2. Uposathakkhandhako

Sannipātānujānanādikathāvaṇṇanā

132. Uposathakkhandhake taranti otaranti etthāti titthaṃ, laddhi. Itoti sāsanaladdhito.

135.Āpajjitvā vā vuṭṭhitoti ettha desanārocanānampi saṅgaho. Teneva mātikāṭṭhakathāyaṃ ‘‘vuṭṭhitā vā desitā vā ārocitā vā āpatti…pe… asantī nāma hotī’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ.

Manujenāti āsannena saha. Pareti dūraṭṭhepi parapuggale sandhāya giraṃ no ca bhaṇeyyāti yojanā.

‘‘Āvikatā hissa phāsu hotī’’ti (mahāva. 134) vuttattā garukāpattipi āvikaraṇamattena vuṭṭhātīti keci vadanti, taṃ tesaṃ matimattaṃ parivāsādividhānasuttehi virujjhanato. Ayaṃ panettha adhippāyo – yathābhūtañhi attānamāvikarontaṃ pesalā bhikkhū ‘‘akāmā parivatthabba’’ntiādivacanaṃ nissāya anicchamānampi naṃ upāyena parivāsādīni datvā avassaṃ suddhante patiṭṭhāpessanti, tato tassa avippaṭisārādīnaṃ vasena phāsu hoti. Paṭhamaṃ pātimokkhuddesanti nidānuddesaṃ dasseti. Pubbe avijjamānaṃ paññāpesīti. Na kevalañca etaṃ, pubbe paññattampi pana pārājikādisikkhāpadaṃ sabbaṃ bhagavā ‘‘tatrime cattāro pārājikā dhammā uddesaṃ āgacchantī’’tiādinā pārājikuddesādivasena vinayamātikaṃ katvā nidānuddesena saha sayameva saṅgahetvā ‘‘pātimokkha’’nti paññāpesīti daṭṭhabbaṃ. Tadetaṃ sabbampi sandhāya ‘‘anujānāmi, bhikkhave, pātimokkhaṃ uddisitu’’nti (mahāva. 133) vuttaṃ.

136.Etaṃ 34 veditabbanti yasmiṃ tasmiṃ cātuddase vā pannarase vāti evaṃ atthajātaṃ.

Sannipātānujānanādikathāvaṇṇanā niṭṭhitā.

Sīmānujānanakathāvaṇṇanā

138.‘‘Puratthimāyadisāyā’’ti idaṃ nidassanamattaṃ. Tassaṃ pana disāyaṃ nimitte asati yattha atthi, tato paṭṭhāya paṭhamaṃ ‘‘puratthimāya anudisāya, dakkhiṇāya disāyā’’tiādinā samantā vijjamānaṭṭhānesu nimittāni kittetvā puna ‘‘puratthimāya anudisāyā’’ti paṭhamakittitaṃ kittetuṃ vaṭṭati, tīhi nimittehi siṅghāṭakasaṇṭhānāyapi sīmāya sammannitabbato. Tikkhattuṃ sīmāmaṇḍalaṃ sambandhantenāti vinayadharena sayaṃ ekasmiṃyeva ṭhāne ṭhatvā kevalaṃ nimittakittanavacaneneva sīmāmaṇḍalaṃ samantā nimittena nimittaṃ bandhantenāti attho. Taṃ taṃ nimittaṭṭhānaṃ agantvāpi hi kittetuṃ vaṭṭati. Tiyojanaparamāya sīmāya samantato tikkhattuṃ anuparigamanassa ekadivasena dukkarattā vinayadharena sayaṃ adiṭṭhampi pubbe bhikkhūhi yathāvavatthitaṃ nimittaṃ ‘‘pāsāṇo bhante’’tiādinā kenaci vuttānusārena sallakkhetvā ‘‘eso pāsāṇo nimitta’’ntiādinā kittetumpi vaṭṭati eva.

Suddhapaṃsupabbatoti na kenaci kato sayaṃjātova vutto. Tathā sesāpi. Itaropīti suddhapaṃsupabbatādikopi pabbato. Hatthippamāṇatoti ettha bhūmito uggatappadesena hatthippamāṇaṃ gahetabbaṃ. Catūhi vā tīhi vāti sīmābhūmiyaṃ catūsu, tīsu vā disāsu ṭhitehi. Ekissā eva pana disāya ṭhitehi tato bahūhipi sammannituṃ na vaṭṭati. Dvīhi pana dvīsu disāsu ṭhitehipi na vaṭṭati. Tasmāti yasmā ekena na vaṭṭati, tasmā. Taṃ bahiddhā katvāti kittitanimittassa asīmattā antosīmāya karaṇaṃ ayuttanti vuttaṃ. Tenāha ‘‘sace’’tiādi.

Dvattiṃsapalaguḷapiṇḍappamāṇatā saṇṭhānato gahetabbā, na tulagaṇanāvasena, bhārato palaparimāṇañca magadhatulāya gahetabbaṃ. Sā ca lokiyatulāya dviguṇāti vadanti. Atimahantopīti bhūmito hatthippamāṇaṃ anuggantvā heṭṭhābhūmiyaṃ otiṇṇaghanato anekayojanappamāṇopi. Sace hi tato hatthippamāṇaṃ kūṭaṃ uggacchati, pabbatasaṅkhyameva gacchati.

Antosārānanti tasmiṃ khaṇe taruṇatāya sāre avijjamānepi pariṇāmena bhavissamānasārepi sandhāya vuttaṃ. Tādisānañhi sūcidaṇḍakappamāṇapariṇāhānaṃ catupañcamattampi vanaṃ vaṭṭati. Antosāramissakānanti antosārehi rukkhehi sammissānaṃ. Etena ca sārarukkhamissampi vanaṃ vaṭṭatīti dasseti. Catupañcarukkhamattampīti sārarukkhe sandhāya vuttaṃ. Vanamajjhe vihāraṃ karontīti rukkhaghaṭāya antare rukkhe acchinditvā vatiādīhi vihāraparicchedaṃ katvāva antorukkhantaresu eva pariveṇapaṇṇasālādīnaṃ karaṇavasena yathā antovihārampi vanameva hoti, evaṃ vihāraṃ karontīti attho. Yadi hi sabbaṃ rukkhaṃ chinditvā vihāraṃ kareyyuṃ, vihārassa avanattā taṃ parikkhipitvā ṭhitaṃ vanaṃ ekattha kittetabbaṃ siyā. Idha pana antopi vanattā ‘‘vanaṃ na kittetabba’’nti vuttaṃ. Sace hi taṃ kittenti, ‘‘nimittassa upari vihāro hotī’’tiādinā anantare vuttadosaṃ āpajjati. Ekadesanti vanekadesaṃ, rukkhavirahitaṭṭhāne katavihārassa ekapasse ṭhitavanassa ekadesanti attho.

Sūcidaṇḍakappamāṇoti vaṃsadaṇḍappamāṇo. Lekhanidaṇḍappamāṇoti keci. Mātikāṭṭhakathāyaṃ pana avebhaṅgiyavinicchaye ‘‘yo koci aṭṭhaṅgulasūcidaṇḍakamattopi veḷu…pe… garubhaṇḍa’’nti (kaṅkhā. aṭṭha. dubbattasikkhāpadavaṇṇanā) vuttattā tanutaro veḷudaṇḍoti ca sūcidaṇḍoti ca gahetabbaṃ. Vaṃsanaḷakasarāvādīsūti veḷupabbe vā naḷapabbe vā kapallakādimattikabhājanesu vāti attho. Taṅkhaṇampīti taruṇapotake amilāyitvā viruhanajātike sandhāya vuttaṃ. Ye pana pariṇatā samūlaṃ uddharitvā ropitāpi chinnasākhā viya milāyitvā cirena navamūlaṅkuruppattiyā jīvanti, mīyantiyeva vā, tādise kittetuṃ na vaṭṭati. Etanti navamūlasākhāniggamanaṃ.

Majjheti sīmāya mahādisānaṃ anto. Koṇanti sīmāya catūsu koṇesu dvinnaṃ dvinnaṃ maggānaṃ sambandhaṭṭhānaṃ. Parabhāge kittetuṃ vaṭṭatīti tesaṃ catunnaṃ koṇānaṃ bahi nikkhamitvā ṭhitesu maggesu ekissā disāya ekaṃ, aññissā disāya cāparanti evaṃ cattāropi maggā catūsu disāsu kittetuṃ vaṭṭatīti adhippāyo. Evaṃ pana kittitamattena kathaṃ ekābaddhatā vigacchatīti viññāyatīti. Parato gataṭṭhānepi ete eva te cattāro maggā. ‘‘Catūsu disāsu gacchantī’’ti hi vuttaṃ. Tasmā ettha kāraṇaṃ vicinitabbaṃ.

‘‘Uttarantiyā bhikkhuniyā’’ti idañca pāḷiyaṃ (pāci. 692) bhikkhunīnaṃ nadīpāragamane nadilakkhaṇassa āgatattā vuttaṃ. Bhikkhūnaṃ antaravāsakatemanamattampi vaṭṭati eva . ‘‘Nadicatukkepi eseva nayo’’ti iminā ekattha kittetvā aññattha parato gataṭṭhānepi kittetuṃ na vaṭṭatīti dasseti. Teneva ca ‘‘assammissanadiyo catassopi kittetuṃ vaṭṭatī’’ti asammissa-ggahaṇaṃ kataṃ. Mūleti ādikāle. Nadiṃ bhinditvāti yathā udakaṃ anicchantehi kassakehi mahoghe nivattetuṃ na sakkā, evaṃ nadikūlaṃ bhinditvā.

Ukkhepimanti dīgharajjunā kuṭena ussiñcanīyaṃ.

Asammissehīti sabbadisāsu ṭhitapabbatehi eva, pāsāṇādīsu aññatarehi vā nimittantarābyavahitehi. Sammissehīti ekattha pabbato, aññattha pāsāṇoti evaṃ ṭhitehi aṭṭhahipi. ‘‘Nimittānaṃ satenāpī’’ti iminā ekissāya eva disāya bahunimittāni ‘‘puratthimāya disāya kiṃ nimittaṃ? Pabbato bhante. Puna puratthimāya disāya kiṃ nimittaṃ? Pāsāṇo bhante’’tiādinā kittetuṃ vaṭṭatīti dasseti. Siṅghāṭakasaṇṭhānāti tikoṇā. Caturassāti samacaturassā, mudiṅgasaṇṭhānā pana āyatacaturassā. Ekakoṭiyaṃ saṅkocitā, tadaññāya vitthiṇṇā vā hotīti. Sīmāya upacāraṃ ṭhapetvāti āyatiṃ bandhitabbāya sīmāya nesaṃ vihārānaṃ paricchedato bahi sīmantarikappahonakaṃ upacāraṃ ṭhapetvā. Baddhā sīmā yesu vihāresu, te baddhasīmā. Pāṭekkanti paccekaṃ. Baddhasīmāsadisānīti yathā baddhasīmāsu ṭhitā aññamaññaṃ chandādiṃ anapekkhitvā paccekaṃ kammaṃ kātuṃ labhanti, evaṃ gāmasīmāsu ṭhitāpīti dasseti. Āgantabbanti sāmīcimattavasena vuttaṃ. Tenāha ‘‘āgamanampī’’tiādi.

Pabbajjūpasampadādīnanti ettha bhaṇḍukammāpucchanaṃ sandhāya pabbajjāgahaṇaṃ. Ekavīsati bhikkhūti nisinne sandhāya vuttaṃ. Idañca kammārahena saha abbhānakārakānampi pahonakatthaṃ vuttaṃ. ‘‘Nimittupagā pāsāṇā ṭhapetabbā’’ti idaṃ yathārucitaṭṭhāne rukkhanimittādīnaṃ dullabhatāya vaḍḍhitvā ubhinnaṃ baddhasīmānaṃ saṅkarakaraṇato ca pāsāṇanimittassa ca tadabhāvato yattha katthaci ānetvā ṭhapetuṃ sukaratāya ca vuttaṃ. Tathā sīmantarikapāsāṇā ṭhapetabbāti etthāpi. Caturaṅgulappamāṇāpīti yathā khandhasīmāparicchedato bahi nimittapāsāṇānaṃ caturaṅgulamattaṭṭhānaṃ samantā nigacchati, avasesaṃ ṭhānaṃ antokhandhasīmāya hotiyeva, evaṃ tesupi ṭhapitesu caturaṅgulamattā sīmantarikā hotīti daṭṭhabbaṃ.

Sīmantarikapāsāṇāti sīmantarikāya ṭhapitanimittapāsāṇā. Te pana kittentena padakkhiṇato anupariyāyanteneva kittetabbā. Kathaṃ? Khaṇḍasīmato hi pacchimāya disāya puratthābhimukhena ṭhatvā ‘‘puratthimāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā tathā uttarāya disāya dakkhiṇābhimukhena ṭhatvā ‘‘dakkhiṇāya disāya kiṃ nimitta’’nti anukkamena kittetvā tathā puratthimāya disāya pacchimābhimukhena ṭhatvā ‘‘pacchimāya disāya kiṃ nimitta’’nti anukkamena kittetvā tathā dakkhiṇāya disāya uttarābhimukhena ṭhatvā ‘‘uttarāya disāya kiṃ nimitta’’nti tattha sabbāni nimittāni anukkamena kittetvā puna pacchimāya disāya puratthābhimukhena ṭhatvā purimakittitaṃ vuttanayena puna kittetabbaṃ. Evaṃ bahūnampi khaṇḍasīmānaṃ sīmantarikapāsāṇā paccekaṃ kittetabbā. Tatoti pacchā. Avasesanimittānīti mahāsīmāya bāhirantaresu avasesanimittāni. Ubhinnampi na kopentīti ubhinnampi kammaṃ na kopenti.

Kuṭigeheti bhūmiyaṃ katatiṇakuṭiyaṃ. Udukkhalanti udukkhalāvāṭasadisakhuddakāvāṭaṃ. Nimittaṃ na kātabbanti taṃ rājiṃ vā udukkhalaṃ vā nimittaṃ na kātabbaṃ. Idañca yathāvuttesu nimittesu anāgatattena na vaṭṭatīti siddhampi avinassakasaññāya koci mohena nimittaṃ kareyyāti dūratopi vipattiparihāratthaṃ vuttaṃ. Evaṃ upari ‘‘bhittiṃ akittetvā’’tiādīsupi siddhamevatthaṃ punappunaṃ kathane kāraṇaṃ veditabbaṃ. Sīmāvipatti hi upasampadādisabbakammavipattimūlanti tassā sabbaṃ dvāraṃ sabbathā pidahanavasena vattabbaṃ. Sabbaṃ vatvāva idha ācariyā vinicchayaṃ ṭhapesunti daṭṭhabbaṃ.

Bhittinti iṭṭhakadārumattikāmayaṃ. Silāmayāya pana bhittiyā nimittupagaṃ ekaṃ pāsāṇaṃ taṃtaṃdisāya kittetuṃ vaṭṭati. Anekasilāhi cinitaṃ sakalabhittiṃ kittetuṃ na vaṭṭati ‘‘eso pāsāṇo nimitta’’nti ekavacanena vattabbato. Antokuṭṭamevāti ettha antokuṭṭepi nimittānaṃ ṭhitokāsato anto eva sīmāti gahetabbaṃ. Pamukhe nimittapāsāṇe ṭhapetvāti gabbhābhimukhepi bahipamukhe gabbhavitthārappamāṇe ṭhāne pāsāṇe ṭhapetvā sammannitabbā. Evañhi gabbhapamukhānaṃ antare ṭhitakuṭṭampi upādāya anto ca bahi ca caturassasaṇṭhānāva sīmā hoti. Bahīti sakalassa kuṭigehassa samantato bahi.

Antoca bahi ca sīmā hotīti majjhe ṭhitabhittiyā saha caturassasīmā hoti.

‘‘Uparipāsādeyeva hotī’’ti iminā gabbhassa ca pamukhassa ca antarā ṭhitabhittiyā ekattā tattha ca ekavīsatiyā bhikkhūnaṃ okāsābhāvena heṭṭhā na otarati, uparibhitti pana sīmaṭṭhāva hotīti dasseti. Heṭṭhimatale kuṭṭoti heṭṭhimatale catūsu disāsu ṭhitakuṭṭo. Sace hi dvīsu, tīsu vā disāsu eva kuṭṭo tiṭṭheyya, heṭṭhā na otarati. Heṭṭhāpi otaratīti catunnampi bhittīnaṃ anto bhittīhi saha ekavīsatiyā bhikkhūnaṃ pahonakattā vuttaṃ. Otaramānā ca uparisīmappamāṇena otarati, catunnaṃ pana bhittīnaṃ bāhirantaraparicchede heṭṭhābhūmibhāge udakapariyantaṃ katvā otarati. Na pana bhittīnaṃ bahi kesaggamattampi ṭhānaṃ. Pāsādabhittitoti uparitale bhittito. Otaraṇānotaraṇaṃ vuttanayeneva veditabbanti uparisīmappamāṇassa antogadhānaṃ heṭṭhimatale catūsu disāsu kuṭṭānaṃ tulārukkhehi ekasambandhataṃ tadanto pacchimasīmappamāṇatādiñca sandhāya vuttaṃ. Kiñcāpettha niyyūhakādayo nimittānaṃ ṭhitokāsatāya bajjhamānakkhaṇe sīmā na honti, baddhāya pana sīmāya sīmaṭṭhāva hontīti daṭṭhabbā. Pariyantathambhānanti nimittagatapāsāṇatthambhe sandhāya vuttaṃ. ‘‘Uparimatalena sambaddho hotī’’ti idaṃ kuṭṭānaṃ antarā sīmaṭṭhānaṃ thambhānaṃ abhāvato vuttaṃ. Yadi hi bhaveyyuṃ, kuṭṭe uparimatalena asambandhepi sīmaṭṭhatthambhānaṃ upari ṭhito pāsādo sīmaṭṭhova hoti.

Sace pana bahūnaṃ thambhapantīnaṃ upari katapāsādassa heṭṭhā pathaviyaṃ sabbabāhirāya thambhapantiyā anto nimittapāsāṇe ṭhapetvā sīmā baddhā hoti, ettha kathanti? Etthāpi yaṃ tāva sīmaṭṭhatthambheheva dhāriyamānānaṃ tulānaṃ uparimatalaṃ, sabbaṃ taṃ sīmaṭṭhameva, ettha vivādo natthi. Yaṃ pana sīmaṭṭhatthambhapantiyā, asīmaṭṭhāya bāhiratthambhapantiyā ca samadhuraṃ dhāriyamānānaṃ tulānaṃ uparimatalaṃ, tattha upaḍḍhaṃ sīmāti keci vadanti. Sakalampi gāmasīmāti apare. Baddhasīmā evāti aññe. Tasmā kammaṃ karontehi garuke nirāsaṅkaṭṭhāne ṭhatvā sabbaṃ taṃ āsaṅkaṭṭhānaṃ sodhetvāva kammaṃ kātabbaṃ, sanniṭṭhānakāraṇaṃ vā gavesitvā tadanuguṇaṃ kātabbaṃ.

Tālamūlakapabbateti tālakkhandhamūlasadise heṭṭhā thūlo hutvā kamena kiso hutvā uggato hi tālasadiso nāma hoti. Vitānasaṇṭhānoti ahicchattakasaṇṭhāno. Paṇavasaṇṭhānoti majjhe tanuko heṭṭhā ca upari ca vitthiṇṇo. Heṭṭhā vā majjhe vāti mudiṅgasaṇṭhānassa heṭṭhā, paṇavasaṇṭhānassa majjhe.

Sappaphaṇasadiso pabbatoti sappaphaṇo viya khujjo, mūlaṭṭhānato aññattha avanatasīsoti attho. Ākāsapabbhāranti bhittiyā aparikkhittapabbhāraṃ. Sīmappamāṇoti antoākāsena saddhiṃ pacchimasīmappamāṇo. ‘‘So ca pāsāṇo sīmaṭṭho’’ti iminā īdisehi susirapāsāṇaleṇakuṭṭādīhi paricchinne bhūmibhāge eva sīmā patiṭṭhāti, na aparicchinne. Te pana sīmaṭṭhattā sīmā honti, na sarūpena sīmaṭṭhamañcādi viyāti dasseti. Sace pana so susirapāsāṇo bhūmiṃ anāhacca ākāsagatova olambati, sīmā na otarati. Susirapāsāṇā pana sayaṃ sīmāpaṭibaddhattā sīmā honti. Kathaṃ pana pacchimappamāṇarahitehi etehi susirapāsāṇādīhi sīmā na otaratīti idaṃ saddhātabbanti? Aṭṭhakathāpamāṇato.

Apicettha susirapāsāṇabhittianusārena mūsikādīnaṃ viya sīmāya heṭṭhimatale otaraṇakiccaṃ natthi. Heṭṭhā pana pacchimasīmappamāṇe ākāse dvaṅgulamattabahalehi pāsāṇabhittiādīhipi uparimatalaṃ āhacca ṭhitehi sabbaso, yebhuyyena vā paricchinne sati upari bajjhamānā sīmā tehi pāsāṇādīhi antaritāya tapparicchinnāya heṭṭhābhūmiyāpi uparimatalena saddhiṃ ekakkhaṇe patiṭṭhāti nadipārasīmā viya nadiantaritesu ubhosu tīresu, leṇādīsu apanītesupi heṭṭhā otiṇṇā sīmā yāva sāsanantaradhānā na vigacchati. Paṭhamaṃ pana upari sīmāya baddhāya pacchā leṇādīsu katesupi heṭṭhābhūmiyaṃ sīmā otarati eva. Keci taṃ na icchanti. Evaṃ ubhayattha patiṭṭhitā ca sā sīmā ekāva hoti gottādijāti viya byattibhedesūti gahetabbaṃ. Sabbā eva hi baddhasīmā, abaddhasīmā ca attano attano pakatinissayabhūte gāmāraññanadiādike khette yathāparicchedaṃ sabbattha sākalyena ekasmiṃ khaṇe byāpinī paramatthato avijjamānāpi te te nissayabhūte paramatthadhamme, taṃ taṃ kiriyāvisesampi vā upādāya lokiyehi, sāsanikehi ca yathārahaṃ ekattena paññattatāya nissayekarūpā eva. Tathā hi eko gāmo araññaṃ nadī jātassaro samuddoti evaṃ loke,

‘‘Sammatā sā sīmā saṅghena (mahāva. 143). Agāmake ce, bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekūposathā. Samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā’’ti (mahāva. 147) –

Ādinā sāsane ca ekavohāro dissati. Na hi paramatthato ekassa anekadhammesu byāpanamatthi. Kasiṇekadesādivikappāsamānatāya ekattahānitoti ayaṃ no mati.

Assa heṭṭhāti sappaphaṇapabbatassa heṭṭhā ākāsapabbhāre. Leṇassāti leṇañce kataṃ, tassa leṇassāti attho. Tameva puna leṇaṃ pañcahi pakārehi vikappetvā otaraṇānotaraṇavinicchayaṃ dassetuṃ āha ‘‘sace pana heṭṭhā’’tiādi. Tattha ‘‘heṭṭhā’’ti imassa ‘‘leṇaṃ hotī’’ti iminā sambandho. Heṭṭhā leṇañca ekasmiṃ padeseti āha ‘‘anto’’ti, pabbatassa anto, pabbatamūleti attho. Tameva anto-saddaṃ sīmāparicchedena visesetuṃ ‘‘uparimassa sīmāparicchedassa pārato’’ti vuttaṃ . Pabbatapādaṃ pana apekkhitvā ‘‘orato’’ti vattabbepi sīmānissayaṃ pabbataggaṃ sandhāya ‘‘pārato’’ti vuttanti daṭṭhabbaṃ. Teneva ‘‘bahileṇa’’nti ettha bahi-saddaṃ visesento ‘‘uparimassa sīmāparicchedassa orato’’ti āha. Bahi sīmā na otaratīti ettha bahīti pabbatapāde leṇaṃ sandhāya vuttaṃ, leṇassa bahibhūte uparisīmāparicchedassa heṭṭhābhāge sīmā na otaratīti attho. Anto sīmāti leṇassa ca pabbatapādassa ca anto attano otaraṇārahaṭṭhāne na otaratīti attho. ‘‘Bahi sīmā na otarati, anto sīmā na otaratī’’ti cettha attano otaraṇārahaṭṭhāne leṇābhāvena sīmāya sabbathā anotaraṇameva dassitanti gahetabbaṃ. Tatthāpi anotarantī upari eva hotīti. ‘‘Bahi patitaṃ asīmā’’tiādinā uparipāsādādīsu athiranissayesu ṭhitā sīmāpi tesaṃ vināsena vinassatīti dassitanti daṭṭhabbaṃ.

Pokkharaṇiṃkhaṇanti, sīmāyevāti ettha sace heṭṭhā umaṅganadisīmappamāṇato anūnā paṭhamameva ca pavattā hoti. Sīmā ca pacchā baddhā nadito upari eva hoti, nadiṃ āhacca pokkharaṇiyā ca khatāya sīmā vinassatīti daṭṭhabbaṃ. Heṭṭhāpathavitaleti antarā bhūmivivare.

Sīmāmāḷaketi khaṇḍasīmaṅgaṇe. ‘‘Vaṭarukkho’’ti idaṃ pārohopatthambhena atidūrampi gantuṃ samatthasākhāsamaṅgitāya vuttaṃ. Sabbarukkhalatādīnampi sambandho na vaṭṭati eva. Teneva nāvārajjusetusambandhopi paṭikkhitto. Tatoti sākhato. Mahāsīmāya pathavitalanti ettha āsannatarampi gāmasīmaṃ aggahetvā baddhasīmāya eva gahitattā gāmasīmābaddhasīmānaṃ aññamaññaṃ rukkhādisambandhepi sambhedadoso natthi, aññamaññaṃ nissayanissitabhāvena pavattitoti gahetabbaṃ. Yadi hi tāsampi sambandhadoso bhaveyya, kathaṃ gāmasīmāya baddhasīmā sammannitabbā siyā? Yassā hi sīmāya saddhiṃ sambandhe doso bhaveyya, sā tattha bandhitumeva na vaṭṭati, baddhasīmāudakukkhepasīmāsu baddhasīmā viya, attano nissayabhūtagāmasīmādīsu udakukkhepasīmā viya ca. Teneva ‘‘sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinaditīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito’’tiādinā (mahāva. aṭṭha. 147) udakukkhepasīmāya attano anissayabhūtagāmasīmādīhi eva sambandhadoso dassito, na nadisīmāyaṃ. Evamidhāpīti daṭṭhabbaṃ. Ayañcattho upari pākaṭo bhavissati. Āhaccāti phusitvā.

Mahāsīmaṃ vā sodhetvāti mahāsīmāgatānaṃ sabbesaṃ bhikkhūnaṃ hatthapāsānayanabahikaraṇādivasena sakalaṃ mahāsīmaṃ sodhetvā. Etena sabbavipattiyo mocetvā pubbe suṭṭhu baddhānampi dvinnaṃ baddhasīmānaṃ pacchā rukkhādisambandhena uppajjanako īdiso pāḷimuttako sambhedadoso atthīti dasseti. So ca ‘‘na, bhikkhave, sīmāya sīmā sambhinditabbā’’tiādinā baddhasīmānaṃ aññamaññaṃ sambhedajjhottharaṇaṃ paṭikkhipitvā ‘‘anujānāmi, bhikkhave, sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitu’’nti ubhinnaṃ (mahāva. 148) baddhasīmānamantarā sīmantarikaṃ ṭhapetvāva bandhituṃ anujānantena sambhedajjhottharaṇaṃ viya tāsaṃ aññamaññaṃ phusitvā tiṭṭhanavasena bandhanampi na vaṭṭatīti siddhattā baddhānampi tāsaṃ pacchā aññamaññaṃ ekarukkhādīhi phusitvā ṭhānampi na vaṭṭatīti bhagavato adhippāyaññūhi saṅgītikārakehi niddhārito. Bandhanakāle paṭikkhittassa sambandhadosassa anulomena akappiyānulomattā.

Ayaṃ pana sambandhadoso – pubbe suṭṭhu baddhānaṃ pacchā sañjātattā bajjhamānakkhaṇe viya asīmattaṃ kātuṃ na sakkoti. Tasmā rukkhādisambandhe apanītamatte tā sīmā pākatikā honti. Yathā cāyaṃ pacchā na vaṭṭati, evaṃ bajjhamānakkhaṇepi tāsaṃ rukkhādisambandhe sati tā bandhituṃ na vaṭṭatīti daṭṭhabbaṃ.

Keci pana ‘‘mahāsīmaṃ vā sodhetvāti ettha mahāsīmāgatā bhikkhū yathā taṃ sākhaṃ vā pārohaṃ vā kāyapaṭibaddhehi na phusanti, evaṃ sodhanameva idhādhippetaṃ, na sakalasīmāsodhana’’nti vadanti, taṃ na yuttaṃ aṭṭhakathāya virujjhanato. Tathā hi ‘‘mahāsīmāya pathavitalaṃ vā tatthajātarukkhādīni vā āhacca tiṭṭhatī’’ti evaṃ sākhāpārohānaṃ mahāsīmaṃ phusitvā ṭhānameva sambandhadose kāraṇattena vuttaṃ, na pana tattha ṭhitabhikkhūhi sākhādīnaṃ phusanaṃ. Yadi hi bhikkhūnaṃ sākhādi phusitvā ṭhānameva kāraṇaṃ siyā, tassa sākhaṃ vā tato niggatapārohaṃ vā mahāsīmāya paviṭṭhaṃ tatraṭṭho koci bhikkhu phusitvā tiṭṭhatīti bhikkhuphusanameva vattabbaṃ siyā. Yañhi tattha mahāsīmāsodhane kāraṇaṃ, tadeva tasmiṃ vākye padhānato dassetabbaṃ. Na hi āhacca ṭhitameva sākhādiṃ phusitvā ṭhito bhikkhu sodhetabbo ākāsaṭṭhasākhādiṃ phusitvā ṭhitassāpi sodhetabbato, kiṃ niratthakena āhaccaṭṭhānavacanena. Ākāsaṭṭhasākhāsu ca bhikkhuno phusanameva kāraṇattena vuttaṃ, sodhanañca tasseva bhikkhussa hatthapāsānayanādivasena sodhanaṃ vuttaṃ. Idha pana ‘‘mahāsīmaṃ sodhetvā’’ti sakalasīmāsādhāraṇavacanena sodhanaṃ vuttaṃ.

Apica sākhādiṃ phusitvā ṭhitabhikkhumattasodhane abhimate ‘‘mahāsīmāya pathavitala’’nti visesasīmopādānaṃ niratthakaṃ siyā yattha katthaci antamaso ākāsepi ṭhatvā sākhādiṃ phusitvā ṭhitassa visodhetabbato. Chinditvābahiṭṭhakā kātabbāti tattha patiṭṭhitabhāvaviyojanavacanato ca visabhāgasīmānaṃ phusaneneva sakalasīmāsodhanahetuko aṭṭhakathāsiddhoyaṃ eko sambandhadoso atthevāti gahetabbo. Teneva udakukkhepasīmākathāyampi (mahāva. aṭṭha. 147) ‘‘vihārasīmāya vā gāmasīmāya vā patiṭṭhito’’ti ca ‘‘naditīre pana khāṇukaṃ koṭṭetvā tattha baddhanāvāya na vaṭṭatī’’ti ca ‘‘sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭatī’’ti ca evaṃ visabhāgāsu gāmasīmāsu sākhādīnaṃ phusanameva saṅkaradosakāraṇattena vuttaṃ, na bhikkhuphusanaṃ. Tathā hi ‘‘antonadiyaṃ jātarukkhe bandhitvā kammaṃ kātabba’’nti nadiyaṃ nāvābandhanaṃ anuññātaṃ udakukkhepanissayattena nadisīmāya sabhāgattā. Yadi hi bhikkhūnaṃ phusanameva paṭicca sabbattha sambandhadoso vutto siyā, nadiyampi bandhanaṃ paṭikkhipitabbaṃ bhaveyya. Tatthāpi hi bhikkhuphusanaṃ kammakopakāraṇaṃ hoti, tasmā sabhāgasīmāsu pavisitvā bhūmiādiṃ phusitvā vā aphusitvā vā sākhādimhi ṭhite taṃ sākhādiṃ phusantova bhikkhu sodhetabbo. Visabhāgasīmāsu pana sākhādimhi phusitvā ṭhite taṃ sākhādiṃ aphusantāpi sabbe bhikkhū sodhetabbā. Aphusitvā ṭhite pana taṃ sākhādiṃ phusantova bhikkhu sodhetabboti niṭṭhamettha gantabbaṃ.

Yaṃ panettha keci ‘‘baddhasīmānaṃ dvinnaṃ aññamaññaṃ viya baddhasīmāgāmasīmānampi tadaññāsampi sabbāsaṃ samānasaṃvāsakasīmānaṃ aññamaññaṃ rukkhādisambandhe sati tadubhayampi ekasīmaṃ viya sodhetvā ekattheva kammaṃ kātabbaṃ, aññattha kataṃ kammaṃ vipajjati, natthettha sabhāgavisabhāgabhedo’’ti vadanti, taṃ tesaṃ matimattaṃ, sabhāgasīmānaṃ aññamaññaṃ sambhedadosābhāvassa visabhāgasīmānameva tabbhāvassa suttasuttānulomādivinayanayehi siddhattā. Tathā hi ‘‘anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti gāmasīmāyameva baddhasīmaṃ sammannituṃ anuññātaṃ. Tāsaṃ nissayanissitabhāvena sabhāgatā, sambhedajjhottharaṇādidosābhāvo ca suttatova siddho. Bandhanakāle pana anuññātassa sambandhassa anulomato pacchā sañjātarukkhādisambandhopi tāsaṃ vaṭṭati eva. ‘‘Yaṃ, bhikkhave…pe… kappiyaṃ anulometi akappiyaṃ paṭibāhati. Taṃ vo kappatī’’ti (mahāva. 305) vuttattā. Evaṃ tāva baddhasīmāgāmasīmānaṃ aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca suttasuttānulomato siddho. Iminā eva nayena araññasīmāsattabbhantarasīmānaṃ, nadiādiudakukkhepasīmānañca suttasuttānulomato aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca siddhoti veditabbo.

Baddhasīmāya pana aññāya baddhasīmāya, nadiādisīmāsu ca bandhituṃ paṭikkhepasiddhito ceva udakukkhepasattabbhantarasīmānaṃ nadiādīsu eva kātuṃ niyamanasuttasāmatthiyena baddhasīmāgāmasīmādīsu karaṇapaṭikkhepasiddhito ca tāsaṃ aññamaññaṃ visabhāgatā, uppattikkhaṇe, pacchā ca rukkhādīhi sambhedādidosasambhavo ca vuttanayena suttasuttānulomato ca sijjhanti. Teneva aṭṭhakathāyaṃ (mahāva. aṭṭha. 148) visabhāgasīmānameva vaṭarukkhādivacanehi sambandhadosaṃ dassetvā sabhāgānaṃ baddhasīmāgāmasīmādīnaṃ sambandhadoso na dassito, na kevalañca na dassito, atha kho tāsaṃ sabhāgasīmānaṃ rukkhādisambandhepi dosābhāvo pāḷiaṭṭhakathāsu ñāpito eva. Tathā hi pāḷiyaṃ ‘‘pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimitta’’ntiādinā vaḍḍhanakanimittāni anuññātāni. Tena nesaṃ rukkhādīnaṃ nimittānaṃ vaḍḍhanepi baddhasīmāgāmasīmānaṃ saṅkaradosābhāvo ñāpitova hoti. Dvinnaṃ pana baddhasīmānaṃ īdiso sambandho na vaṭṭati. Vuttañhi ‘‘ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti, so pana vaḍḍhanto sīmāsaṅkaraṃ karoti, tasmā na kātabbo’’ti ‘‘anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ sammannitu’’nti vacanatopi cāyaṃ ñāpito. Tiyojanaparamāya hi sīmāya samantā pariyantesu rukkhalatāgumbādīhi baddhasīmāgāmasīmānaṃ niyamena aññamaññaṃ sambandhassa sambhavato ‘‘īdisaṃ sambandhanaṃ vināsetvāva sīmā sammannitabbā’’ti aṭṭhakathāyampi na vuttaṃ.

Yadi cettha rukkhādisambandhena kammavipatti bhaveyya, avassameva vattabbaṃ siyā. Vipattiparihāratthañhi ācariyā nirāsaṅkaṭṭhānesupi ‘‘bhittiṃ akittetvā’’tiādinā siddhamevatthaṃ punappunaṃ avocuṃ. Idha pana ‘‘vanamajjhe vihāraṃ karonti, vanaṃ na kittetabba’’ntiādirukkhalatādīhi nirantare vanamajjhepi sīmābandhanameva avocuṃ. Tathā thambhānaṃ upari katapāsādādīsu heṭṭhā thambhādīhi ekābaddhesu uparimatalādīsu sīmābandhanaṃ bahudhā vuttaṃ. Tasmā baddhasīmāgāmasīmānaṃ rukkhādisambandho tehi mukhatova vihito. Apica gāmasīmānampi pāṭekkaṃ baddhasīmāsadisatāya ekissā gāmasīmāya kammaṃ karontehi dabbatiṇamattenāpi sambandhā gāmantaraparamparā araññanadisamuddā ca sodhetabbāti sakaladīpaṃ sodhetvāva kātabbaṃ siyā. Evaṃ pana asodhetvā paṭhamamahāsaṅgītikālato pabhuti katānaṃ upasampadādikammānaṃ, sīmāsammutīnañca vipajjanato sabbesampi bhikkhūnaṃ anupasampannasaṅkāpasaṅgo ca dunnivāro hoti. Na cetaṃ yuttaṃ. Tasmā vuttanayeneva visabhāgasīmānameva rukkhādīhi sambandhadoso, na baddhasīmāgāmasīmādīnaṃ sabhāgasīmānanti gahetabbaṃ.

Mahāsīmāsodhanassa dukkaratāya khaṇḍasīmāyameva yebhuyyena saṅghakammakaraṇanti āha ‘‘sīmāmāḷake’’tiādi . Mahāsaṅghasannipāte pana khaṇḍasīmāya appahonakatāya mahāsīmāya kamme kariyamānepi ayaṃ nayo gahetabbova.

‘‘Ukkhipāpetvā’’ti iminā kāyapaṭibaddhenapi sīmaṃ phusanto sīmaṭṭhova hotīti dasseti. Purimanayepīti khaṇḍasīmato mahāsīmaṃ paviṭṭhasākhānayepi. Sīmaṭṭharukkhasākhāya nisinno sīmaṭṭhova hotīti āha ‘‘hatthapāsameva ānetabbo’’ti. Ettha ca rukkhasākhādīhi aññamaññaṃ sambandhāsu etāsu khandhasīmāyaṃ tayo bhikkhū, mahāsīmāyaṃ dveti evaṃ dvīsu sīmāsu sīmantarikaṃ aphusitvā, hatthapāsañca avijahitvā ṭhitehi pañcahi bhikkhūhi upasampadādikammaṃ kātuṃ vaṭṭatīti keci vadanti. Taṃ na yuttaṃ ‘‘nānāsīmāya ṭhitacatuttho kammaṃ kareyya, akammaṃ, na ca karaṇīya’’ntiādi (mahāva. 389) vacanato. Tenevetthāpi mahāsīmaṃ sodhetvā māḷakasīmāyameva kammakaraṇaṃ vihitaṃ. Aññathā bhinnasīmaṭṭhatāya tatraṭṭhassa gaṇapūrakattābhāvā kammakopova hotīti.

Yadi evaṃ kathaṃ chandapārisuddhiāharaṇavasena mahāsīmāsodhananti? Tampi vinayaññū na icchanti, hatthapāsānayanabahisīmākaraṇavaseneva panettha sodhanaṃ icchanti, dinnassāpi chandassa anāgamanena mahāsīmaṭṭho kammaṃ kopetīti. Yadi cassa chandādi nāgacchati, kathaṃ so kammaṃ kopessatīti? Dvinnaṃ visabhāgasīmānaṃ sambandhadosato. So ca sambandhadoso aṭṭhakathāvacanappamāṇato. Na hi vinaye sabbattha yutti sakkā ñātuṃ buddhagocarattāti veditabbaṃ. Keci pana ‘‘sace dvepi sīmāyo pūretvā nirantaraṃ ṭhitesu bhikkhūsu kammaṃ karontesu ekissā eva sīmāya gaṇo ca upasampadāpekkho ca anussāvako ca ekato tiṭṭhati, kammaṃ sukatameva hoti. Sace pana kammāraho vā anussāvako vā sīmantaraṭṭho hoti, kammaṃ vipajjatī’’ti vadanti, tañca baddhasīmāgāmasīmādisabhāgasīmāsu eva yujjati, yāsu aññamaññaṃ rukkhādisambandhesupi doso natthi. Yāsu pana atthi, na tāsu visabhāgasīmāsu rukkhādisambandhe sati ekattha ṭhito itaraṭṭhānaṃ kammaṃ kopeti eva aṭṭhakathāyaṃ sāmaññato sodhanassa vuttattāti amhākaṃ khanti. Vīmaṃsitvā gahetabbaṃ.

Na otaratīti paṇavasaṇṭhānapabbatādīsu heṭṭhā pamāṇarahitaṭṭhānaṃ na otarati. Kiñcāpi panettha bajjhamānakkhaṇe uddhampi pamāṇarahitaṃ pabbatādīni nārohati, tathāpi taṃ pacchā sīmaṭṭhatāya sīmā hoti. Heṭṭhā paṇavasaṇṭhānādi pana upari baddhāyapi sīmāya sīmāsaṅkhyaṃ na gacchati, tassa vasena na otaratīti vuttaṃ, itarathā orohaṇārohaṇānaṃ sādhāraṇavasena ‘‘na otaratī’’tiādinā vattabbato. Yaṃ kiñcīti niṭṭhitasīmāya upari jātaṃ vijjamānaṃ pubbe ṭhitaṃ, pacchā sañjātaṃ, paviṭṭhañca yaṃkiñci saviññāṇakāviññāṇakaṃ sabbampīti attho. Antosīmāya hi hatthikkhandhādisaviññāṇakesu nisinnopi bhikkhu sīmaṭṭhova hoti. ‘‘Baddhasīmāyā’’ti idañca pakaraṇavasena upalakkhaṇato vuttaṃ. Abaddhasīmāsupi sabbāsu ṭhitaṃ taṃ sīmāsaṅkhyameva gacchati.

Ekasambaddhena gatanti rukkhalatāditatrajātameva sandhāya vuttaṃ. Tādisampi ‘‘ito gata’’nti vattabbataṃ arahati. Yaṃ pana ‘‘ito gata’’nti vā ‘‘tato āgata’’nti vā vattuṃ asakkuṇeyyaṃ ubhosu baddhasīmāgāmasīmāsu, udakukkhepanadiādīsu ca tiriyaṃ patitarajjudaṇḍādi, tattha kiṃ kātabbanti? Ettha pana baddhasīmāya patiṭṭhitabhāgo baddhasīmā, abaddhagāmasīmāya patiṭṭhitabhāgo gāmasīmā tadubhayasīmaṭṭhapabbatādi viya. Baddhasīmato uṭṭhitavaṭarukkhassa pārohe, gāmasīmāya gāmasīmato uṭṭhitavaṭarukkhassa pārohe ca baddhasīmāya patiṭṭhitepi eseva nayo. Mūlapatiṭṭhitakālato hi paṭṭhāya ‘‘ito gataṃ, tato āgata’’nti vattuṃ asakkuṇeyyato so bhāgo yathāpaviṭṭhasīmāsaṅkhyameva gacchati, tesaṃ rukkhapārohānaṃ antarā pana ākāsaṭṭhasākhā bhūmiyaṃ sīmāparicchedappamāṇena tadubhayasīmā hotīti keci vadanti. Yasmā panassa sākhāya pāroho paviṭṭhasīmāya pathaviyaṃ mūlehi patiṭṭhahitvāpi yāva sākhaṃ vinā ṭhātuṃ na sakkoti, tāva mūlasīmaṭṭhataṃ na vijahati. Yadā pana vinā ṭhātuṃ sakkoti, tadāpi pārohamattameva paviṭṭhasīmaṭṭhataṃ samupeti. Tasmā sabbopi ākāsaṭṭhasākhābhāgo purimasīmaṭṭhataṃ na vijahati, tato āgatabhāgassa avijahitattāti amhākaṃ khanti. Udakukkhepanadiādīsupi eseva nayo. Tattha ca visabhāgasīmāya evaṃ paviṭṭhe sakalasīmāsodhanaṃ, sabhāgāya paviṭṭhe phusitvā ṭhitamattabhikkhusodhanañca sabbaṃ pubbe vuttanayameva.

140.Pārayatīti ajjhottharati, nadiyā ubhosu tīresu patiṭṭhamānā sīmā nadiajjhottharā nāma hotīti āha ‘‘nadiṃajjhottharamāna’’nti. Antonadiyañhi sīmā na otarati. Nadilakkhaṇe pana asati otarati, sā ca tadā nadipārasīmā na hotīti āha ‘‘nadiyā lakkhaṇaṃ nadinimitte vuttanayamevā’’ti. Assāti bhaveyya. Avassaṃ labbhaneyyā pana dhuvanāvāva hotīti sambandho. ‘‘Na nāvāyā’’ti iminā nāvaṃ vināpi sīmā baddhā subaddhā eva hoti, āpattiparihāratthā nāvāti dasseti.

Rukkhasaṅghāṭamayoti anekarukkhe ekato ghaṭetvā katasetu. Rukkhaṃ chinditvā katoti pāṭhaseso. ‘‘Sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā’’ti idaṃ ubhinnaṃ tīrānaṃ ekagāmakhettabhāvaṃ sandhāya vuttaṃ. Pabbatasaṇṭhānāti ekato uggatadīpasikharattā vuttaṃ.

Sīmānujānanakathāvaṇṇanā niṭṭhitā.

Uposathāgārādikathāvaṇṇanā

141.Samūhanitvāti vināsetvā, uddharitvāti attho. Idañca āpattiparihāratthaṃ vuttaṃ.

142.Yāni kānicīti idha nimittānaṃ sīmāya pāḷiyaṃ sarūpato avuttattā vuttaṃ.

Uposathāgārādikathāvaṇṇanā niṭṭhitā.

Avippavāsasīmānujānanakathāvaṇṇanā

143.Aṭṭhārasāti andhakavindavihārampi upādāya vuccati. Nesaṃ sīmāti tesu mahāvihāresu. ‘‘Mana’’nti imassa vivaraṇaṃ īsakanti, īsakaṃ vuḷhoti attho. Imamevatthaṃ dassetuṃ ‘‘appattavuḷhabhāvo ahosī’’ti vuttaṃ. Amanasikarontoti iddhiyā anatikkamassa kāraṇaṃ vuttaṃ.

144.Soti bhikkhunisaṅgho. Dvepīti dve samānasaṃvāsaavippavāsāyo. Avippavāsasīmāti mahāsīmaṃ sandhāya vadati. Tattheva yebhuyyena avippavāsāti.

‘‘Avippavāsaṃ ajānantāpī’’ti idaṃ mahāsīmāya vijjamānāvijjamānattaṃ, tassā bāhiraparicchedañca ajānantānaṃ vasena vuttaṃ. Evaṃ ajānantehipi antosīmāya ṭhatvā kammavācāya katāya sā sīmā samūhatāva hotīti āha ‘‘samūhanituñceva bandhituñca sakkhissantī’’ti. Nirāsaṅkaṭṭhāneti khaṇḍasīmārahitaṭṭhāne. Idañca mahāsīmāya vijjamānāyapi kammakaraṇasukhatthaṃ khaṇḍasīmā icchitāti taṃ cetiyaṅgaṇādibahusannipātaṭṭhāne na bandhatīti vuttaṃ. Tatthāpi sā baddhā subaddhā eva mahāsīmā viya. ‘‘Paṭibandhituṃ pana na sakkhissantevā’’ti idaṃ khaṇḍasīmāya asamūhatattā, tassā avijjamānattassa ajānanato ca mahāsīmābandhanaṃ sandhāya vuttaṃ. Khaṇḍasīmaṃ pana nirāsaṅkaṭṭhāne bandhituṃ sakkhissanteva. Sīmāsambhedaṃ katvāti khaṇḍasīmāya vijjamānapakkhe sīmāya sīmaṃ ajjhottharaṇasambhedaṃ katvā avijjamānapakkhepi sambhedasaṅkāya anivattanena sambhedasaṅkaṃ katvā. Avihāraṃ kareyyunti saṅghakammānārahaṃ kareyyuṃ. Pubbe hi cetiyaṅgaṇādinirāsaṅkaṭṭhāne kammaṃ kātuṃ sakkā, idāni tampi vināsitanti adhippāyo. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā. Ubhopi na jānantīti ubhinnaṃ padesaniyamaṃ vā tāsaṃ dvinnampi vā aññatarāya vā vijjamānataṃ vā avijjamānataṃ vā na jānanti, sabbattha saṅkā eva hoti. ‘‘Neva samūhanituṃ, na bandhituṃ sakkhissantī’’ti idaṃ nirāsaṅkaṭṭhāne ṭhatvā samūhanituṃ sakkontopi mahāsīmaṃ paṭibandhituṃ na sakkontīti imamatthaṃ sandhāya vuttaṃ. ‘‘Na ca sakkā…pe… kammavācaṃ kātu’’nti idaṃ sīmābandhanakammavācaṃ sandhāya vuttaṃ. Tasmāti yasmā bandhituṃ na sakkā, tasmā na samūhanitabbāti attho.

Keci pana ‘‘īdisesu vihāresu chapañcamatte bhikkhū gahetvā vihārakoṭito paṭṭhāya vihāraparikkhepassa anto ca bahi ca samantā leḍḍupāte sabbattha mañcappamāṇe okāse nirantaraṃ ṭhatvā paṭhamaṃ avippavāsasīmaṃ, tato samānasaṃvāsakasīmañca samūhananavasena sīmāya samugghāte kate tasmiṃ vihāre khaṇḍasīmāya, mahāsīmāyapi vā vijjamānatte sati avassaṃ ekasmiṃ mañcaṭṭhāne tāsaṃ majjhagatā te bhikkhū tā samūhaneyyuṃ, tato gāmasīmā eva avasisseyya. Na hettha sīmāya, tapparicchedassa vā jānanaṃ aṅgaṃ. Sīmāya pana antoṭhānaṃ, ‘‘samūhanissāmā’’ti kammavācāya karaṇañcettha aṅgaṃ. Aṭṭhakathāyaṃ ‘khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī’ti evaṃ mahāsīmāya paricchedassa ajānanepi samūhanassa vuttattā. Gāmasīmāya eva ca avasiṭṭhāya tattha yathāruci duvidhampi sīmaṃ bandhituñceva upasampadādikammaṃ kātuñca vaṭṭatī’’ti vadanti, taṃ yuttaṃ viya dissati. Vīmaṃsitvā gahetabbaṃ.

Avippavāsasīmānujānanakathāvaṇṇanā niṭṭhitā.

Gāmasīmādikathāvaṇṇanā

147. Pāḷiyaṃ ‘‘asammatāya, bhikkhave, sīmāyā’’tiādinā gāmasīmā eva baddhasīmāya khettaṃ, araññanadiādayo viya sattabbhantaraudakukkhepādīnaṃ. Sā ca gāmasīmā baddhasīmāvirahitaṭṭhāne sayameva samānasaṃvāsā hotīti dasseti. Yā tassa vā gāmassa gāmasīmāti ettha gāmasīmāparicchedassa anto ca bahi ca khettavatthuaraññapabbatādikaṃ sabbaṃ gāmakhettaṃ sandhāya ‘‘gāmassā’’ti vuttaṃ, na antaragharameva. Tasmā tassa sakalassa gāmakhettassa sambandhanīyā gāmasīmāti evamattho veditabbo. Yo hi so antaragharakhettādīsu anekesu bhūmibhāgesu ‘‘gāmo’’ti ekattena lokajanehi paññatto gāmavohāro, sova idha ‘‘gāmasīmā’’tipi vuccatīti adhippāyo, gāmo eva hi gāmasīmā. Imināva nayena upari araññaṃ nadī samuddo jātassaroti evaṃ tesu bhūmippadesesu ekattena lokajanapaññattānameva araññādīnaṃ araññasīmādibhāvo veditabbo. Loke pana gāmasīmādivohāro gāmādīnaṃ mariyādāyameva vattuṃ vaṭṭati, na gāmakhettādīsu sabbattha. Sāsane pana te gāmādayo itaranivattiatthena sayameva attano mariyādāti katvā gāmo eva gāmasīmā, araññameva araññasīmā…pe… samuddo eva samuddasīmāti sīmāvohārena vuttāti veditabbā.

‘‘Nigamassa vā’’ti idaṃ gāmasīmappabhedaṃ sabbaṃ upalakkhaṇavasena dassetuṃ vuttaṃ. Tenāha ‘‘nagarampi gahitamevā’’ti. ‘‘Baliṃ labhantī’’ti idaṃ yebhuyyavasena vuttaṃ, ‘‘ayaṃ gāmo ettako karīsabhāgo’’tiādinā pana rājapaṇṇesu āropitesu bhūmibhāgesu yasmiṃ yasmiṃ taḷākamātikāsusānapabbatādike padese baliṃ na gaṇhanti, sopi gāmasīmā eva. Rājādīhi paricchinnabhūmibhāgo hi sabbova ṭhapetvā nadiloṇijātassare gāmasīmāti veditabbo. Tenāha ‘‘paricchinditvā rājā kassaci detī’’ti. Sace pana tattha rājā kañci padesaṃ gāmantarena yojeti, so paviṭṭhagāmasīmataṃ eva bhajati, nadijātassaresu vināsetvā taḷākādibhāvaṃ vā pūretvā khettādibhāvaṃ vā pāpitesupi eseva nayo.

Ye pana gāmā rājacorādibhayapīḷitehi manussehi chaḍḍitā cirampi nimmanussā tiṭṭhanti, samantā pana gāmā santi, tepi pāṭekkaṃ gāmasīmāva. Tesu hi rājāno samantagāmavāsīhi kasāpetvā vā yehi kehici kasitaṭṭhānaṃ likhitvā vā baliṃ gaṇhanti, aññena vā gāmena ekībhāvaṃ vā upanenti. Ye pana gāmā rājūhipi pariccattā gāmakhettānantarikā mahāraññena ekībhūtā, te agāmakāraññasīmataṃ pāpuṇanti, purimā gāmasīmā vinassati. Rājāno pana ekasmiṃ araññādippadese mahantaṃ gāmaṃ katvā anekasahassāni kulāni vāsāpetvā tattha vāsīnaṃ bhogagāmāti samantā bhūtagāme paricchinditvā denti. Purāṇanāmaṃ, pana paricchedañca na vināsenti, tepi paccekaṃ gāmasīmā eva. Ettāvatā purimagāmasīmattaṃ na vijahanti. Sā ca itarā cātiādi ‘‘samānasaṃvāsā ekūposathā’’ti pāḷipadassa adhippāyavivaraṇaṃ. Tattha hi sā ca rājicchāvasena parivattitvā samuppannā abhinavā, itarā ca aparivattā pakatigāmasīmā, yathā baddhasīmāya sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati, evametāpi sabbakammārahatāsadisena baddhasīmāsadisā, sā samānasaṃvāsā ekūposathāti adhippāyo. Sāmaññato ‘‘baddhasīmāsadisā’’ti vutte ticīvarāvippavāsasīmaṃ baddhasīmaṃ eva maññantīti taṃsadisatānivattanamukhena upari sattabbhantarasīmāya taṃsadisatāpi atthīti dassananayassa idheva pasaṅgaṃ dassetuṃ ‘‘kevala’’ntiādi vuttaṃ.

Viñjhāṭavisadise araññeti yattha ‘‘asukagāmassa idaṃ khetta’’nti gāmavohāro natthi, yattha ca na kasanti na vapanti, tādise araññe. Macchabandhānaṃ agamanapathā nimmanussāvāsā samuddantaradīpakāpi ettheva saṅgayhanti. Yaṃ yañhi agāmakhettabhūtaṃ nadisamuddajātassaravirahitaṃ padesaṃ, taṃ sabbaṃ araññasīmāti veditabbaṃ. Sā ca sattabbhantarasīmaṃ vināva sayameva samānasaṃvāsā baddhasīmāsadisā. Nadiādisīmāsu viya sabbamettha saṅghakammaṃ kātuṃ vaṭṭati. Nadisamuddajātassarānaṃ tāva aṭṭhakathāyaṃ ‘‘attano sabhāveneva baddhasīmāsadisā’’tiādinā vuttattā sīmatā siddhā. Araññassa pana sīmatā kathanti? Sattabbhantarasīmānujānanasuttādisāmatthiyato. Yathā hi gāmasīmāya vaggakammaparihāratthaṃ bahū baddhasīmāyo anuññātā, tāsañca dvinnamantarā aññamaññaṃ asambhedatthaṃ sīmantarikā anuññātā, evamidhāraññepi sattabbhantarasīmā. Tāsañca dvinnaṃ antarā sīmantarikāya pāḷiaṭṭhakathāsupi vidhānasāmatthiyato araññassapi sabhāveneva nadiādīnaṃ viya sīmābhāvo tattha vaggakammaparihāratthameva sattabbhantarasīmāya anuññātattāva siddhoti veditabbo. Tattha sīmāyameva hi ṭhitā sīmaṭṭhānaṃ vaggakammaṃ karonti, na asīmāyaṃ ākāse ṭhitā viya ākāsaṭṭhānaṃ. Evameva hi sāmatthiyaṃ gahetvā ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā paṭikkhittabaddhasīmānampi nadisamuddajātassarānaṃ attano sabhāveneva sīmābhāvo aṭṭhakathāyaṃ vuttoti gahetabbo.

Athassa ṭhitokāsatoti assa bhikkhussa ṭhitokāsato. Sacepi hi bhikkhusahassaṃ tiṭṭhati, tassa ṭhitokāsassa bāhirantato paṭṭhāya bhikkhūnaṃ vaggakammaparihāratthaṃ sīmāpekkhāya uppannāya tāya saha sayameva sañjātā sattabbhantarasīmā samānasaṃvāsāti adhippāyo. Yattha pana khuddake araññe mahantehi bhikkhūhi paripuṇṇatāya vaggakammasaṅkābhāvena sattabbhantarasīmāpekkhā natthi, tattha sattabbhantarasīmā na uppajjati, kevalāraññasīmāyameva, tattha saṅghena kammaṃ kātabbaṃ. Nadiādīsupi eseva nayo. Vakkhati hi ‘‘sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmākammaṃ natthī’’tiādi (mahāva. aṭṭha. 147). Iminā eva ca vacanena vaggakammaparihāratthaṃ sīmāpekkhāya sati eva udakukkhepasattabbhantarasīmā uppajjanti, nāsatīti daṭṭhabbaṃ.

Keci pana ‘‘samantā abbhantaraṃ minitvā paricchedakaraṇeneva sīmā sañjāyati, na sayamevā’’ti vadanti, taṃ na gahetabbaṃ. Yadi hi abbhantaraparicchedakaraṇappakārena sīmā uppajjeyya, abaddhasīmā ca na siyā bhikkhūnaṃ kiriyāpakārasiddhito. Apica vaḍḍhakīhatthānaṃ, pakatihatthānañca loke anekavidhattā, vinaye īdisaṃ hatthappamāṇanti avuttattā ca yena kenaci minite ca bhagavatā anuññātena nu kho hatthena minitaṃ, na nu khoti sīmāya vipattisaṅkā bhaveyya. Minantehi ca aṇumattampi ūnamadhikaṃ akatvā minituṃ asakkuṇeyyatāya vipatti eva siyā. Parisavasena cāyaṃ vaḍḍhamānā tesaṃ minanena vaḍḍhati vā hāyati vā. Saṅghe ca kammaṃ katvā gate ayaṃ bhikkhūnaṃ payogena samuppannasīmā tesaṃ payogena vigacchati na vigacchati ca. Kathaṃ baddhasīmā viya yāva sāsanantaradhānā na tiṭṭheyya, ṭhitiyā ca purāṇavihāresu viya sakalepi araññe kathaṃ sīmāsambhedasaṅkā na bhaveyya. Tasmā sīmāpekkhāya eva samuppajjati, tabbigamena vigacchatīti gahetabbaṃ. Yathā cettha, evaṃ udakukkhepasīmāyampi nadiādīsupi.

Tatthāpi hi majjhimapuriso na ñāyati. Tathā sabbathāmena khipanaṃ ubhayatthāpi ca yassaṃ disāyaṃ sattabbhantarassa, udakukkhepassa vā okāso na pahoti, tattha kathaṃ minanaṃ, khipanaṃ vā bhaveyya? Gāmakhettādīsu pavisanato akhette sīmā paviṭṭhā nāmāti sīmā vipajjeyya. Apekkhāya sīmuppattiyaṃ pana yato pahoti, tattha sattabbhantaraudakukkhepasīmā sayameva paripuṇṇā jāyanti. Yato pana na pahoti, tattha attano khettappamāṇeneva jāyanti, na bahi. Yaṃ panettha abbhantaraminanapamāṇassa, vālukādikhipanakammassa ca dassanaṃ, taṃ sañjātasīmānaṃ ṭhitaṭṭhānassa paricchedanatthaṃ kataṃ gāmūpacāragharūpacārajānanatthaṃ leḍḍusuppādikhipanavidhānadassanaṃ viya. Teneva mātikāṭṭhakathāyaṃ ‘‘sīmaṃ vā sammannati udakukkhepaṃ vā paricchindatī’’ti vuttaṃ (kaṅkhā. aṭṭha. ūnavīsativassasikkhāpadavaṇṇanā). Evaṃ katepi tassa paricchedassa yāthāvato ñātuṃ asakkuṇeyyattena puthulato ñatvā anto tiṭṭhantehi nirāsaṅkaṭṭhāne ṭhātabbaṃ, aññaṃ bahi karontehi atidūre nirāsaṅkaṭṭhāne pesetabbaṃ.

Apare pana ‘‘sīmāpekkhāya kiccaṃ natthi, maggagamananahānādiatthehi ekabhikkhusmimpi araññe vā nadiādīsu vā paviṭṭhe taṃ parikkhipitvā sattabbhantaraudakukkhepasīmā sayameva pabhā viya padīpassa samuppajjati, gāmakhettādīsu tasmiṃ otiṇṇamatte vigacchati. Teneva cettha dvinnaṃ saṅghānaṃ visuṃ kammaṃ karontānaṃ sīmādvayassa antarā sīmantarikā aññaṃ sattabbhantaraṃ, udakukkhepañca ṭhapetuṃ anuññātaṃ, sīmāpariyante hi kenaci kammena pesitassa bhikkhuno samantā sañjātasīmā itaresaṃ sīmāya phusitvā sīmāsambhedaṃ kareyya, so mā hotūti, itarathā hatthacaturaṅgulamattāyapettha sīmantarikāya anujānitabbato. Apica sīmantarikāya ṭhitassāpi ubhayattha kammakopavacanatopi cetaṃ sijjhati. Tampi parikkhipitvā sayameva sañjātāya sīmāya ubhinnampi sīmānaṃ, ekāya eva vā saṅkarato. Itarathā tassa kammakopavacanaṃ na yujjeyya. Vuttañhi mātikāṭṭhakathāyaṃ ‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā). Kiñca agāmakāraññe ṭhitassa kammakaraṇicchāvirahitassāpi bhikkhuno sattabbhantaraparicchinne ajjhokāse cīvaravippavāso bhagavatā anuññāto, so ca paricchedo sīmā. Evaṃ apekkhaṃ vinā samuppannā. Tenevettha ‘ayaṃ sīmā ticīvaravippavāsaparihārampi labhatī’ti (mahāva. aṭṭha. 147) vuttaṃ. Tasmā kammakaraṇicchaṃ vināpi vuttanayena samuppatti gahetabbā’’ti vadanti, taṃ na yuttaṃ padīpassa pabhā viya sabbapuggalānampi paccekaṃ sīmāsambhavena saṅghe, gaṇe vā kammaṃ karonte tatraṭṭhānaṃ bhikkhūnaṃ samantā paccekaṃ samuppannānaṃ anekasīmānaṃ aññamaññaṃ saṅkaradosappasaṅgato. Parisavasena cassā vaḍḍhi, hāni ca sambhavati. Pacchā āgatānaṃ abhinavasīmantaruppatti eva, gatānaṃ samantā ṭhitasīmāpi vināso ca bhaveyya.

Pāḷiyaṃ pana ‘‘samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā’’tiādinā (mahāva. 147) ekā eva sattabbhantarā, udakukkhepā ca anuññātā, na cesā sīmā sabhāvena, kāraṇasāmatthiyena vā pabhā viya padīpassa uppajjati. Kintu bhagavato anujānaneneva, bhagavā ca imāyo anujānanto bhikkhūnaṃ vaggakammaparihārena kammakaraṇasukhatthameva anuññāsīti kathaṃ nahānādikiccena paviṭṭhānampi samantā tāsaṃ sīmānaṃ samuppatti payojanābhāvā? Payojane ca ekaṃ eva payojananti kathaṃ paccekaṃ bhikkhugaṇanāya anekasīmāsamuppatti ? ‘‘Ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhitā’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ. Yaṃ pana dvinnaṃ sīmānaṃ antarā tattakaparicchedeneva sīmantarikaṭṭhapanavacanaṃ, tattha ṭhitānaṃ kammakopavacanañca, tampi imāsaṃ sīmānaṃ paricchedassa dubbodhatāya sīmāya sambhedasaṅkaṃ, kammakopasaṅkañca dūrato pariharituṃ vuttaṃ.

Yo ca cīvarāvippavāsatthaṃ bhagavatā abbhokāse dassito sattabbhantaraparicchedo, so sīmā eva na hoti, khettataḷākādiparicchedo viya ayamettha eko paricchedova. Tattha ca bahūsu bhikkhūsu ekato ṭhitesu tesaṃ visuṃ visuṃ attano ṭhitaṭṭhānato paṭṭhāya samantā sattabbhantaraparicchedabbhantare eva cīvaraṃ ṭhapetabbaṃ. Na parisapariyantato paṭṭhāya. Parisapariyantato paṭṭhāya hi abbhantare gayhamāne abbhantarapariyosāne ṭhapitacīvaraṃ majjhe ṭhitassa abbhantarato bahi hotīti taṃ aruṇuggamane nissaggiyaṃ siyā. Sīmā pana parisapariyantatova gahetabbā. Cīvaravippavāsaparihāropettha abbhokāsaparicchedassa vijjamānattā vutto, na pana yāva sīmāparicchedaṃ labbhamānattā mahāsīmāya avippavāsasīmāvohāro viya. Mahāsīmāyampi hi gāmagāmūpacāresu cīvaraṃ nissaggiyaṃ hoti. Idhāpi majjhe ṭhitassa sīmāpariyante nissaggiyaṃ hoti. Tasmā yathāvuttasīmāpekkhavasenevetāsaṃ sattabbhantaraudakukkhepasīmānaṃ uppatti, tabbigamena vināso ca gahetabbāti amhākaṃ khanti. Vīmaṃsitvā gahetabbaṃ. Añño vā pakāro ito yuttataro gavesitabbo.

Idha pana ‘‘araññe samantā sattabbhantarā’’ti evaṃ pāḷiyaṃ viñjhāṭavisadise araññe samantā sattabbhantarāti aṭṭhakathāyañca rukkhādinirantarepi araññe sattabbhantarasīmāya vihitattā attano nissayabhūtāya araññasīmāya saha etassā rukkhādisambandhe dosābhāvo pageva agāmake rukkheti nissitepi padese cīvaravippavāsassa rukkhaparihāraṃ vināva abbhokāsaparihārova anumatoti siddhoti veditabbo.

Upacāratthāyāti sīmantarikatthāya sattabbhantarato adhikaṃ vaṭṭati. Ūnakaṃ pana na vaṭṭati eva sattabbhantaraparicchedassa dubbijānattā. Tasmā saṅghaṃ vinā ekenāpi bhikkhunā bahi tiṭṭhantena aññaṃ sattabbhantaraṃ atikkamitvā atidūre eva ṭhātabbaṃ, itarathā kammakopasaṅkato. Udakukkhepepi eseva nayo. Teneva vakkhati ‘‘ūnakaṃ pana na vaṭṭatī’’ti (mahāva. aṭṭha. 147). Idañcettha sīmantarikavidhānaṃ dvinnaṃ baddhasīmānaṃ sīmantarikānujānanasuttānulomato siddhanti daṭṭhabbaṃ. Kiñcāpi hi bhagavatā nidānavasena ekagāmasīmānissitānaṃ , ekasabhāgānañca dvinnaṃ baddhasīmānameva aññamaññaṃ sambhedajjhottharaṇadosaparihārāya sīmantarikā anuññātā, tathāpi tadanulomato ekaaraññasīmānadiādisīmañca nissitānaṃ ekasabhāgānaṃ dvinnaṃ sattabbhantarasīmānampi udakukkhepasīmānampi aññamaññaṃ sambhedajjhottharaṇaṃ, sīmantarikaṃ vinā abyavadhānena ṭhānañca bhagavatā anabhimatamevāti ñatvā aṭṭhakathācariyā idhāpi sīmantarikavidhānamakaṃsu. Visabhāgasīmānampi hi ekasīmānissitattaṃ, ekasabhāgattañcāti dvīhaṅgehi samannāgate sati ekaṃ sīmantarikaṃ vinā ṭhānaṃ sambhedāya hoti, nāsatīti daṭṭhabbaṃ. Sīmantarikavidhānasāmatthiyeneva cetāsaṃ rukkhādisambandhopi baddhasīmānaṃ viya aññamaññaṃ na vaṭṭatīti ayampi nayato dassito evāti gahetabbaṃ.

‘‘Sabhāvenevā’’ti iminā gāmasīmā viya abaddhasīmāti dasseti. Sabbamettha saṅghakammaṃ kātuṃ vaṭṭatīti samānasaṃvāsā ekūposathāti dasseti. Yena kenacīti antamaso sūkarādinā sattena. Mahoghena pana unnataṭṭhānato ninnaṭṭhāne patantena khato khuddako vā mahanto vā lakkhaṇayutto jātassarova. Etthāpi khuddake udakukkhepakiccaṃ natthi, samudde pana sabbathā udakukkhepasīmāyameva kammaṃ kātabbaṃ sodhetuṃ dukkarattā.

Puna tatthāti lokavohārasiddhāsu etāsu nadiādīsu tīsu abaddhasīmāsu puna vaggakammaparihāratthaṃ sāsanavohārasiddhāya abaddhasīmāya paricchedaṃ dassentoti adhippāyo. Pāḷiyaṃ yaṃ majjhimassa purisassātiādīsu udakaṃ ukkhipitvā khipīyati etthāti udakukkhepo, udakassa patanokāso, tasmā udakukkhepā. Ayañhettha padasambandhavasena attho – parisapariyantato paṭṭhāya samantā yāva majjhimassa purisassa udakukkhepo udakapatanaṭṭhānaṃ, tāva yaṃ taṃ paricchinnaṭṭhānaṃ, ayaṃ tattha nadiādīsu aparā samānasaṃvāsā udakukkhepasīmāti.

Tassa antoti tassa udakukkhepaparicchinnassa ṭhānassa anto. Na kevalañca tasseva anto, tato bahipi, ekassa udakukkhepassa anto ṭhātuṃ na vaṭṭatīti vacanaṃ udakukkhepaparicchedassa dubbijānato kammakopasaṅkā hotīti. Teneva mātikāṭṭhakathāyaṃ ‘‘paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna’’nti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ. Yaṃ panettha sāratthadīpaniyaṃ ‘‘tassa anto hatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā bahiparicchedato yattha katthaci ṭhito kammaṃ na kopetī’’ti (sārattha. ṭī. mahāvagga 3.147) vatvā mātikāṭṭhakathāvacanampi paṭikkhipitvā ‘‘neva pāḷiyaṃ na aṭṭhakathāyaṃ upalabbhatī’’tiādi bahu papañcitaṃ, taṃ na sundaraṃ idha aṭṭhakathāvacanena mātikāṭṭhakathāvacanassa nayato saṃsandanato saṅghaṭanato. Tathā hi dvinnaṃ udakukkhepaparicchedānamantarā vidatthicaturaṅgulamattampi sīmantarikaṃ aṭṭhapetvā ‘‘añño udakukkhepo sīmantarikāya ṭhapetabbo, tato adhikaṃ vaṭṭati eva, ūnakaṃ pana na vaṭṭatī’’ti evaṃ idheva vuttena iminā aṭṭhakathāvacanena sīmantarikopacārena udakukkhepato ūnake ṭhapite sīmāya sīmāsambhedato kammakopopi vutto eva. Yadaggena ca evaṃ vutto, tadaggena tattha ekabhikkhuno pavesepi sati tassa sīmaṭṭhabhāvato kammakopo vutto eva hoti. Aṭṭhakathāyaṃ ‘‘ūnakaṃ pana na vaṭṭatī’’ti kathanañcetaṃ udakukkhepaparicchedassa dubbijānantenapi sīmāsambhedasaṅkaāparihāratthaṃ vuttaṃ. Sattabbhantarasīmānamantarā tattakaparicchedeneva sīmantarikavidhānavacanatopi etāsaṃ dubbijānaparicchedatā, tattha ca ṭhitānaṃ kammakopasaṅkā sijjhati. Kammakopasaṅkaṭṭhānampi ācariyā dūrato parihāratthaṃ kammakopaṭṭhānanti vatvāva ṭhapesunti gahetabbaṃ.

Tanti sīmaṃ. ‘‘Sīghameva atikkāmetī’’ti iminā taṃ anatikkamitvā anto eva parivattamānāya kātuṃ vaṭṭatīti dasseti. Etadatthameva hi vālukādīhi sīmāparicchindanaṃ, itarathā bahi parivattā nu kho, no vāti kammakopasaṅkā bhaveyyāti. Aññissā anussāvanāti kevalāya nadisīmāya anussāvanā . Antonadiyaṃ jātarukkhe vāti udakukkhepaparicchedassa bahi ṭhite rukkhepi vā. Bahinaditīrameva hi visabhāgasīmattā abandhitabbaṭṭhānaṃ, na antonadī nissayattena sabhāgattā. Teneva ‘‘bahinaditīre vihārasīmāya vā’’tiādinā tīrameva abandhitabbaṭṭhānattena dassitaṃ, na pana nadī. ‘‘Rukkhepi ṭhitehī’’ti idaṃ antoudakukkhepaṭṭhaṃ sandhāya vuttaṃ. Na hi bahiudakukkhepe bhikkhūnaṃ ṭhātuṃ vaṭṭati.

Rukkhassāti tasseva antoudakukkhepaṭṭhassa rukkhassa. Sīmaṃ vā sodhetvāti yathāvuttaṃ vihāre baddhasīmaṃ, gāmasīmañca tattha ṭhitabhikkhūnaṃ hatthapāsānayanabahisīmākaraṇavaseneva sodhetvā. Yathā ca udakukkhepasīmāyaṃ kammaṃ karontehi, evaṃ baddhasīmāyaṃ, gāmasīmāyaṃ vā kammaṃ karontehipi udakukkhepasīmaṭṭhe sodhetvāva kātabbaṃ. Eteneva sattabbhantaraaraññasīmāhipi udakukkhepasīmāya, imāya ca saddhiṃ tāsaṃ rukkhādisambandhadosopi nayato dassitova hoti. Imināva nayena sattabbhantarasīmāya baddhasīmāgāmasīmāhipi saddhiṃ, etāsañca sattabbhantarasīmāya saddhiṃ sambandhadoso ñātabbo. Aṭṭhakathāyaṃ panetaṃ sabbaṃ vuttanayato sakkā ñātunti aññamaññasamāsannānamevettha dassitaṃ.

Tatridaṃ suttānulomato nayaggahaṇamukhaṃ – yathā hi baddhasīmāyaṃ sammatā vipattisīmā hotīti tāsaṃ aññamaññaṃ rukkhādisambandho na vaṭṭati, evaṃ nadiādīsu sammatāpi baddhasīmā vipattisīmāva hotīti tāhipi saddhiṃ tassā rukkhādisambandho na vaṭṭatīti sijjhati. Iminā nayena sattabbhantarasīmāya gāmanadiādīhi saddhiṃ, udakukkhepasīmāya ca araññādīhi saddhiṃ rukkhādisambandhassa na vaṭṭanakabhāvo ñātabbo, evametā bhagavatā anuññātā baddhasīmā sattabbhantaraudakukkhepasīmā aññamaññañceva attano nissayavirahitāhi itarītarāsaṃ nissayasīmāhi ca rukkhādisambandhe sati sambhedadosamāpajjatīti suttānulomanayo ñātabbova.

Attano attano pana nissayabhūtagāmādīhi saddhiṃ baddhasīmādīnaṃ tissannaṃ uppattikāle bhagavatā anuññātassa sambhedajjhottharaṇassa anulomato rukkhādisambandhopi anuññātova hotīti daṭṭhabbaṃ. Yadi evaṃ udakukkhepabaddhasīmādīnaṃ antarā kasmā sīmantarikā na vihitāti? Nissayabhedasabhāvabhedehi sayameva bhinnattā. Ekanissayaekasabhāvānameva hi sīmantarikāya vināsaṃ karotīti vuttovāyamattho. Eteneva nadinimittaṃ katvā baddhāya sīmāya saṅghe kammaṃ karonte nadiyampi yāva gāmakhettaṃ āhacca ṭhitāya udakukkhepasīmāya aññesaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ hoti. Yā panetā lokavohārasiddhā gāmāraññanadisamuddajātassarasīmā pañca, tā aññamaññarukkhādisambandhepi sambhedadosaṃ nāpajjati, tathā lokavohārābhāvato. Na hi gāmādayo gāmantarādīhi, nadiādīhi ca rukkhādisambandhamattena sambhinnāti loke voharanti. Lokavohārasiddhānañca lokavohāratova sambhedo vā asambhedo vā gahetabbo, nāññato. Teneva aṭṭhakathāyaṃ tāsaṃ aññamaññaṃ katthacipi sambhedanayo na dassito, sāsanavohārasiddhoyeva dassitoti.

Ettha pana baddhasīmāya tāva ‘‘heṭṭhā pathavīsandhārakaṃ udakapariyantaṃ katvā sīmāgatā hotī’’tiādinā (mahāva. aṭṭha. 138) adhobhāgaparicchedo aṭṭhakathāyaṃ sabbathā dassito. Gāmasīmādīnaṃ pana na dassito. Kathamayaṃ jānitabboti? Keci tāvettha ‘‘gāmasīmādayopi baddhasīmā viya pathavīsandhārakaṃ udakaṃ āhacca tiṭṭhatī’’ti vadanti.

Keci pana taṃ paṭikkhipitvā ‘‘nadisamuddajātassarasīmā, tāva tannissitaudakukkhepasīmā ca pathaviyā uparitale, heṭṭhā ca udakajjhottharaṇappadese eva tiṭṭhanti, na tato heṭṭhā udakassa ajjhottharaṇābhāvā. Sace pana udakoghādinā yojanappamāṇampi ninnaṭṭhānaṃ hoti, nadisīmādayova honti, na tato heṭṭhā. Tasmā nadiādīnaṃ heṭṭhā bahitīramukhena umaṅgena, iddhiyā vā paviṭṭho bhikkhu nadiyaṃ ṭhitānaṃ kammaṃ na kopeti. So pana āsannagāme bhikkhūnaṃ kammaṃ kopeti. Sace pana so ubhinnaṃ tīragāmānaṃ majjhe nisinno hoti, ubhayagāmaṭṭhānaṃ kammaṃ kopeti. Sace pana tīraṃ gāmakhettaṃ na hoti, agāmakāraññameva. Tattha pana tīradvayepi sattabbhantarasīmaṃ vinā kevalāya khuddakāraññasīmāya kammaṃ karontānaṃ kammaṃ kopeti. Sace sattabbhantarasīmāyaṃ karonti, tadā yadi tesaṃ sattabbhantarasīmāya paricchedo etassa nisinnokāsassa parato ekaṃ sattabbhantaraṃ atikkamitvā ṭhito na kammakopo . No ce, kammakopo. Gāmasīmāyaṃ pana antoumaṅge vā bile vā yattha pavisituṃ sakkā, yattha vā suvaṇṇamaṇiādiṃ khaṇitvā gaṇhanti, gahetuṃ sakkāti vā sambhāvanā hoti, tattakaṃ heṭṭhāpi gāmasīmā, tattha iddhiyā anto nisinnopi kammaṃ kopeti. Yattha pana pakatimanussānaṃ pavesasambhāvanāpi natthi, taṃ sabbaṃ yāva pathavisandhārakaudakā araññasīmāva, na gāmasīmā. Araññasīmāyampi eseva nayo. Tatthapi hi yattake padese pavesasambhāvanā, tattakameva uparitale araññasīmā pavattati. Tato pana heṭṭhā na araññasīmā, tattha uparitalena saha ekāraññavohārābhāvato. Na hi tattha paviṭṭhaṃ araññaṃ paviṭṭho ti voharanti. Tasmā tatraṭṭho upari araññaṭṭhānaṃ kammaṃ na kopeti umaṅganadiyaṃ ṭhito viya uparinadiyaṃ ṭhitānaṃ. Ekasmiñhi cakkavāḷe gāmanadisamuddajātassare muñcitvā tadavasesaṃ amanussāvāsaṃ devabrahmalokaṃ upādāya sabbaṃ araññameva. ‘Gāmā vā araññā vā’ti vuttattā hi nadisamuddajātassarādipi araññameva. Idha pana nadiādīnaṃ visuṃ sīmābhāvena gahitattā tadavasesameva araññaṃ gahetabbaṃ. Tattha ca yattake padese ekaṃ ‘arañña’nti voharanti, ayamekāraññasīmā. Indapurañhi sabbaṃ ekāraññasīmā. Tathā asurayakkhapurādi. Ākāsaṭṭhadevabrahmavimānāni pana samantā ākāsaparicchinnāni paccekaṃ araññasīmā samuddamajjhe pabbatadīpakā viya. Tattha sabbattha sattabbhantarasīmāyaṃ, araññasīmāyameva vāti kammaṃ kātabbaṃ. Tasmā idhāpi upariaraññatalena saddhiṃ heṭṭhāpathaviyā araññavohārābhāvā visuṃ araññasīmāti gahetabbaṃ. Tenevettha gāmanadiādisīmākathāya aṭṭhakathāyaṃ ‘iddhimā bhikkhu heṭṭhāpathavitale ṭhito kammaṃ kopetī’ti (mahāva. aṭṭha. 138) baddhasīmāyaṃ dassitanayo na dassito’’ti vadanti.

Idañcetāsaṃ gāmasīmādīnaṃ heṭṭhāpamāṇadassanaṃ suttādivirodhābhāvā yuttaṃ viya dissati. Vīmaṃsitvā gahetabbaṃ. Evaṃ gahaṇe ca gāmasīmāyaṃ sammatā baddhasīmā upari gāmasīmaṃ, heṭṭhā udakapariyantaṃ araññasīmañca avattharatīti tassā araññasīmāpi khettanti sijjhati. Bhagavatā ca ‘‘sabbā, bhikkhave, nadī asīmā’’tiādinā (mahāva. aṭṭha. 147) nadisamuddajātassarā baddhasīmāya akhettabhāvena vuttā, na pana araññaṃ. Tasmā araññampi baddhasīmāya khettamevāti gahetabbaṃ. Yadi evaṃ kasmā tattha sā na bajjhatīti? Payojanābhāvā. Sīmāpekkhānantarameva sattabbhantarasīmāya sambhavato. Tassā ca upari sammatāya baddhasīmāya sambhedajjhottharaṇānulomato vipattisīmā eva siyā. Gāmakhette pana ṭhatvā agāmakāraññekadesampi antokaritvā sammatā kiñcāpi susammatā, agāmakāraññe bhagavatā vihitāya sattabbhantarasīmāyapi anivattito. Tattha pana kammaṃ kātuṃ paviṭṭhānampi tato bahi kevalāraññe karontānampi antarā tīṇi sattabbhantarāni ṭhapetabbāni, aññathā vipatti eva siyāti sabbathā niratthakameva agāmakāraññe baddhasīmākaraṇanti veditabbaṃ.

Antonadiyaṃ paviṭṭhasākhāyāti nadiyā pathavitalaṃ āhacca ṭhitāya sākhāyapi, pageva anāhacca ṭhitāya. Pārohepi eseva nayo. Etena sabhāgaṃ nadisīmaṃ phusitvā ṭhitenapi visabhāgasīmāsambandhasākhādinā udakukkhepasīmāya sambandho na vaṭṭatīti dasseti. Eteneva mahāsīmaṃ, gāmasīmañca phusitvā ṭhitena sākhādinā māḷakasīmāya sambandho na vaṭṭatīti ñāpitoti daṭṭhabbo.

Antonadiyaṃyevāti setupādānaṃ tīraṭṭhataṃ nivatteti. Tena udakukkhepaparicchedato bahi nadiyaṃ patiṭṭhitattepi sambhedābhāvaṃ dasseti. Tenāha ‘‘bahitīre patiṭṭhitā’’tiādi. Yadi hi udakukkhepato bahi antonadiyampi patiṭṭhitatte sambhedo bhaveyya, tampi paṭikkhipitabbaṃ bhaveyya kammakopassa samānattā, na ca paṭikkhittaṃ. Tasmā sabbattha attano nissayasīmāya sambhedadoso natthevāti gahetabbaṃ.

Āvaraṇena vāti dāruādiṃ nikhaṇitvā udakanivāraṇena. Koṭṭakabandhanena vāti mattikādīhi pūretvā katasetubandhena. Ubhayenāpi āvaraṇameva dasseti. ‘‘Nadiṃ vināsetvā’’ti vuttamevatthaṃ vibhāveti ‘‘heṭṭhā pāḷi baddhā’’ti, heṭṭhā nadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitamodakanti atirittodakaṃ. ‘‘Nadiṃ ottharitvā sandanaṭṭhānato’’ti iminā taḷākanadīnaṃ antarā pavattanaṭṭhāne na vaṭṭatīti dasseti. Uppatitvāti tīrādibhindanavasena vipulā hutvā. Vihārasīmanti baddhasīmaṃ.

Agamanapatheti tadaheva gantvā nivattituṃ asakkuṇeyye. Araññasīmāsaṅkhyameva gacchatīti lokavohārasiddhaṃ agāmakāraññasīmaṃ sandhāya vadati. Tatthāti pakatiyā macchabandhānaṃ gamanapathesu dīpakesu.

Taṃ ṭhānanti āvāṭādīnaṃ kataṭṭhānameva, na akatanti attho. Loṇīti samuddodakassa uppattiveganinno mātikākārena pavattanako.

148.Sambhindantīti yattha catūhi bhikkhūhi nisīdituṃ na sakkā, tattakato paṭṭhāya yāva kesaggamattampi antosīmāya karonto sambhindati. Catunnaṃ bhikkhūnaṃ pahonakato paṭṭhāya yāva sakalampi anto karonto ajjhottharantīti veditabbaṃ. Saṃsaṭṭhaviṭapāti aññamaññaṃ sibbitvā ṭhitamahāsākhamūlā, etena aññamaññassa accāsannataṃ dīpeti. Sākhāya sākhaṃ phusantā hi dūraṭṭhāpi siyyuṃ, tato ekaṃsato sambhedalakkhaṇaṃ dassitaṃ na siyāti taṃ dassetuṃ viṭapaggahaṇaṃ kataṃ. Evañhi bhikkhūnaṃ nisīdituṃ appahonakaṭṭhānaṃ attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihāraṃ karonto sīmāya sīmaṃ sambhindati nāma, na tato paranti dassitameva hoti. Baddhā hotīti porāṇakavihārasīmaṃ sandhāya vuttaṃ. Ambanti aparena samayena purāṇavihāraparikkhepādīnaṃ vinaṭṭhattā ajānantānaṃ taṃ purāṇasīmāya nimittabhūtaṃ ambaṃ. Attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihārasīmaṭṭhaṃ jambuṃ kittetvā ambajambūnaṃ antare yaṃ ṭhānaṃ, taṃ attano sīmāya pavesetvā bandhantīti attho. Ettha ca purāṇasīmāya nimittabhūtassa gāmaṭṭhassa ambarukkhassa antosīmaṭṭhāya jambuyā saha saṃsaṭṭhaviṭapattepi sīmāya bandhanakāle vipatti vā pacchā gāmasīmāya saha sambhedo vā kammavipatti vā na hotīti mukhatova vuttanti veditabbaṃ.

Padesanti saṅghassa nisīdanappahonakappadesaṃ. ‘‘Sīmantarikaṃ ṭhapetvā’’tiādinā sambhedajjhottharaṇaṃ akatvā baddhasīmāhi aññamaññaṃ phusāpetvā abyavadhānena baddhāpi sīmā asīmā evāti dasseti. Tasmā ekadvaṅgulamattāpi sīmantarikā vaṭṭati eva. Sā pana dubbodhāti aṭṭhakathāsu caturaṅgulādikā vuttāti daṭṭhabbaṃ. Dvinnaṃ sīmānanti dvinnaṃ baddhasīmānaṃ. Nimittaṃ hotīti nimittassa sīmato bāhirattā bandhanakāle tāva sambhedadoso natthīti adhippāyo . Na kevalañca nimittakattā eva saṅkaraṃ karoti , atha kho sīmantarikāya ṭhito aññopi rukkho karoti eva. Tasmā appamattikāya sīmantarikāya vaḍḍhanakā rukkhādayo na vaṭṭanti eva. Ettha ca upari dissamānakhandhasākhādipavese eva saṅkaradosassa sabbattha dassitattā adissamānānaṃ mūlānaṃ pavesepi bhūmigatikattā doso natthīti sijjhati. Sace pana mūlānipi dissamānāneva pavisanti, saṅkarova. Pabbatapāsāṇā pana dissamānāpi bhūmigatikā eva. Yadi pana bandhanakāle eva eko thūlarukkho ubhayampi sīmaṃ āhacca tiṭṭhati, pacchā baddhā asīmā hotīti daṭṭhabbaṃ.

Sīmāsaṅkaranti sīmāsambhedaṃ. Yaṃ pana sāratthadīpaniyaṃ vuttaṃ ‘‘sīmāsaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vutta’’nti (sārattha. ṭī. mahāvagga 3.148), taṃ na yuttaṃ gāmasīmāyapi saha saṅkaraṃ karotīti vattabbato. Tatthāpi hi nimitte vaḍḍhite gāmasīmābaddhasīmānaṃ gataṭṭhānaṃ dubbiññeyyameva hoti, tattha pana avatvā dvinnaṃ baddhasīmānameva saṅkarassa vuttattā yathāvuttasambaddhadosova saṅkara-saddena vuttoti gahetabbaṃ. Pāḷiyaṃ pana nidānavasena ‘‘yesaṃ, bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammika’’ntiādinā (mahāva. 148) pacchā sammatāya asīmatte vuttepi dvīsu gāmasīmāsu ṭhatvā dvīhi saṅghehi sambhedaṃ vā ajjhottharaṇaṃ vā katvā sīmantarikaṃ aṭṭhapetvā vā rukkhapārohādisambandhaṃ aviyojetvā vā ekasmiṃ khaṇe kammavācāniṭṭhāpanavasena ekato sammatānaṃ dvinnaṃ sīmānampi asīmatā pakāsitāti veditabbaṃ.

Gāmasīmādikathāvaṇṇanā niṭṭhitā.

Uposathabhedādikathāvaṇṇanā

149.Adhammena vagganti ettha ekasīmāya catūsu bhikkhūsu vijjamānesu pātimokkhuddesova anuññāto, tīsu, dvīsu ca pārisuddhiuposathova. Idha pana tathā akatattā ‘‘adhammenā’’ti vuttaṃ. Yasmā pana chandapārisuddhi saṅghe eva āgacchati, na gaṇe, na puggale, tasmā ‘‘vagga’’nti vuttanti.

Sace pana dve saṅghā ekasīmāya aññamaññaṃ chandaṃ āharitvā ekasmiṃ khaṇe visuṃ saṅghakammaṃ karonti, ettha kathanti? Keci panetaṃ vaṭṭatīti vadanti, taṃ na gahetabbaṃ vaggakammattā . Kammaṃ karontānañhi chandapārisuddhi aññattha na gacchati tathā vacanābhāvā, visuṃ visuṃ kammakaraṇatthameva sīmāya anuññātattā cāti gahetabbaṃ. Vihārasīmāyaṃ pana saṅghe vijjamānepi kenaci paccayena khandhasīmāyaṃ tīsu, dvīsu vā pārisuddhiuposathaṃ karontesu kammaṃ dhammena samaggameva bhinnasīmaṭṭhattāti daṭṭhabbaṃ.

Uposathabhedādikathāvaṇṇanā niṭṭhitā.

Pātimokkhuddesakathāvaṇṇanā

150.Evametaṃ dhārayāmīti. Sutā kho panāyasmantehīti ettha ‘‘evametaṃ dhārayāmī’’ti vatvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, sutā kho panāyasmantehi cattāro pārājikā dhammā’’tiādinā vattabbaṃ. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. nidānavaṇṇanā) evameva vuttaṃ. Sutenāti sutapadena.

Savarabhayanti vanacarakabhayaṃ. Tenāha ‘‘aṭavimanussabhaya’’nti. Nidānuddese aniṭṭhite pātimokkhaṃ niddiṭṭhaṃ nāma na hotīti āha ‘‘dutiyādīsu uddesesū’’tiādi. Tīhipi vidhīhīti osāraṇakathanasarabhaññehi. Ettha ca atthaṃ bhaṇitukāmatāya vā bhaṇāpetukāmatāya vā suttassa osāraṇaṃ osāraṇaṃ nāma. Tasseva atthappakāsanā kathanaṃ nāma. Kevalaṃ pāṭhasseva sarena bhaṇanaṃ sarabhaññaṃ nāma. Sajjhāyaṃ adhiṭṭhahitvāti ‘‘sajjhāyaṃ karomī’’ti cittaṃ uppādetvā. Osāretvā pana kathentenāti sayameva pāṭhaṃ vatvā pacchā atthaṃ kathentena.

Pātimokkhuddesakathāvaṇṇanā niṭṭhitā.

Adhammakammapaṭikkosanādikathāvaṇṇanā

155.Navavidhanti saṅghagaṇapuggalesu tayo, suttuddesapārisuddhiadhiṭṭhānavasena tayo, cātuddasīpannarasīsāmaggīvasena tayoti navavidhaṃ. Catubbidhanti adhammenavaggādi catubbidhaṃ. Duvidhanti bhikkhubhikkhunipātimokkhavasena duvidhaṃ pātimokkhaṃ. Navavidhanti bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti navavidhaṃ pātimokkhuddesaṃ.

Adhammakammapaṭikkosanādikathāvaṇṇanā niṭṭhitā.

Pakkhagaṇanādiuggahaṇānujānanakathādivaṇṇanā

156.Katimīti tithi-saddāpekkhaṃ itthiliṅgaṃ daṭṭhabbaṃ.

163.Utuvasseyevāti hemantagimhesuyeva.

164.Viññāpetīti ettha manasā cintetvā kāyavikārakaraṇameva viññāpananti daṭṭhabbaṃ. Pāḷiyaṃ aññassa dātabbā pārisuddhīti pārisuddhidāyakena puna aññassa bhikkhuno santike dātabbā. ‘‘Bhūtaṃyeva vā sāmaṇerabhāvaṃ ārocetī’’ti vuttattā ūnavīsativassakāle upasampannassa, antimavatthuajjhāpannasikkhāpaccakkhātādīnaṃ vā yāva bhikkhupaṭiññā vattati, tāva tehi āhaṭāpi chandapārisuddhi āgacchati. Yadā pana te attano sāmaṇerādibhāvaṃ paṭijānanti, tato paṭṭhāyeva nāgacchatīti dassitanti daṭṭhabbaṃ. Pāḷiyampi hi ‘‘dinnāya pārisuddhiyā saṅghappatto vibbhamati…pe… paṇḍako paṭijānāti. Tiracchānagato paṭijānāti. Ubhatobyañjanako paṭijānāti, āhaṭā hoti pārisuddhī’’ti vuttattā paṇḍakādīnampi bhikkhupaṭiññāya vattamānakālesu chandapārisuddhiyā āgamanaṃ siddhameva. Tenāha ‘‘esa nayo sabbatthā’’ti. Ummattakakhittacittavedanāṭṭānaṃ pana pakatattā antarāmagge ummattakādibhāve paṭiññātepi tesaṃ saṅghappattamatteneva chandādi āgacchatīti daṭṭhabbaṃ.

‘‘Bhikkhūnaṃ hatthapāsa’’nti iminā gaṇapuggalesu chandapārisuddhiyā anāgamanaṃ dasseti. ‘‘Saṅghappatto’’ti hi pāḷiyaṃ vuttaṃ. Biḷālasaṅkhalikapārisuddhīti biḷālagīvāya bandhanasaṅkhalikasadisā pārisuddhi nāma, yathā saṅkhalikā biḷāle āgacchante eva āgacchati, na anāgacchante tappaṭibaddhattā, evamayaṃ pārisuddhipīti attho. Atha vā yathā saṅkhalikāya paṭhamavalayaṃ dutiyavalayaṃ pāpuṇāti, na tatiyavalayaṃ, evamayampīti adhippāyo. Upalakkhaṇamattañcettha biḷāla-ggahaṇaṃ daṭṭhabbaṃ.

Pakkhagaṇanādiuggahaṇānujānanakathādivaṇṇanā niṭṭhitā.

Chandadānakathādivaṇṇanā

165. Pāḷiyaṃ ‘‘santi saṅghassa karaṇīyānī’’ti vattabbe vacanavipallāsena ‘‘karaṇīya’’nti vuttaṃ.

167.‘‘Tassa sammutidānakiccaṃ natthī’’ti idaṃ pāḷiyaṃ ekadā sarantasseva sammutidānassa vuttattā ekadā asarantassa sammutiabhāvepi tassa anāgamanaṃ vaggakammāya na hotīti vuttaṃ. Keci pana ‘‘sopi hatthapāseva ānetabbo’’ti vadanti, taṃ na gahetabbaṃ.

168. Saṅghasannipātato paṭhamaṃ kātabbaṃ pubbakaraṇaṃ. Saṅghasannipāte kātabbaṃ pubbakiccanti daṭṭhabbaṃ. Pāḷiyaṃ no ce adhiṭṭhaheyya, āpatti dukkaṭassāti ettha asañcicca asatiyā anāpatti. Yathā cettha, evaṃ uparipi. Yattha pana acittakāpatti atthi, tattha vakkhāma.

169.‘‘Paññattaṃ hotī’’ti iminā ‘‘na sāpattikena uposatho kātabbo’’ti visuṃ paṭikkhepābhāvepi yathāvuttasuttasāmatthiyato paññattamevāti dasseti. Iminā eva nayena –

‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti (cūḷava. 386; a. ni. 8.20; udā. 45) –

Ādisuttanayato ca alajjīhipi saddhiṃ uposathakaraṇampi paṭikkhittameva alajjiniggahatthattā sabbasikkhāpadānanti daṭṭhabbaṃ. ‘‘Pārisuddhidānapaññāpanenā’’ti iminā sāpattikena pārisuddhipi na dātabbāti dīpitaṃ hoti. Ubhopi dukkaṭanti ettha sabhāgāpattibhāvaṃ ajānitvā kevalaṃ āpattināmeneva desentassa paṭiggaṇhantassa acittakameva dukkaṭaṃ hotīti vadanti . Yathā saṅgho sabhāgāpattiṃ āpanno ñattiṃ ṭhapetvā uposathaṃ kātuṃ labhati, evaṃ tayopi ‘‘suṇantu me, āyasmantā, ime bhikkhū sabhāgaṃ āpattiṃ āpannā’’tiādinā vuttanayānusāreneva gaṇañattiṃ ṭhapetvā dvīhi aññamaññaṃ ārocetvā uposathaṃ kātuṃ vaṭṭati. Ekena pana sāpattikena dūraṃ gantvāpi paṭikātumeva vaṭṭati, asampāpuṇantena ‘‘bhikkhuṃ labhitvā paṭikarissāmī’’ti uposatho kātabbo, paṭikaritvā ca puna uposatho kattabbo.

Chandadānakathādivaṇṇanā niṭṭhitā.

Anāpattipannarasakādikathāvaṇṇanā

172.Kenaci 63 karaṇīyena gantvāti sīmāparicchedato bahibhūtaṃ gāmaṃ vā araññaṃ vā gantvāti attho. Eteneva uposathañattiyā ṭhapanakāle samaggā eva te ñattiṃ ṭhapesunti siddhaṃ. Teneva pāḷiyaṃ ‘‘uddiṭṭhaṃ suuddiṭṭha’’nti sabbapannarasakesupi vuttaṃ. Vaggā samaggasaññinotiādi pana ñattiyā niṭṭhitāya ‘‘kiṃ saṅghassa pubbakicca’’ntiādīnaṃ (mahāva. 134) vacanakkhaṇe bahigatānaṃ bhikkhūnaṃ sīmāya paviṭṭhattā bhikkhū tasmiṃ khaṇe vaggā hontīti vuttaṃ. Tenāha ‘‘tesaṃ sīmaṃ okkantattā vaggā’’tiādi, etena pārājikuddesādikkhaṇepi vaggasaññīnaṃ uddisantānaṃ āpatti eva, ñattiyā pana pubbe niṭṭhitattā kammakopo natthīti dassitameva hoti. Evaṃ uparipi sabbavāresu adhippāyo veditabbo.

Ettha ca pāḷiyaṃ ‘‘sabbāya vuṭṭhitāya…pe… tesaṃ santike pārisuddhi ārocetabbā’’ti (mahāva. 174) vuttattā bahisīmāgatāya parisāya tesu yassa kassaci santike anadhiṭṭhitehi pārisuddhiṃ ārocetuṃ vaṭṭatīti vadanti.

Anāpattipannarasakādikathāvaṇṇanā niṭṭhitā.

Liṅgādidassanakathādivaṇṇanā

179. Aññātakaṃ nāma adiṭṭhapubbanti āha ‘‘aññesaṃ santaka’’nti. Aññesanti attanā adiṭṭhapubbānaṃ. Nānāsaṃvāsakabhāvanti laddhinānāsaṃvāsakabhāvaṃ.

180. Pāḷiyaṃ abhivitaranti samānasaṃvāsakābhāvaṃ nicchinanti.

181.Uposathakārakāti saṅghuposathakārakā. Teneva ‘‘aññatra saṅghenā’’ti vuttaṃ. Saṅghuposathaṭṭhānato hi gacchantena attacatuttheneva gantabbaṃ, tiṇṇaṃ bhikkhūnaṃ nisinnaṭṭhānato pana gacchantena ekena bhikkhunāpi saha gantumpi vaṭṭati. Pāḷiyaṃ ‘‘abhikkhuko āvāso’’ti idaṃ nidassanamattaṃ, saṅghuposathaṭṭhānato gaṇapuggalehi sabhikkhukopi āvāso na gantabbo ‘‘aññatra saṅghenā’’ti vuttattāti vadanti. Uposathaṃ karontīti saṅghuposathaṃ vā gaṇuposathaṃ vā. ‘‘Tassa santika’’nti idaṃ gaṇuposathaṭṭhānato gacchantaṃ sandhāya vuttaṃ, aññathā ‘‘sabbantimena paricchedena attacatutthena vā’’ti vacanena virujjhanato. Āraññakenāti ekacārinā. Uposathantarāyoti attano uposathantarāyo.

183. Pāḷiyaṃ bhikkhuniyā nisinnaparisāyātiādīsu bhikkhuniyātiādi karaṇatthe sāmivacanaṃ.

Liṅgādidassanakathādivaṇṇanā niṭṭhitā.

Uposathakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app