1. Pārājikakaṇḍaṃ

1. Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā

656. Bhikkhunīvibhaṅge migāramātuyāti migāramātu, visākhāyāti attho. Pāḷiyaṃ ‘‘ehi bhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī’’ti idaṃ bhikkhuvibhaṅgapāḷiyā samadassanatthaṃ aṭṭhagarudhammappaṭiggahaṇena laddhūpasampadaṃ mahāpajāpatigotamiñceva tāya saha nikkhantā bhagavato āṇāya bhikkhūnaññeva santike ekatoupasampannā pañcasatasākiyāniyo ca sandhāya vuttaṃ. Tā hi bhagavatā ānandattherassa yācanāya pabbajjaṃ anujānantena ‘‘etha bhikkhuniyo, mama sāsane tumhepi pavisathā’’ti vuttā viya jātā. Sākiyāniyo eva saraṇasīlāni datvā kammavācāya upasampāditattā ‘‘tīhi saraṇagamanehi upasampannā’’ti vuttā. Na hi etāhi aññā ehibhikkhunibhāvādinā upasampannā nāma santi. Yaṃ pana therīgāthāsu bhaddāya kuṇḍalakesiyā

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;

‘Ehi bhadde’ti maṃ avoca, sā me āsūpasampadā’’ti. (therīgā. 109) –

Vuttaṃ. Yañca apadānepi –

‘‘Āyācito tadā āha, ‘ehi bhadde’ti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasa’’nti. (apa. therī 2.3.44) –

Vuttaṃ. Tampi ‘‘ehi tvaṃ bhikkhunīnaṃ santike pabbajjaṃ, upasampadañca gaṇhāhī’’ti bhagavato āṇā upasampadāya kāraṇattā upasampadā ahosīti imamatthaṃ sandhāya vuttaṃ. Tathā hi vuttaṃ therīgāthāṭṭhakathāyaṃ ‘‘ehi bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbajja upasampajjassūti maṃ avaca āṇāpesi, sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosī’’ti (therīgā. aṭṭha. 111).

657.Sādhāraṇapārājikehīti methunādīhi catūhi. Tāni, pana aññāni ca sādhāraṇasikkhāpadāni yasmā bhikkhuvibhaṅge vuttanidānavatthādīsu eva sādhāraṇavasena paññattāni, pacchā pana tāni bhikkhunīnaṃ pātimokkhuddesaṃ anujānantena bhagavatā tāsaṃ sikkhāpaccakkhānābhāvena ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyā’’tiādinā tadanurūpavasena parivattetvā asādhāraṇasikkhāpadehi saddhiṃ saṃsandetvā bhikkhunipātimokkhuddesavasena ekato saṅgahitāni. Yasmā ca nesaṃ bhikkhuvibhaṅge (pārā. 44 ādayo) vuttanayeneva sabbopi vinicchayo sakkā ñātuṃ, tasmā tāni vajjetvā asādhāraṇānaṃ eva idha vibhaṅgo vuttoti veditabbaṃ.

659. Bhikkhūnaṃ ‘‘kāyasaṃsaggaṃ sādiyeyyā’’ti avatvā ‘‘samāpajjeyyā’’ti vuttattā ‘‘bhikkhu āpattiyā na kāretabbo’’ti vuttaṃ. Tabbahulanayenāti kiriyāsamuṭṭhānasseva bahulabhāvato, etena akiriyāsamuṭṭhānāpi ayaṃ āpatti hotīti dasseti. Kiñcāpi dasseti, mayaṃ panettha evaṃ takkayāma ‘‘kāyasaṃsaggakkhaṇe sādiyantiyā kiriyāya abhāvepi tato pubbe pavattitānaṃ paṭicchannaṭṭhānagamanaiṅgitākāradassanādikiriyānaṃ vaseneva kiriyāsamauṭṭhānameva, parehi magge kariyamānupakkamena niccalassa sādiyato sukkavissaṭṭhi viya pubbapayogābhāvepi vā tasmiññeva khaṇe parūpakkamena janiyamānāya attano kāyacalanādisaṅkhātāya kiriyāya, sā hi sādiyamānena tassā cittenāpi samuṭṭhitā kiriyā nāma hoti avāyamitvā parūpakkamena methunasādiyane viya, bhikkhūnaṃ pana parūpakkamajanitaṃ kiriyaṃ abbohārikaṃ katvā attanā kariyamānapayogavaseneva ‘kāyasaṃsaggaṃ samāpajjeyyā’ti evaṃ visesetvāva sikkhāpadassa paññattattā sādiyamānepi na doso. Itarathā hi tabbahulanayenettha kiriyatte gayhamāne aññesampi kiriyākiriyasikkhāpadānaṃ kiriyattaggahaṇappasaṅgo siyā’’ti. Tasmā vīmaṃsitvā gahetabbaṃ. ti kiriyāsamuṭṭhānatā. Tathevāti kāyasaṃsaggarāgī eva.

Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā niṭṭhitā.

2. Vajjapaṭicchādikasikkhāpadavaṇṇanā

666. Dutiye purimenātiādi sundarīnandāya vajjapaṭicchādane paññattataṃ sandhāya vuttaṃ. ‘‘Aṭṭhanna’’nti vuttattā vajjapaṭicchādanassāpi paṭicchādane pārājikamevāti daṭṭhabbaṃ. ‘‘Dhuraṃ nikkhittamatte’’ti vuttattā paṇṇattiṃ ajānantiyāpi ‘‘idaṃ vajjaṃ na pakāsessāmī’’ti chandena dhuraṃ nikkhepakkhaṇe pārājikanti daṭṭhabbaṃ. Taṃ pana paṭicchādanaṃ yasmā ‘‘pesalā ñatvā garahissantī’’ti bhayeneva hoti, bhayañca kodhacittasampayuttaṃ, tasmā idaṃ ‘‘dukkhavedana’’nti vuttaṃ. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 3.666) ‘‘kiñcāpi vajjapaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassitameva hotī’’ti evaṃ paṇṇattivītikkamacitteneva chādanaṃ domanassatte kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ paṇṇattivijānanaṃ vināpi āpajjitabbatova.

Vajjapaṭicchādikasikkhāpadavaṇṇanā niṭṭhitā.

669. Tatiyaṃ uttānameva.

4. Aṭṭhavatthukasikkhāpadavaṇṇanā

675. Catutthe lokassādasaṅkhātaṃ mittehi aññamaññaṃ kātabbaṃ santhavaṃ. Vuttamevatthaṃ pariyāyantarena dassetuṃ ‘‘kāyasaṃsaggarāgenā’’ti vuttaṃ.

Tissitthiyo methunaṃ taṃ na seveti yā tisso itthiyo, tāsu vuttaṃ taṃ methunaṃ na seveyya. Anariyapaṇḍaketi tayo anariye, tayo paṇḍake ca upasaṅkamitvā methunaṃ na seveti attho. Anariyāti cettha ubhatobyañjanakā adhippetā. Byañjanasminti attano vaccamukhamaggepi. Chedo eva chejjaṃ, pārājikaṃ.

Vaṇṇāvaṇṇoti dvīhi sukkavissaṭṭhi vuttā. Gamanuppādananti sañcarittaṃ. ‘‘Methunadhammassa pubbabhāgattā paccayo hotī’’ti iminā kāriyopacārena kāyasaṃsaggo methunadhammoti vuttoti dasseti. Sabbapadesūti saṅghāṭikaṇṇaggahaṇādipadesu. Kāyasaṃsaggarāgo, saussāhatā, aṭṭhamavatthussa pūraṇanti tīṇettha aṅgāni.

Aṭṭhavatthukasikkhāpadavaṇṇanā niṭṭhitā.

Pārājikavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app