8. Vattakkhandhako

Āgantukavattakathāvaṇṇanā

357. Vattakkhandhake pattharitabbanti ātape pattharitabbaṃ. Pāḷiyaṃ abhivādāpetabboti vandanatthāya vassaṃ pucchanena navako sayameva vandatīti vuttaṃ. Nilloketabboti oloketabbo.

Āgantukavattakathāvaṇṇanā niṭṭhitā.

Āvāsikavattakathāvaṇṇanā

359. ‘‘Yathābhāga’’nti ṭhapitaṭṭhānaṃ anatikkamitvā mañcapīṭhādiṃ papphoṭetvā pattharitvā upari paccattharaṇaṃ datvā dānampi senāsanapaññāpanamevāti dassento āha ‘‘papphoṭetvā hi pattharituṃ pana vaṭṭatiyevā’’ti.

Āvāsikavattakathāvaṇṇanā niṭṭhitā.

Anumodanavattakathāvaṇṇanā

362.Pañcame nisinneti anumodanatthāya nisinne. Na mahātherassa bhāro hotīti anumodakaṃ āgametuṃ na bhāro. Ajjhiṭṭhova āgametabboti attanā ajjhiṭṭhehi bhikkhūhi anumodanteyeva nisīditabbanti attho.

Anumodanavattakathāvaṇṇanā niṭṭhitā.

Bhattaggavattakathāvaṇṇanā

364.Manussānaṃparivisanaṭṭhānanti yattha antovihārepi manussā saputtadārā āvasitvā bhikkhū netvā bhojenti. Āsanesu satīti nisīdanaṭṭhānesu santesu. Idaṃ, bhante, āsanaṃ uccanti āsanne samabhūmibhāge paññattaṃ therāsanena samakaṃ āsanaṃ sandhāya vuttaṃ, therāsanato pana uccatare āpucchitvāpi nisīdituṃ na vaṭṭati. Yadi taṃ āsannampi nīcataraṃ hoti, anāpucchāpi nisīdituṃ vaṭṭati. Mahātherasseva āpattīti āsanena paṭibāhanāpattiyā āpatti. Avattharitvāti pārutasaṅghāṭiṃ avattharitvā, anukkhipitvāti attho.

Pāḷiyaṃ ‘‘ubhohi hatthehi…pe… odano paṭiggahetabbo’’ti idaṃ hatthatale vā pacchipiṭṭhiādidussaṇṭhitādhāre vā pattaṃ ṭhapetvā odanassa gahaṇakāle pattassa apatanatthāya vuttaṃ, susajjite pana ādhāre pattaṃ ṭhapetvā ekena hatthena taṃ parāmasitvāpi odanaṃ paṭiggahetuṃ vaṭṭati eva. Ubhohi hatthehi…pe… udakaṃ paṭiggahetabbanti etthāpi eseva nayo.

Hatthadhovanaudakanti bhojanāvasāne udakaṃ. Tenāha ‘‘pānīyaṃ pivitvā hatthā dhovitabbā’’ti. Tena pariyosāne dhovanameva paṭikkhittaṃ, bhojanantare pana pānīyapivanādinā nayena hatthaṃ dhovitvā puna bhuñjituṃ vaṭṭatīti dasseti. Potthakesu pana ‘‘pānīyaṃ pivitvā hatthā na dhovitabbā’’ti likhanti, taṃ purimavacanena na sameti pariyosāne udakasseva ‘‘hatthadhovanaudaka’’nti vuttattā. Sace manussā dhovatha, bhantetiādi niṭṭhitabhattaṃ nisinnaṃ theraṃ sandhāya vuttaṃ. Dhure dvārasamīpe.

Bhattaggavattakathāvaṇṇanā niṭṭhitā.

Piṇḍacārikavattakathādivaṇṇanā

366. Pāḷiyaṃ ṭhāpeti vāti tiṭṭha bhanteti vadanti.

367.Atthi, bhante, nakkhattapadānīti nakkhattapadavisayāni ñātāni atthi, assayujādinakkhattaṃ jānāthāti adhippāyo. Tenāha ‘‘na jānāma, āvuso’’ti. Atthi, bhante , disābhāganti etthāpi eseva nayo. Kenajja, bhante, yuttanti kena nakkhattena cando yuttoti attho.

369.Aṅgaṇeti abbhokāse. Evameva paṭipajjitabbanti uddesadānādi āpucchitabbanti dasseti.

374.Nibaddhagamanatthāyāti attanova nirantaragamanatthāya. Ūhaditāti ettha hada-dhātussa vaccavissajjanatthatāyāha ‘‘bahi vaccamakkhitā’’ti.

Piṇḍacārikavattakathādivaṇṇanā niṭṭhitā.

Vattakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app