Pañcavaggo

Kammavaggavaṇṇanā

483. Kammavagge ṭhapitauposathapavāraṇānaṃ kattikamāse sāmaggiyā katāya sāmaggīpavāraṇaṃ muñcitvā uposathaṃ kātuṃ na vaṭṭatīti āha ‘‘ṭhapetvā kattikamāsa’’nti. Sace pana tesaṃ nānāsīmāsu mahāpavāraṇāya visuṃ pavāritānaṃ kattikamāsabbhantare sāmaggī hoti, sāmaggīuposatho eva tehi kattabbo, na pavāraṇā. Ekasmiṃ vasse katapavāraṇānaṃ puna pavāraṇāya avihitattā. Sāmaggīdivasoti anuposathadivase sāmaggīkaraṇaṃ sandhāya vuttaṃ. Sace pana cātuddasiyaṃ, pannarasiyaṃ vā saṅgho sāmaggiṃ karoti, tadā sāmaggīuposathadivaso na hoti, cātuddasīpannarasīuposathova hoti. Upari pavāraṇāyapi eseva nayo.

Paccukkaḍḍhitvā ṭhapitadivasoti bhaṇḍanakārakehi upaddutā vā kenacideva karaṇīyena pavāraṇāsaṅgahaṃ vā katvā ṭhapito kāḷapakkhacātuddasīdivasova. Dve ca puṇṇamāsiyoti pubba-kattikapuṇṇamā, pacchimakattikapuṇṇamā cāti dve puṇṇamāsiyo. Evaṃ catubbidhampīti puṇṇamāsīdvayena saddhiṃ sāmaggīpavāraṇaṃ, cātuddasīpavāraṇañca sampiṇḍetvā vuttaṃ. Idañca pakaticārittavasena vuttaṃ. Tathārūpapaccaye pana sati ubhinnaṃ puṇṇamāsīnaṃ purimā dve cātuddasiyopi kāḷapakkhacātuddasiyā anantarā pannarasīpīti imepi tayo divasā pavāraṇādivasā evāti imaṃ sattavidhampi pavāraṇādivasaṃ ṭhapetvā aññasmiṃ divase pavāretuṃ na vaṭṭati.

484.Anussāvanakammaṃ katvāti paṭhamaṃ anussāvanaṃ sāvetvā ‘‘esā ñattī’’ti anussāvanānantarameva sakalaṃ ñattiṃ vatvā, pariyosāne ‘‘esā ñattī’’ti vatvāti adhippāyo.

485.Yvāyanti byañjanappabhedo adhippeto. Dasadhā byañjanabuddhiyā pabhedoti ettha dasadhā dasavidhena byañjanānaṃ pabhedoti yojetabbaṃ. Kenāyaṃ pabhedoti āha ‘‘byañjanabuddhiyā’’ti. Yathādhippetatthabyañjanato byañjanasaṅkhātānaṃ akkharānaṃ janikā buddhi byañjanabuddhi, tāya byañjanabuddhiyā , akkharasamuṭṭhāpakacittabhedenevāti attho. Yaṃ vā saṃyogaparaṃ katvā vuccati, idampi garukanti yojanā.

Tattha āyasmatotiādīsu yāni anantaritāni sa-kārama-kārādibyañjanāni ‘‘saṃyogo’’ti vuccanti, so saṃyogo paro yassa a-kārādino, so saṃyogaparo nāma. Rassanti akārādibyañjanarahitaṃ saraṃ. Asaṃyogaparanti ‘‘yassa nakkhamatī’’tiādīsu ya-kāra na-kārādibyañjanasahitasaraṃ sandhāya vuttaṃ. Ta-kārassa tha-kāraṃ akatvā vaggantare sithilameva katvā ‘‘suṇāṭu me’’tiādiṃ vadantopi duruttaṃ karotiyeva ṭhapetvā anurūpaṃ ādesaṃ. Yañhi ‘‘saccikatthaparamatthenā’’ti vattabbe ‘‘saccikaṭṭhaparamaṭṭhenā’’ti ca ‘‘atthakathā’’ti vattabbe ‘‘aṭṭhakathā’’ti ca tattha tattha vuccati, tādisaṃ pāḷiaṭṭhakathāsu diṭṭhapayogaṃ, tadanurūpañca vattuṃ vaṭṭati, tato aññaṃ na vaṭṭati. Tenāha ‘‘anukkamāgataṃ paveṇiṃ avināsentenā’’tiādi.

Dīghe vattabbe rassantiādīsu ‘‘bhikkhūna’’nti vattabbe ‘‘bhikkhuna’’nti vā ‘‘bahūsū’’ti vattabbe ‘‘bahusū’’ti vā ‘‘nakkhamatī’’ti vattabbe ‘‘na khamatī’’ti vā ‘‘upasampadāpekkho’’ti vattabbe ‘‘upasampadāpekho’’ti vā evaṃ anurūpaṭṭhānesu eva dīgharassādi rassadīghādivasena parivattetuṃ vaṭṭati, na pana ‘‘nāgo’’ti vattabbe ‘‘nago’’ti vā ‘‘saṅgho’’ti vattabbe ‘‘sagho’’ti vā ‘‘tisso’’ti vattabbe ‘‘tiso’’ti vā ‘‘yācatī’’ti vattabbe ‘‘yācantī’’ti vā evaṃ ananurūpaṭṭhānesu vattuṃ. Sambandhaṃ, pana vavatthānañca sabbathāpi vaṭṭatīti gahetabbaṃ.

486.Sesasīmāsupīti atimahatīādīsu dasasupi.

488.Catuvaggakaraṇeti catuvaggena saṅghena kattabbe. Anissāritāti uposathaṭṭhapanādinā vā laddhinānāsaṃvāsakabhāvena vā na bahikatā. Aṭṭhakathāyañhi ‘‘apakatattassāti ukkhittakassa vā, yassa vā uposathapavāraṇā ṭhapitā hontī’’ti (pari. aṭṭha. 425) vuttattā ṭhapitauposathapavāraṇo bhikkhu apakatatto evāti gahetabbaṃ. Parisuddhasīlāti pārājikaṃ anāpannā adhippetā. Parivāsādikammesu pana garukaṭṭhāpi apakatattā evāti gahetabbaṃ . Avasesā…pe… chandārahāva hontīti saṅghato hatthapāsaṃ vijahitvā ṭhite sandhāya vuttaṃ. Avijahitvā ṭhitā pana chandārahā na honti, tepi catuvaggādito adhikā hatthapāsaṃ vijahitvāva chandārahā honti. Tasmā saṅghato hatthapāsaṃ vijahitvā ṭhiteneva chando vā pārisuddhi vā dātabbā.

Kammavaggavaṇṇanā niṭṭhitā.

Apalokanakammakathāvaṇṇanā

496.Etarahi sacepi sāmaṇerotiādīsu buddhādīnaṃ avaṇṇabhāsanampi akappiyādiṃ kappiyādibhāvena dīpanampi diṭṭhivipattiyaññeva pavisati. Teneva vakkhati ‘‘taṃ laddhiṃ nissajjāpetabbo’’ti. Bhikkhūnampi eseva nayo. Micchādiṭṭhikoti buddhavacanādhippāyaṃ viparītato gaṇhanto, so eva antaggāhikāya diṭṭhiyā samannāgatoti ca vutto. Keci pana ‘‘sassatucchedānaṃ aññataradiṭṭhiyā samannāgato’’ti vadanti, taṃ na yuttaṃ, sassatucchedaggāhassa sāmaṇerānaṃ liṅganāsanāya kāraṇattena heṭṭhā aṭṭhakathāyameva (mahāva. aṭṭha. 108) vuttattā, idha ca daṇḍakammanāsanāya eva adhippetattā.

Tassāpi dātabboti vijjamānaṃ mukharādibhāvaṃ nissāya appaṭipucchitvāpi paṭiññaṃ aggahetvāpi āpattiṃ anāropetvāpi desitāyapi āpattiyā khuṃsanādito anoramantassa dātabbova. Oramantassa pana khamāpentassa na dātabbo.

Brahmadaṇḍassa dānanti kharadaṇḍassa ukkaṭṭhadaṇḍassa dānaṃ. Tajjanīyādikamme hi kate ovādānusāsanippadānapaṭikkhepo natthi. Dinnabrahmadaṇḍe pana tasmiṃ saddhiṃ tajjanīyādikammakatehi paṭikkhittampi kātuṃ na vaṭṭati, ‘‘neva vattabbo’’tiādinā ālāpasallāpādimattassāpi nakārena paṭikkhittattā. Tañhi disvā bhikkhū gīvaṃ parivattetvā olokanamattampi na karonti, evaṃ vivajjetabbaṃ nimmadanakaraṇatthameva tassa daṇḍassa anuññātattā. Teneva channattheropi ukkhepanīyādikammakatopi abhāyitvā brahmadaṇḍe dinne ‘‘saṅghenāhaṃ sabbathā vivajjito’’ti mucchito papati. Yo pana brahmadaṇḍakatena saddhiṃ ñatvā saṃsaṭṭho avivajjetvā viharati, tassa dukkaṭamevāti gahetabbaṃ aññathā brahmadaṇḍavidhānassa niratthakatāpasaṅgato. Tenāti brahmadaṇḍakatena. Yathā tajjanīyādikammakatehi, evameva tato adhikampi saṅghaṃārādhentena sammāvattitabbaṃ. Tañca ‘‘sorato nivātavuttī’’tiādinā sarūpato dassitameva. Tenāha ‘‘sammāvattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo’’ti.

Yaṃ taṃ bhagavatā avandiyakammaṃ anuññātanti sambandho. ‘‘Tassa bhikkhuno daṇḍakammaṃ kātu’’nti sāmaññato anuññātappakāraṃ dassetvā puna visesato anuññātappakāraṃ dassetuṃ ‘‘atha kho’’tiādipāḷi uddhaṭāti veditabbaṃ. Imassa apalokanakammassa ṭhānaṃ hotīti apalokanakammassa sāmaññassa pavattiṭṭhānaṃ hotīti. Visesabyatirekena avijjamānampi tadaññattha appavattiṃ dassetuṃ visesanissitaṃ viya voharīyati. ‘‘Kammaññeva lakkhaṇa’’nti iminā osāraṇādivasena gahitāvasesānaṃ sabbesaṃ apalokanakammassa sāmaññalakkhaṇavasena gahitattā kammaññeva lakkhaṇamassāti kammalakkhaṇanti nibbacanaṃ dasseti. Idañca vuttāvasesānaṃ kammānaṃ niṭṭhānaṭṭhānaṃ, saṅkhārakkhandhadhammāyatanāni viya vuttāvasesakhandhāyatanānanti daṭṭhabbaṃ. Teneva vakkhati ‘‘ayaṃ panettha pāḷimuttakopi kammalakkhaṇavinicchayo’’tiādi (pari. aṭṭha. 495-496). Yathā cettha, evaṃ upari ñattikammādīsupi kammalakkhaṇaṃ vuttanti veditabbaṃ. Tassa karaṇanti avandiyakammassa karaṇavidhānaṃ.

‘‘Na vanditabbo’’ti iminā vandantiyā dukkaṭanti dassetīti daṭṭhabbaṃ. Saṅghena kataṃ katikaṃ ñatvā maddanaṃ viya hi saṅghasammutiṃ anādarena atikkamantassa āpatti eva hoti.

Bhikkhusaṅghassāpi panetaṃ labbhatiyevāti avandiyakammassa upalakkhaṇamattena gahitattā bhikkhusaṅghassāpi kammalakkhaṇaṃ labbhati eva.

Salākadānaṭṭhānaṃ salākaggaṃ nāma. Yāgubhattānaṃ bhājanaṭṭhānāni yāgaggabhattaggāni nāma. Etesupi hi ṭhānesu sabbo saṅgho uposathe viya sannipatito, kammañca vaggakammaṃ na hoti, ‘‘mayametaṃ na jānimhā’’ti pacchā khiyyantāpi na honti. Khaṇḍasīmāya pana kate khiyyanti. Saṅghikapaccayañhi acchinnacīvarādīnaṃ dātuṃ apalokentehi upacārasīmaṭṭhānaṃ sabbesaṃ anumatiṃ gahetvāva kātabbaṃ. Yo pana visabhāgapuggalo dhammikaṃ apalokanaṃ paṭibāhati, taṃ upāyena bahiupacārasīmāgataṃ vā katvā khaṇḍasīmaṃ vā pavisitvā kātuṃ vaṭṭati.

Yaṃ sandhāya ‘‘apalokanakammaṃ karotī’’ti sāmaññato dasseti, taṃ apalokanakammaṃ sarūpato dassetumāha ‘‘acchinnacīvaraṃ’’iccādi. Yadi apaloketvāva cīvaraṃ dātabbaṃ, kiṃ pana appamattakavissajjakasammutiyāti āha ‘‘appamattakavissajjanakena panā’’tiādi. Nāḷi vā upaḍḍhanāḷi vāti divase divase apaloketvā dātabbassa pamāṇadassanaṃ. Tena yāpanamattameva apaloketabbaṃ, na adhikanti dasseti. Ekadivasaṃyeva vātiādi dasavīsatidivasānaṃ ekasmiṃ divaseyeva dātabbaparicchedadassanaṃ, tena yāva jīvanti vā yāva rogā vuṭṭhahatīti vā evaṃ apaloketuṃ na vaṭṭatīti dasseti. Iṇapalibodhanti iṇavatthuṃ dātuṃ vaṭṭatīti sambandho. Tañca iṇāyikehi palibuddhassa lajjipesalassa sāsanupakārakassa pamāṇayuttameva kappiyabhaṇḍaṃ niyametvā apaloketvā dātabbaṃ, na pana sahassaṃ vā satasahassaṃ vā mahāiṇaṃ. Tādisañhi bhikkhācariyavattena sabbehi bhikkhūhi tādisassa bhikkhuno pariyesitvā dātabbaṃ.

Upanikkhepatoti cetiyapaṭijagganatthāya vaḍḍhiyā payojetvā kappiyakārakehi ṭhapitavatthuto. Saṅghikenapīti na kevalañca tatruppādato paccayadāyakehi catupaccayatthāya saṅghassa dinnavatthunāpīti attho.

Saṅghabhattaṃ kātuṃ na vaṭṭatīti mahādānaṃ dentehipi kariyamānaṃ saṅghabhattaṃ viya kāretuṃ na vaṭṭatīti adhippāyo.

‘‘Yathāsukhaṃ paribhuñjituṃ ruccatī’’ti vuttattā attano paribhogappahonakaṃ appaṃ vā bahuṃ vā gahetabbaṃ, adhikaṃ pana gahetuṃ na labhati. Uposathadivaseti nidassanamattaṃ, yasmiṃ kismiñci divasepi kataṃ sukatameva hoti. Karontena ‘‘yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ…pe… yathāsukhaṃ paribhuñjituṃ mayhaṃ ruccatī’’ti evaṃ katikā kātabbā, tathā dvīhi tīhipi ‘‘āyasmantānaṃ ruccatī’’ti vacanameva hettha viseso. Tesampīti rukkhānaṃ. Sā eva katikāti visuṃ katikā na kātabbāti attho.

Tesanti rukkhānaṃ. Saṅgho sāmīti sambandho. Purimavihāreti purime yathāsukhaṃ paribhogatthāya katakatike vihāre. Pariveṇāni katvā jaggantīti yattha arakkhiyamāne phalāphalāni, rukkhā ca vinassanti, tādisaṃ ṭhānaṃ sandhāya vuttaṃ, tattha saṅghassa katikā na pavattīti adhippāyo. Ye pana rukkhā bījāni ropetvā ādito paṭṭhāya paṭijaggitā, tepi dasamabhāgaṃ datvā ropakeheva paribhuñjitabbā. Tehīti jaggakehi.

Tatthāti tasmiṃ vihāre. Mūleti ādikāle, pubbeti attho. Dīghā katikāti aparicchinnakālā yathāsukhaṃ paribhogatthāya katikā. Nikkukkuccenāti ‘‘abhājitamida’’nti kukkuccaṃ akatvāti attho. Khiyyanamattamevetanti tena khiyyanena bahuṃ khādantānaṃ doso natthi attano paribhogappamāṇasseva gahitattā, khiyyantepi attano pahonakaṃ gahetvā khāditabbanti adhippāyo.

Gaṇhathāti na vattabbāti tathāvutte teneva bhikkhunā dinnaṃ viya maññeyyuṃ, taṃ nissāya micchājīvasambhavo hotīti vuttaṃ. Tenāha ‘‘anuvicaritvā’’tiādi. Upaḍḍhabhāgoti ekabhikkhuno paṭivīsato upaḍḍhabhāgo. Dentena ca ‘‘ettakaṃ dātuṃ saṅgho anuññāsī’’ti evaṃ attānaṃ parimocetvā yathā te saṅghe eva pasīdanti, evaṃ vatvā dātabbaṃ.

Apaccāsīsantenāti gilānagamikissarādīnaṃ anuññātapuggalānampi attano santakaṃ dentena apaccāsīsanteneva dātabbaṃ, ananuññātapuggalānaṃ pana apaccāsīsantenāpi dātuṃ na vaṭṭatīti. Saṅghikameva yathākatitāya dāpetabbaṃ. Attano santakampi paccayadāyakādī sayameva vissāsena gaṇhanti, na vāretabbā, laddhakappiyanti tuṇhī bhavitabbaṃ. Pubbe vuttamevāti ‘‘kuddho hi so rukkhepi chindeyyā’’tiādinā tuṇhībhāve kāraṇaṃ pubbe vuttameva. Tehi kataanatthābhāvepi kāruññena tuṇhī bhavituṃ vaṭṭati, ‘‘gaṇhathā’’tiādi pana vattuṃ na vaṭṭati.

Garubhaṇḍattā…pe… na dātabbanti jīvarukkhānaṃ ārāmaṭṭhānīyattā, dārūnañca gehasambhārānupagatattā ‘‘sabbaṃ tvameva gaṇhā’’ti dātuṃ na vaṭṭatīti vuttaṃ. Akatāvāsaṃ vā katvāti pubbe avijjamānaṃ senāsanaṃ katvā jaggitakāle phalavāre sampatte.

Apalokanakammakathāvaṇṇanā niṭṭhitā.

Atthavasavaggādivaṇṇanā

498.Vipākadukkhasaṅkhātānaṃsamparāyikaverānanti ettha pāṇātipātādiverena nibbattattā, verappattiyā hetuttā ca ‘‘vipākadukkhavedanā’’ti vuttā. Pāṇātipātādipañcaveravinimuttānampi akusalānaṃ verehi saha ekato saṅgaṇhanatthaṃ ‘‘dasaakusalakammapathappabhedāna’’nti puna vuttaṃ.

499-500.Taṃkammanti tajjanīyādikammameva, sattā āpattikkhandhā paññattaṃ nāmāti sambandho. Antarā kenaci apaññatte sikkhāpadeti imasmiṃ kappe ādito paṭṭhāya yāva amhākaṃ bhagavato abhisambodhi, tāva antarākāle kakusandhādiṃ ṭhapetvā kenaci apaññatte sikkhāpadeti attho. Vinītakathā sikkhāpadanti vinītavatthūni eva. Tāni hi taṃtaṃsikkhākoṭṭhāsānaṃ pakāsanato ‘‘sikkhāpada’’nti ca āpattianāpattīnaṃ anupaññāpanato ‘‘anupaññatta’’nti ca vuccanti.

Atthavasavaggādivaṇṇanā niṭṭhitā.

Saṅgahavaggavaṇṇanānayo niṭṭhito.

Iti mahāvaggo, paññattivaggo, saṅgahavaggoti tīhi mahāvaggehi paṭimaṇḍito parivāroti veditabbo.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Parivāravaṇṇanānayo niṭṭhito.

Nigamanakathāvaṇṇanā

Avasānagāthāsu ubhatovibhaṅga-khandhaka-parivārehi vibhattattā vibhāgapaṭidesanā yasmiṃ vinayapiṭake. So ubhatovibhaṅga-khandhaka-parivāravibhattadesano āhāti yojanā. Tassāti vinayapiṭakassa.

Satthu mahābodhīti dakkhiṇasākhaṃ sandhāya vadati. Yaṃ padhānagharaṃ nāma pariveṇaṃ, tattha cārupākārena sañcitaṃ parikkhittaṃ yaṃ pāsādaṃ kārayi, tatra tasmiṃ mahānigamasāmino pāsāde vasatāti yojetabbā.

Buddhasiriṃ uddisitvā nissāya, tassa vā ajjhesanampi paṭicca yā iddhā paripuṇṇavinicchayatāya samiddhā vinayasaṃvaṇṇanā āraddhāti yojanā.

Sirinivāsassāti siriyā nivāsanaṭṭhānabhūtassa siripālanāmakassa rañño. Jayasaṃvacchareti vijayayutte saṃvacchare. Āraddhakāladassanatthaṃ puna ‘‘jayasaṃvacchare ayaṃ āraddhā’’ti vuttaṃ.

Kālevassanti yuttakāle vassanasīlo. Devoti megho.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca āraddhā, vinayaṭṭhakathāya yā;

Vaṇṇanā nātivitthiṇṇā, paripuṇṇavinicchayā.

Paññāsabhāṇavārāya, tantiyā parimāṇato;

Samijjhaniṭṭhiparamā, yā vimativinodanī.

Anantarāyena katā, ayaṃ niṭṭhamupāgatā;

Yaṃ taṃ niṭṭhaṃ tathā sabbe, pāṇino samanorathā.

Therehi vinayaññūhi, sucisallekhavuttihi;

Avissatthātivitthiṇṇa-ganthabhīrū hipatthitaṃ.

Karontena mayā evaṃ, vinayaatthavaṇṇanaṃ;

Yaṃ pattaṃ kusalaṃ tena, patvā sambodhimuttamaṃ.

Vinayatthaṃ pakāsetvā, yo sopāyena lakkhaṇaṃ;

Sopāyaṃ vimaticcheda-ñāṇacakkhupadāyakaṃ.

Viraddhatthavipallāsa-ganthavitthārahāniyā;

Visuddhiṃ pāpayissāmi, satte saṃsāradukkhato.

Lokiyehi ca bhogehi, guṇehi nikhilā pajā;

Sabbehi sahitā hontu, ratā sambuddhasāsaneti.

Vimativinodanīṭīkā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app