahabbhayaṃ. Mahābhayantipi pāṭho.

167. Pajjaṃ bhāyitabbasāmaññe. Bheravasaddoyaṃ sāmaññavācakopi atthīti idha niddeso. Bhāyati yasmāti bhiṃsanaṃ, so, yu, bindāgamo. Bhāyati yasmāti bhīmaṃ, mo. Dara vidāraṇe, darīyatīti dāruṇaṃ, uṇo. Bhāyati yasmāti bhayānakaṃ, ṇvu, anakādeso. Ghura bhīme, ghurati bhiṃsatīti ghoraṃ, ṇo. Paṭivattati bhayaṃ cittutrāso yasmāti paṭibhayaṃ. Bhāyati yasmāti bhesmaṃ, smapaccayo. Bhayaṃ karotīti bhayaṅkaraṃ, aluttasamāsoyaṃ. Ime nava bheravādayo bhayabheravādihetumhi dabbe visesanabhāvena vattante, tadā tīsu liṅgesu, sāmaññena tu napuṃsake.

168. Dvayaṃ parābhyudayāsahane. Issa issatthe, issa issāyanti vā dhātvattho, issati santesupi guṇesu vacasā, manasā vā dosāropanaṃ karotīti issā, a. Ussuya[usūya (?)] dosāvikaraṇe. Tikaṃ macchere. Masu āmasane, ccheraccharapaccayā, maccharameva macchariyaṃ, sakatthe iyo, atha vā masuiccetassa pāṭipadikassa sussa ṇamhi ccheraccharā, masu maccheretipi dhātu.

Tikaṃ aññāṇe. Mūha vecitte, muyhanti tena sampayuttadhammā, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Vida ñāṇe, na vidatīti avijjā. Na vijānātīti aññāṇaṃ. Tikaṃ māne. Bhūtenābhūtena vā parato ukkaṃsakappanena cetaso unnati māno, yathā ‘‘sūro atthavāha’masmi sīlavā buddhisampanno’’ti [avehi bhalavā asmi, sīlavā buddhisaṃyuto (cintāmaṇiṭīkā 7.22)]Māna pūjāyaṃ, curādi, a. Dhāraṇattho dhādhātu, karotyatthe vipubbo, seyyādibhāve attānaṃ vidadhāti yāya sā vidhā, tīsu. Uddhaṃ namati yāya sā unnati, itthiyanti.

169. Dvayaṃ uddhacce. Hana gatiyaṃ, uddhaṃ uddhaṃ hanati gacchatīti uddhato, to, hanassa dho, asarūpadvittaṃ, cittaṃ, uddhatassa bhāvo uddhaccaṃ. Dhāva gatiyaṃ, uddhaṃ dhāvati cittametenāti uddhavaṃ, a, rasso.

Tāpādipañcakaṃ kukkucce. Tapa, dhupa santāpe, tapati cittametenāti tāpo, ṇo. Kucchitaṃ karotīti kukkutaṃ, cittaṃ, taṃsamaṅgī vā, tassa bhāvo kukkuccaṃ. Pacchā tapati etenāti pacchātāpo. Anu pacchā tapati yena so anutāpo. Sara gatiyaṃ, virūpena pati punappunaṃ sarati cittametenāti vippaṭisāro, tassa ṭo.

170. Pajjaṃ vicikicchāyaṃ. Likha lekhane, manaṃ vilekhati dvidhākaraṇavasenāti manovilekho. Diha upacaye. Idha pana saṃpubbattā saṃsaye, karaṇe ṇo.  saye, idha saṃpubbattā kaṅkhāyaṃ, sabbatrevaṃ. ‘‘Kathamida’’miti kathayati yāya sā kathaṃkathā. Kita rogāpanayane, chapaccayo, dvittādi, vigatā cikicchā ñāṇappaṭikāro etāyāti vicikicchā. Ila gatikampanesu, dvidhā ilati cittametenāti dveḷhakaṃ, hapaccayo, sakatthe ko ca. Kaṅkha vicikicchāyaṃ, a, itthiyaṃ. Saṅka saṅkāyaṃ. Vividhenākārena maññati yasmā, sā vimati. Mana ñāṇe, itthiyanti.

171. Tikaṃ nīcapakatidosasambhūtarūpissariyādinimittike made, yasmiṃ sati uttaradānasādarolokanādivimukho puriso jāyate. Madopyatra ‘‘katthūrīgabbaretesu, madohassebhadānesū’’ti [kattari gabbharetesu, mado purisamānesūti (nissaya)]rabhaso. Gabba māne, curādi, a, atha vā gara secane, bo. Māna pūjāyaṃ, visesato mānetīti abhimāno. Ahaṃkāre ahaṃsaddo nipāto, amhasaddopyatra, ‘‘aha’’miti attānaṃ karoti yenāti ahaṃkāro. Dvayaṃ cintāyaṃ. Cinta cintāyaṃ, a. Jhe cintāyaṃ, jhāyate jhānaṃ, dvīsupi bhāvasādhanaṃ, a. Vitakkacintānaṃ ko bhedo? Vitakko tāva vācāya pubbabhāgappavatto, ‘‘pubbeva kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindatī’’ti [saṃ. ni. 4.348] hi vuttaṃ. Itarā pana tassā apubbabhāgappavattāpīti ayametāsaṃ viseso. Atha vā vitakko pakiṇṇakapariyāpanno eko cetasikadhammo, itarā pana sabbasādhāraṇapariyāpanno manasikāranāmako eko cetasikadhammoti ayametāsaṃ viseso.

Dvayaṃ nicchaye. Naya gamanattho daṇḍako dhātu, ārammaṇaṃ nicchinanto nayatīti niṇṇayo, nassa ṇattaṃ. Atha adhimokkhaniṇṇayānaṃ ko bhedo? Adhimokkho ārammaṇaṃ ajjhogāhetvā tiṭṭhati, niṇṇayo vinicchayamattamevāti ayametesaṃ viseso. Atha vā adhimokkho pasādepi sambhavati, itaro pana na tathāti ayaṃpyetesaṃ bhedo . Tatra nicchayasaddo idhāpi pavattatīti dvīsupi vutto.

Pādena abhyupagamassa nāmāni. Patipubbo jānāti abhyupagame, itthiyaṃ a, paṭiññā. Tathā suṇoti ca, a, paṭissavo, dvīsupi bhāvasādhanaṃ. Saṃvidā’gū, paṭiññānaṃ, niyamo, assavo, saṃsavo, aṅgīkāro, abhyupagamo, samādhiiccādīnipi abhyupagamassa nāmāni [amara 5.5].

172. Chahi padehi anādarassa nāmāni. Māna pūjāyaṃ, curādi, mana ñāṇe vā, heṭṭhā katvā jānanaṃ avamānaṃ, bhāve yu. Yo yenānādarito, sa tato avassameva kāyavacīmanānaṃ aññatarenāvadhīyateti anādarepi byavadhānābhicārato tirasaddo antaradhāne vattamāno sambajjhateti tirodhānakaraṇaṃ tirakkāro. Pari parāpubbo bhūdhātu avaññāṇe, avapubbo jānāti ca, sabbatra bhāve ṇo, a ca. Dara ādare, ādaro sakkāro, tabbiparīto anādaro. Parābhavanaṃ parābhavo. Avajānanaṃ avaññā.

Dvayaṃ ummāde. Cittassa vibbhamo bhanti ummādo. Mada ummāde, uggatehi, ummaggasaṇṭhitehi vā dosehi madanaṃ ummādo.

173.Snehantaṃ snehe. Piyassa bhāvo pemaṃ, imo, piyassa pattaṃ, pīnayatīti vāpī, pino bhāvo pemaṃ, imo. Siniha, sniha pītiyaṃ, bhāve ṇo. Dvayaṃ mucchāyaṃ. Pīḷa vibādhāyaṃ, cittassa pīḷā cittapīḷā, vigatā nīlādisañjānanalakkhaṇā saññā etasmāti visaññī, tassa bhāvo visaññitā.

Dvayaṃ pamāde. Yena sakko samāno sayaṃ kattabbaṃ na karoti, so pamādo, mada pamāde papubbo, pamajjanaṃ pamādo, ṇo. Saja visajjanāliṅgananimmānesu. Satiyā visajjanaṃ sativosaggo, issa o. Apubbavatthuparikkhātisaye kotūhalādidvayaṃ. Tuja hiṃsāyaṃ, kuṃ pāpaṃ tojatīti kotūhalaṃ, alo, vaṇṇavikāro ca. Tula nikkase, kuṃ pāpaṃ tulayatīti kutūhalaṃ, a, hakāravaṇṇāgamo. Kotukaṃ, kutukañca etesaṃ pariyāyāni.

174.Vilāsādayo kriyā ceṭṭhā, kiṃvisiṭṭhā? Sā kriyā nārisiṅgārabhāvajā itthīnaṃ ratibhāvajā, yā hāvasaddenoccante. Huyante rāgino atrāti hāvo, hu havane, ṇo. Ādinā vicchittipabhutīnaṃ gahaṇaṃ, tathā hi vuttaṃ nāṭakaratanakose –

‘‘Līlā vilāso vicchitti, vibbhamo kilakiñcitaṃ;

Moṭṭāyitaṃ kuṭṭamitaṃ, vibboko lalitaṃ tathā.

Vikatañceti viññeyyā, dasa thīnaṃ [thīnaṃ ceṭṭhā (ka.)] sabhāvajā;

Hāvo ca helā vikkhepa-sammūḷhamadakapaṇya’’nti.

Tatra piyasamīpagamane yo ṭhānāsanagamanavilokitesu vikāro, akasmā ca kodhamihitacamakkāramukhavikūṇanaṃ, so vilāso, vipubbā lasadhātumhā ṇo. Sukumāravidhānena bhamukanettādikriyāsacivakaracaraṇaṅgavinyāso lalitaṃ, lala vilāse, to. Aladdhapiyasamāgamena kucittavinodanatthaṃ piyassa yā vesagatidiṭṭhihasitabhaṇitehānukati karīyate, sā līlā, lala vilāse, lala upasevāyanti vā dhātvattho, a. Surate pavaḍḍhecchā heḷā, helā vā, hila hāvakaraṇe, a. Madarāgahassajanito vipariyāso vibbhamo. Ābharaṇavilepanādīnaṃ kutoci piyāparādhato issāyānādarena cattānaṃ sakhīnaṃ payatanena vāraṇaṃ vicchitti, chidi dvedhākaraṇe,ti. Piyena dattaṃ pītinibandhanaṃ svappamapi bhūsanaṃ vicchittītyaññe. Kilakiñcitādayo nāṭakasatthānusārato [byākhyāsudhāṭīkāṭīppaṇe] ñeyyā.

175. Tikaṃ hasite. Hasa hasane, sabbatra bhāvasādhanaṃ. So hāso mando samāno mihitaṃ, sitañcuccate. Miha īsaṃhasane. Mandassitaṃ mhitantipi pāṭho, mhi īsaṃhasanetipi dhātu, mhissa, mihissa vā syādeso, sitaṃ. Sabbatra bhāve to.

Īsaṃphullitadantehi, kaṭākkhehi soṭṭhavehi ca;

Alakkhitadvijadvāraṃ, sitamicchanti sūrayo [cintāmaṇiṭīkā 7.34].

Dvayaṃ mahāhasite. Aṭa gatiyaṃ, dūragāmihāso aṭahāso, atikkanto vā hāso aṭahāso, tassa ṭo, ikārassattañca. Sitātihasitānaṃ antarāḷikaṃ vihasitaṃ.

Ākuñcitakapola’kkhaṃ, sassanaṃ nissanaṃ tathā;

Patthāvotthaṃ sānurāgaṃ, āhu vihasitaṃ budhā [cintāmaṇiṭīkā 7.35].

Dvayaṃ lomuggame. Romānaṃ añcanaṃ romañco, añca gamane, ṇo. Lomānaṃ haṃsanaṃ uddhaggabhāvo lomahaṃsano.

176.Parihāsādichakkaṃ vallabhādīnaṃ parihāse. Parihasantyatrāti parihāso, ṇo, paribhavitukāmena hāsoti vā parihāso. Du parihāse, du anādareti vā dhātu, a, dava dāheti vā dhātu. Khiḍa kīḷāyaṃ, khiḍḍā, khiddātipi pāṭho, atha vā khaṃ tucchaṃ iḍḍā vācā, sā etthāti khiḍḍā. Kīḷa pītiyakīḷanesu, kīḷa vihāreti vā, kīḷanaṃ keḷi kīḷā ca kīḷitañca. Parihāsādichakkesupi adhikaraṇasādhanampi ācariyā vadanti.

Tikaṃ niddāyaṃ. Nipubbo  supane, a. Supa saye, ino, supinaṃ. A, soppaṃ. Accantaparissamādikāraṇā sabbaṅganimīlanaṃ middhaṃ. Mucchāpāyaṃ middhaṃ. Mida kāriyakkhamane, to. Medhayati vā middhaṃ, akammaññabhāvena vihiṃ satītyattho, kampanattho caladhātu mucchāpāye papubbo. Akkhidalānaṃ pacalabhāvena ayati pavattatīti pacalāyikā, ṇvu, assittaṃ.

177-178.Ketavantaṃ kūṭe. Karaṇaṃ kati, ninditā kati nikati. Aṭa gamane, kucchitenākārena aṭatīti kūṭaṃ. Kuṭa chedaneti vā dhātu [saddanītidhātumālāyaṃ pana ‘‘kūṭa appasāde’’ti dhātunā sādhitaṃ]Rabhi byāje, byājo nāma ketavaṃ. Saṭha ketave, saṭhaṃ, saṭhayati na sammā bhāsati yenāti vā saṭhaṃ. Kitavassa dhammo ketavaṃ, kitavo nāma jūtakāro, coro vā, kita nivāse, avo. Kapaṭo, byājo, upadhi, kusati iccādīnipi ketavassa nāmāni.

Sattakaṃ sabhāve. Bhavanaṃ bhāvo, sassa attano, santo vā saṃvijjamāno bhāvo sabhāvo. Saja visajjanāliṅgananimmānesu, natthi visajjanametassāti nissaggo. Rūpa pakāsane, saṃvijjamānaṃ rūpaṃ sarūpaṃ. Karaṇaṃ bhavanaṃ kati, paṭhamaṃ kati pakati. Yathā paṭhamakāle sambhūtā, tatheva sabbadāpītyattho. Sīla samādhimhi, samādhi niyamo. Lakkha dassanaṅkesu, tatheva lakkhitabbanti lakkhaṇaṃ, yu. Tatheva bhavatīti bhāvo.

Dvayaṃ ussave. Usa dāhe. Kaṃ usavanti uggirayantyatrāti ussavo, nānāsamiddhīhi savanti etthāti vā ussavo. Chi chedane, chindati sokametthāti chaṇo. Yu. Issa lopo. Sokaṃ, pāpañca chindantā aṇanti saddāyanti etthāti vā chaṇo. Chi chedane. Aṇa saddattho daṇḍako dhātu.

179. Yathā sasnehaṃ pakatitilatelādisnehasahitaṃ dīpakaṃ pajjotaṃ dhārento jantu naro atyandhakāragabbhādīsvapi ṭhitāni khuddakānyatthajātāni atisukhumānipi nānādabbasamūhāni sukhaṃva sampassati, tathā sasnehaṃ buddhapariyāyādianekapariyāyasnehasahitaṃ imaṃ abhidhānappadīpikaṃ ganthaṃ uggahaṇadhāraṇādinā dhārento jantu sotujano khuddakāni atthajātāni nānāsatthesu āgatāni atigambhīrāni atthajātāni sukhaṃ sampassatīti yojanā.

Iti sakalabyākaraṇamahāvanāsaṅgañāṇacārinā kavikuñjarakesarinā sirimahācaturaṅgabalena mahāmaccena viracitāyaṃ abhidhānappadīpikāvaṇṇanāyaṃ saggakaṇḍavaṇṇanā samattā.

Saggakaṇḍavaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app