7. Saṅghabhedakakkhandhako

Chasakyapabbajjākathādivaṇṇanā

330. Saṅghabhedakakkhandhake pāḷiyaṃ anupiyaṃ nāmāti anupiyā nāma. Heṭṭhā pāsādāti pāsādato heṭṭhā heṭṭhimatalaṃ, ‘‘heṭṭhāpāsāda’’ntipi pāṭho. Abhinetabbanti vapitakhettesu pavesetabbaṃ. Ninnetabbanti tato nīharitabbaṃ. Niddhāpetabbanti sassadūsakatiṇādīni uddharitabbaṃ. Ujuṃ kārāpetabbanti puñjaṃ kārāpetabbaṃ, ayameva vā pāṭho.

332.Paradattoti parehi dinnapaccayehi pavattamāno. Migabhūtena cetasāti katthaci alaggatāya migassa viya jātena cittena.

333.Manomayaṃ kāyanti jhānamanena nibbattaṃ brahmakāyaṃ, ‘‘kiṃ nu kho ahaṃ pasādeyyaṃ, yasmiṃ me pasanne bahulābhasakkāro uppajjeyyā’’ti paṭhamaṃ uppannaparivitakkassa mandapariyuṭṭhānatāya devadattassa tasmiṃ khaṇe jhānaparihāni nāhosi, pacchā eva ahosīti daṭṭhabbaṃ. Tenāha ‘‘saha cittuppādā’’tiādi. Dve vā tīṇi vā māgadhakāni gāmakhettānīti ettha magadharaṭṭhe khuddakaṃ gāmakhettaṃ gāvutamattaṃ, majjhimaṃ pana diyaḍḍhagāvutamattaṃ, mahantaṃ anekayojanampi hoti. Tesu majjhimena gāmakhettena dve vā khuddakena tīṇi vā gāmakhettāni, tassa sarīraṃ tigāvutappamāṇo attabhāvoti vuttaṃ hoti.

334.Satthāroti gaṇasatthāro. Nāssassāti na etassa bhaveyya. Tanti satthāraṃ. Tenāti amanāpena. Sammannatīti cīvarādinā amhākaṃ sammānaṃ karoti, parehi vā ayaṃ satthā sammānīyatīti attho.

335.Nāsāyapittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vā nāsāpuṭe pakkhipeyyuṃ. Assatarīti vaḷavāya kucchismiṃ gadrabhassa jātā. Tassā hi gahitagabbhāya vijāyitumasakkontiyā udaraṃ phāletvā potakaṃ nīharanti. Tenāha ‘‘attavadhāya gabbhaṃ gaṇhātī’’ti.

339.Potthanikanti churikaṃ, ‘‘khara’’ntipi vuccati.

342.Mākuñjara nāgamāsadoti he kuñjara buddhanāgaṃ vadhakacittena mā upagaccha. Dukkhanti dukkhakāraṇattā dukkhaṃ. Itoti ito jātito. Yatoti yasmā, yantassa vā, gacchantassāti attho. Mā ca madoti mado tayā na kātabboti attho.

343.Tikabhojananti tīhi bhuñjitabbaṃ bhojanaṃ, tato adhikehi ekato paṭiggahetvā bhuñjituṃ na vaṭṭanakaṃ gaṇabhojanapaṭipakkhaṃ bhojananti attho. Kokālikotiādīni devadattaparisāya gaṇapāmokkhānaṃ nāmāni. Kappanti mahāniraye āyukappaṃ, taṃ antarakappanti keci. Keci pana ‘‘asaṅkhyeyyakappa’’nti.

Chasakyapabbajjākathādivaṇṇanā niṭṭhitā.

Saṅghabhedakakathāvaṇṇanā

345. Parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ. Kevalaṃ dhammadesanā anusāsanīpāṭihāriyaṃ. Tadubhayampi dhammī kathā nāma. Tāya thero ovadi. Iddhividhaṃ iddhipāṭihāriyaṃ nāma. Tena sahitā anusāsanī eva dhammī kathā. Tāya thero ovadi.

‘‘Thullaccayaṃ desāpehī’’ti idaṃ bhedapurekkhārassa uposathādikaraṇe thullaccayassa uposathakkhandhakādīsu paṭhamameva paññattattā vuttaṃ, itarathā etesaṃ ādikammikattā anāpattiyeva siyā.

346.Sarasīti saro. Mahiṃ vikrubbatoti mahiṃ dantehi vilikhantassa. Idañca hatthīnaṃ sabhāvadassanaṃ. Nadīsūti saresu. Bhisaṃ ghasamānassāti yojanā. Jaggatoti yūthaṃ pālentassa.

347.Dūteyyaṃgantunti dūtakammaṃ pattuṃ, dūtakammaṃ kātunti attho. Sahitāsahitassāti yuttāyuttassa, yaṃ vattuṃ, kātuñca yuttaṃ, tattha kusalo. Atha vā adhippetānādhippetassa vacanassa kusalo, byañjanamatte na tiṭṭhati, adhippetatthameva ārocetīti attho.

350. Gāthāsu jātūti ekaṃsena. Mā udapajjatha mā hotūti attho. Pāpicchānaṃ yathāgatīti pāpicchānaṃ puggalānaṃ yādisī gati abhisamparāyo. Taṃ atthajātaṃ. Imināpi kāraṇena jānāthāti devadattassa ‘‘paṇḍito’’tiādinā upari vakkhamānākāraṃ dasseti.

Pamādaṃ anuciṇṇoti pamādaṃ āpanno. Āsīsāyanti avassaṃbhāvīatthasiddhiyaṃ. Sā hi idha āsīsāti adhippetā, na patthanā. Īdise anāgatatthe atītavacanaṃ saddavidū icchanti.

Dubbheti dubbheyya. Visakumbhenāti ekena visapuṇṇakumbhena. Soti so puggalo. Na padūseyya visamissaṃ kātuṃ na sakkotīti attho. Bhayānakoti vipulagambhīrabhāvena bhayānako. Tenāpi dūsetuṃ na sakkuṇeyyataṃ dasseti. Vādenāti dosakathanena. Upahiṃsatīti bādhati.

Saṅghabhedakakathāvaṇṇanā niṭṭhitā.

Upālipañhākathāvaṇṇanā

351.Na pana ettāvatā saṅgho bhinno hotīti salākaggāhāpanamattena saṅghabhedānibbattito vuttaṃ. Uposathādisaṅghakamme kate eva hi saṅgho bhinno hoti. Tattha ca uposathapavāraṇāsu ñattiniṭṭhānena, sesakammesu apalokanādikammapariyosānena saṅghabhedo samatthoti daṭṭhabbo.

‘‘Abhabbatā na vuttā’’ti idaṃ ‘‘bhikkhave, devadattena paṭhamaṃ ānantariyakammaṃ upacita’’ntiādinā ānantariyattaṃ vadatā bhagavatā tassa abhabbatāsaṅkhātā pārājikatā na paññattā. Etena āpatti viya abhabbatāpi paññattianantarameva hoti, na tato pureti dasseti. Idha pana ādikammikassapi anāpattiyā avuttattā devadattādayopi na muttāti daṭṭhabbaṃ.

Tayo satipaṭṭhānātiādīsu tayo eva satipaṭṭhānā, na tato paranti ekassa satipaṭṭhānassa paṭikkhepova idha adhammo, na pana tiṇṇaṃ satipaṭṭhānattavidhānaṃ tassa dhammattā. Evaṃ sesesupi hāpanakoṭṭhāsesu. Vaḍḍhanesu pana cha indriyānīti anindriyassapi ekassa indriyattavidhānameva adhammo. Evaṃ sesesupi. Na kevalañca eteva, ‘‘cattāro khandhā, terasāyatanānī’’tiādinā yattha katthaci viparītato pakāsanaṃ sabbaṃ adhammo. Yāthāvato pakāsanañca sabbaṃ dhammoti daṭṭhabbaṃ. Pakāsananti cettha tathā tathā kāyavacīpayogasamuṭṭhāpikā arūpakkhandhāva adhippetā, evamettha dasakusalakammapathādīsu anavajjaṭṭhena sarūpato dhammesu, akusalakammapathādīsu sāvajjaṭṭhena sarūpato adhammesu ca tadaññesu ca abyākatesu yassa kassaci koṭṭhāsassa bhagavatā paññattakkameneva pakāsanaṃ ‘‘dhammo’’ti ca viparītato pakāsanaṃ ‘‘adhammo’’ti ca dassitanti daṭṭhabbaṃ. Kāmañcettha vinayādayopi yathābhūtato, ayathābhūtato ca pakāsanavasena dhammādhammesu eva pavisanti, vinayādināmena pana visesetvā visuṃ gahitattā tadavasesameva dhammādhammakoṭṭhāse pavisatīti daṭṭhabbaṃ.

Imaṃ adhammaṃ dhammoti karissāmātiādi dhammañca adhammañca yāthāvato ñatvāva pāpicchaṃ nissāya viparītato pakāsentasseva saṅghabhedo hoti, na pana tathāsaññāya pakāsentassāti dassanatthaṃ vuttaṃ. Esa nayo ‘‘avinayaṃ vinayoti dīpentī’’tiādīsupi. Tattha niyyānikanti ukkaṭṭhanti attho. ‘‘Tathevā’’ti iminā ‘‘evaṃ amhākaṃ ācariyakula’’ntiādinā vuttamatthaṃ ākaḍḍhati.

Saṃvaro pahānaṃ paṭisaṅkhāti saṃvaravinayo, pahānavinayo, paṭisaṅkhāvinayo ca vutto. Tenāha ‘‘ayaṃ vinayo’’ti. ‘‘Paññattaṃ apaññatta’’nti dukaṃ ‘‘bhāsitaṃ abhāsita’’nti dukena atthato samānameva, tathā duṭṭhulladukaṃ garukadukena. Teneva tesaṃ ‘‘cattāro satipaṭṭhānā…pe… idaṃ apaññattaṃ nāmā’’tiādinā sadisaniddeso kato. Sāvasesāpattinti avasesasīlehi sahitāpattiṃ. Natthi etissaṃ āpannāyaṃ sīlāvasesāti anavasesāpatti.

354. Pāḷiyaṃ samaggānañca anuggahoti yathā samaggānaṃ sāmaggī na bhijjati, evaṃ anuggahaṇaṃ anubalappadānaṃ.

355.Siyānu khoti sambhaveyya nu kho. Tasmiṃ adhammadiṭṭhīti attano ‘‘adhammaṃ dhammo’’ti etasmiṃ dīpane ayuttadiṭṭhi. Bhede adhammadiṭṭhīti ‘‘adhammaṃ dhammo’’ti dīpetvā anussāvanasalākaggāhāpanādinā attānaṃ muñcitvā catuvaggādikaṃ saṅghaṃ ekasīmāyameva ṭhitato catuvaggādisaṅghato viyojetvā ekakammādinipphādanavasena saṅghabhedakaraṇe adhammadiṭṭhiko hutvāti attho. Vinidhāya diṭṭhinti yā tasmiṃ ‘‘adhammaṃ dhammo’’ti dīpane attano adhammadiṭṭhi uppajjati, taṃ vinidhāya paṭicchādetvā ‘‘dhammo evāya’’nti viparītato pakāsetvāti attho. Evaṃ sabbattha attho veditabbo.

Bhede dhammadiṭṭhīti yathāvuttanayena saṅghabhedane doso natthīti laddhiko. Ayaṃ pana ‘‘adhammaṃ dhammo’’ti dīpane adhammadiṭṭhiko hutvāpi taṃ diṭṭhiṃ vinidhāya karaṇena saṅghabhedako atekiccho jāto. Evaṃ bhede vematikoti imassa pana bhede vematikadiṭṭhiyā vinidhānampi atthi. Sesaṃ samameva. Tasmiṃ dhammadiṭṭhibhede adhammadiṭṭhīti ayaṃ pana bhede adhammadiṭṭhiṃ vinidhāya katattā saṅghabhedako atekiccho jāto. Sukkapakkhe pana sabbattha ‘‘adhammaṃ dhammo’’tiādidīpane vā bhede vā dhammadiṭṭhitāya diṭṭhiṃ avinidhāyeva katattā saṅghabhedakopi satekiccho jāto. Tasmā ‘‘adhammaṃ dhammo’’tiādidīpane vā saṅghabhede vā ubhosupi vā adhammadiṭṭhi vā vematiko vā hutvā taṃ diṭṭhiṃ, vimatiñca vinidhāya ‘‘dhammo’’ti pakāsetvā vuttanayena saṅghabhedaṃ karontasseva ānantariyaṃ hotīti veditabbaṃ.

Upālipañhākathāvaṇṇanā niṭṭhitā.

Saṅghabhedakakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app