Paññattivāravaṇṇanā

1. Visuddhaparivārassa sīlakkhandhādidhammakkhandhasarīrassa bhagavato vinayapariyattisāsane khandhakānaṃ anantaraṃ parivāroti yo vinayo saṅgahaṃ samāruḷho, tassa dāni anuttānatthavaṇṇanaṃ karissāmīti yojanā.

Samantacakkhunāti sabbaññutaññāṇena. Ativisuddhena maṃsacakkhunāti rattindivaṃ samantā yojanappamāṇe atisukhumānipi rūpāni passanato ativiya parisuddhena pasādacakkhunā. ‘‘Atthi tattha paññattī’’tiādīsu atthi nu kho tattha paññattītiādinā attho gahetabboti āha ‘‘tattha paññatti…pe… kenābhatanti pucchā’’ti.

2.Pucchāvissajjaneti pucchāya vissajjane. Vinītakathāti vinītavatthukathā, ayameva vā pāṭho.

Dvaṅgikena ekena samuṭṭhānenāti aṅgadvayasamudāyabhūtena ekena. Aṅgadvayavimuttassa samuṭṭhānassa abhāvepi tesu ekenaṅgena vinā ayaṃ āpatti na hotīti dassanatthameva ‘‘ekena samuṭṭhānenā’’ti vuttaṃ. Idāni tesu dvīsu aṅgesu padhānaṅgaṃ dassetumāha ‘‘ettha hi cittaṃ aṅgaṃ hotī’’tiādi. Yasmā pana maggenamaggappaṭipattisaṅkhātāya kāyaviññattiyā sevanacitteneva sambhave sati ayaṃ taṃ aṅgadvayaṃ upādāya bhagavatā paññattā āpattisammuti hoti, nāsati. Tasmā taṃ cittaṃ kāyaviññattisaṅkhātassa kāyassa aṅgaṃ kāraṇaṃ hoti, na āpattiyā. Tassa pana taṃsamuṭṭhitakāyo eva aṅgaṃ abyavahitakāraṇaṃ, cittaṃ pana kāraṇakāraṇanti adhippāyo. Evaṃ uparipi sabbattha cittaṅgayuttasamuṭṭhānesu adhippāyo veditabbo. ‘‘Ekena samuṭṭhānena samuṭṭhātī’’tiādiparivāravacaneneva āpattiyā akusalādiparamatthasabhāvatā pāḷiaṭṭhakathāsu pariyāyatova vuttā, sammutisabhāvā eva āpattīti sijjhati samuṭṭhānasamuṭṭhitānaṃ bhedasiddhitoti gahetabbaṃ. Imamatthaṃ sandhāyāti āpannāya pārājikāpattiyā kehicipi samathehi anāpattibhāvāpādanassa asakkuṇeyyattasaṅkhātamatthaṃ sandhāya.

3.Porāṇakehi mahātherehīti saṅgītittayato pacchā potthakasaṅgītikārakehi chaḷabhiññāpaasambhidādiguṇasamujjalehi mahātherehi. Catutthasaṅgītisadisā hi potthakārohasaṅgīti.

188.Mahāvibhaṅgeti bhikkhuvibhaṅge. Soḷasa vārā dassitāti yehi vārehi ādibhūtehi upalakkhitattā ayaṃ sakalopi parivāro soḷasaparivāroti voharīyati, te sandhāya vadati.

Paññattivāravaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app