3. Vassūpanāyikakkhandhako

Vassūpanāyikaanujānanakathādivaṇṇanā

184. Vassūpanāyikakkhandhake aparasmiṃ divaseti dutiye pāṭipadadivase.

185.Aññattha aruṇaṃ uṭṭhāpanena vāti sāpekkhassa akaraṇīyena gantvā aññattha aruṇaṃ uṭṭhāpanena vā. Parihānīti guṇaparihāni.

187. Pāḷiyaṃ sattāhaṃ sannivatto kātabboti sakalaṃ sattāhaṃ bahi eva avītināmetvā sattāhapariyosānabhūtaṃ aruṇuṭṭhānakālaṃ puna vihāreva sambandhavasena sattāhaṃ vihāre sannivattaṃ kātabbaṃ. Sattāhapariyosānakālo hi idha sattāha-saddena vutto, tadapekkhāya ca ‘‘sannivatto’’ti pulliṅgena vuttaṃ. Tīṇi parihīnānīti bhikkhunīnaṃ vaccakuṭiādīnaṃ paṭikkhittattā parihīnāni.

189.Na palujjatīti aññesaṃ appaguṇattā, mama ca maraṇena na vinassati.

Vassūpanāyikaanujānanakathādivaṇṇanā niṭṭhitā.

Pahiteyevaanujānanakathāvaṇṇanā

199.Bhikkhūhi saddhiṃ vasanakapurisoti anaññagatikoti dasseti. Gantabbanti saṅghakaraṇīyena appahitepi gantabbaṃ. Ettha ca anupāsakehipi sāsanabhāvaṃ ñātukāmehi pahite tesaṃ pasādavaḍḍhiṃ sampassantehipi sattāhakaraṇīyena gantuṃ vaṭṭatīti gahetabbaṃ.

Ratticchedavinicchayoti sattāhakaraṇīyena gantvā bahiddhā aruṇuṭṭhāpanasaṅkhātassa ratticchedassa vinicchayo. Gantuṃ vaṭṭatīti antoupacārasīmāyaṃ ṭhiteneva sattāhakaraṇīyanimittaṃ sallakkhetvā iminā nimittena gantvā ‘‘antosattāhe āgacchissāmī’’ti ābhogaṃ katvā gantuṃ vaṭṭati. Purimakkhaṇe ābhogaṃ katvā gamanakkhaṇe vissaritvā gatepi doso natthi ‘‘sakaraṇīyo pakkamatī’’ti (mahāva. 207) vuttattā. Sabbathā pana ābhogaṃ akatvā gatassa vassacchedoti vadanti. Yo pana sattāhakaraṇīyanimittābhāvepi ‘‘sattāhabbhantare āgamissāmī’’ti ābhogaṃ katvā gantvā sattāhabbhantare āgacchati, tassa āpattiyeva, vassacchedo natthi sattāhassa sannivattattāti vadanti. Vīmaṃsitvā gahetabbaṃ. Bhaṇḍakanti cīvarabhaṇḍaṃ. Sampāpuṇituṃ na sakkoti, vaṭṭatīti tadaheva āgamane saussāhattā vassacchedo vā āpatti vā na hotīti adhippāyo. Ācariyanti agilānampi nissayācariyañca dhammācariyañca, pageva upasampadācariyaupajjhāyesu. Vadati, vaṭṭatīti sattāhātikkame āpattiabhāvaṃ sandhāya vuttaṃ, vassacchedo pana hoti eva.

Pahiteyevaanujānanakathāvaṇṇanā niṭṭhitā.

Antarāyeanāpattivassacchedakathāvaṇṇanā

200. Pāḷiyaṃ gaṇhiṃsūti gahetvā khādiṃsu. Paripātiṃsūti palāpesuṃ, anubandhiṃsūti attho.

201.Sattāhavārena aruṇo uṭṭhāpetabboti ettha chadivasāni bahiddhā vītināmetvā sattame divase purāruṇā eva antoupacārasīmāya pavisitvā aruṇaṃ uṭṭhāpetvā punadivase sattāhaṃ adhiṭṭhāya gantabbanti adhippāyo. Keci pana ‘‘sattame divase āgantvā aruṇaṃ anuṭṭhāpetvā tadaheva divasabhāgepi gantuṃ vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ ‘‘aruṇo uṭṭhāpetabbo’’ti vuttattā. Sattame divase tattha aruṇuṭṭhāpanameva hi sandhāya pāḷiyampi ‘‘sattāhaṃ sannivatto kātabbo’’ti vuttaṃ. Aruṇaṃ anuṭṭhāpetvā gacchanto anto appavisitvā bahiddhāva sattāhaṃ vītināmentena samucchinnavasso eva bhavissati aruṇassa bahi eva uṭṭhāpitattā. Itarathā ‘‘aruṇo uṭṭhāpetabbo’’ti vacanaṃ niratthakaṃ siyā ‘‘sattāhavārena antovihāre pavisitvā aruṇaṃ anuṭṭhāpetvāpi gantabba’’nti vattabbato. Aññesu ca ṭhānesu aruṇuṭṭhāpanameva vuccati. Vakkhati hi cīvarakkhandhake ‘‘ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpetī’’ti (mahāva. aṭṭha. 364).

Athāpi yaṃ te vadeyyuṃ ‘‘sattame divase yadā kadāci paviṭṭhena taṃdivasanissito atītaaruṇo uṭṭhāpito nāma hotīti imamatthaṃ sandhāya aṭṭhakathāyaṃ vutta’’nti, taṃ saddagatiyāpi na sameti. Na hi uṭṭhite aruṇe pacchā paviṭṭho tassa payojako uṭṭhāpako bhavitumarahati. Yadi bhaveyya, vassaṃ upagantvā panassa aruṇaṃ anuṭṭhāpetvā tadaheva sattāhakaraṇīyena pakkantassāpīti ettha ‘‘aruṇaṃ anuṭṭhāpetvā’’ti vacanaṃ virujjheyya, tenapi taṃdivasasannissitassa aruṇassa uṭṭhāpitattā. Āraññakassāpi hi bhikkhuno sāyanhasamaye aṅgayuttaṃ araññaṭṭhānaṃ gantvā tadā eva nivattantassa aruṇo uṭṭhāpito dhutaṅgañca visodhitaṃ siyā, na cetaṃ yuttaṃ aruṇuggamanakāle eva aruṇuṭṭhāpanassa vuttattā. Vuttañhi ‘‘kālasseva pana nikkhamitvā aṅgayutte ṭhāne aruṇaṃ uṭṭhāpetabbaṃ. Sace aruṇuṭṭhānavelāyaṃ tesaṃ ābādho vaḍḍhati, tesaṃ eva kiccaṃ kātabbaṃ, na dhutaṅgavisuddhikena bhavitabba’’nti (visuddhi. 1.31). Tathā pārivāsikādīnampi aruṇaṃ anuṭṭhāpetvā vattaṃ nikkhipantānaṃ ratticchedo vutto. ‘‘Uggate aruṇe nikkhipitabba’’nti (cūḷava. 97) hi vuttaṃ. Sahaseyyasikkhāpadepi anupasampannehi saha nivutthabhāvaparimocanatthaṃ ‘‘purāruṇā nikkhamitvā’’tiādi vuttaṃ. Evaṃ cīvaravippavāsādīsu ca sabbattha rattipariyosāne āgāmiaruṇavaseneva aruṇuṭṭhāpanaṃ dassitaṃ, na atītāruṇavasena. Tasmā vuttanayenevettha aruṇuṭṭhāpanaṃ veditabbaṃ aññathā vassacchedattā.

Yaṃ pana vassaṃ upagatassa tadaheva aruṇaṃ anuṭṭhāpetvā sakaraṇīyassa pakkamanavacanaṃ, taṃ vassaṃ upagatakālato paṭṭhāya yadā kadāci nimitte sati gamanassa anuññātattā yuttaṃ, na pana sattāhavārena gatassa aruṇaṃ anuṭṭhāpetvā tadaheva gamanaṃ ‘‘aruṇo uṭṭhāpetabbo’’ti vuttattā eva. Yathā vā ‘‘sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati, āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyyā’’tiādinā (mahāva. 207) pacchimasattāhe anāgamane anuññātepi aññasattāhesu na vaṭṭati. Evaṃ paṭhamasattāhe aruṇaṃ anuṭṭhāpetvā gamane anuññātepi tato paresu sattāhesu āgatassa aruṇaṃ anuṭṭhāpetvā gamanaṃ na vaṭṭatīti niṭṭhamettha gantabbaṃ. Idha āhaṭanti vihārato bahi āgataṭṭhāne ānītaṃ.

Antarāyeanāpattivassacchedakathāvaṇṇanā niṭṭhitā.

Vajādīsu vassūpagamanakathāvaṇṇanā

203.Upagantuṃ 68 na vaṭṭatīti kuṭikādīnaṃ abhāvena ‘‘idha vassaṃ upemī’’ti evaṃ vacībhedaṃ katvā upagantuṃ na vaṭṭati.

204. Pāḷiyaṃ pisācillikāti pisācadārakā. Pavisanadvāraṃ yojetvāti sakavāṭadvāraṃ katvā. Rukkhaṃ chinditvāti susiraṭṭhānassa uparibhāgaṃ chinditvā. Khāṇumatthaketi susirakhāṇumatthake. Ṭaṅkitamañco nāma dīghe mañcapāde vijjhitvā aṭaniyo pavesetvā kato, so heṭṭhupariyavasena paññattopi purimasadisova hoti, taṃ susāne, devatāṭhāne ca ṭhapenti. Catunnaṃ pāsāṇānaṃ upari pāsāṇaphalake attharitvā katagehampi ‘‘ṭaṅkitamañco’’ti vuccati.

Vajādīsuvassūpagamanakathāvaṇṇanā niṭṭhitā.

Adhammikakatikādikathāvaṇṇanā

205.Mahāvibhaṅgeti catutthapārājikavaṇṇanāyaṃ. Parato senāsanakkhandhakepi adhammikaṃ katikavattaṃ āvi bhavissati eva.

207. Yasmā nānāsīmāyaṃ dvīsu āvāsesu vassaṃ upagacchantassa ‘‘dutiye vasissāmī’’ti upacārato nikkhantamatte paṭhamo senāsanaggāho paṭippassambhati. Tasmā pāḷiyaṃ ‘‘tassa, bhikkhave, bhikkhuno purimikā ca na paññāyatī’’ti paṭhamaṃ senāsanaggāhaṃ sandhāya vuttaṃ. Dutiye senāsanaggāhe pana purimikā paññāyateva, tattheva temāsaṃ vasanto purimavassaṃvuttho eva hoti, tato vā pana dutiyadivasādīsu ‘‘paṭhamasenāsane vasissāmī’’ti upacārātikkame purimikāpi na paññāyatīti daṭṭhabbaṃ.

208. Pāḷiyaṃ ‘‘so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamatī’’ti vuttattā pavāraṇādivasepi sattāhakaraṇīyaṃ vinā gantuṃ na vaṭṭatīti veditabbaṃ. Komudiyā cātumāsiniyāti pacchima-kattikapuṇṇamāya. Sā hi tasmiṃ kāle kumudānaṃ atthitāya komudī, catunnaṃ vassikamāsānaṃ pariyosānattā cātumāsinīti ca vuccati.

Adhammikakatikādikathāvaṇṇanā niṭṭhitā.

Vassūpanāyikakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app