2. Pārivāsikakkhandhako

Pārivāsikavattakathāvaṇṇanā

75. Pārivāsikakkhandhake antamaso mūlāyapaṭikassanārahādīnampīti ādi-saddena mānattārahamānattacārikaabbhānārahe saṅgaṇhāti. Te hi pārivāsikānaṃ, pārivāsikā ca tesaṃ pakatattaṭṭhāne eva tiṭṭhanti. Adhotapādaṭṭhapanakanti yattha ṭhatvā pāde dhovanti, tādisaṃ dāruphalakakhaṇḍādiṃ. Pādaghaṃsananti sakkharakathalādiṃ. ‘‘Vattaṃ karontī’’ti ettakamattasseva vuttattā saddhivihārikādīhipi abhivādanādiṃ kātuṃ na vaṭṭati.

‘‘Pārisuddhiuposathe kariyamāne’’ti idaṃ pavāraṇādivasesu saṅghe pavārente anupagatachinnavassādīhi kariyamānapārisuddhiuposathampi sandhāya vuttaṃ. Attano pāḷiyāti navakānaṃ purato.

‘‘Pārivāsikassevā’’ti idaṃ abbhānārahapariyosāne sabbe garukaṭṭhe sandhāya vuttaṃ. Tesampi paccekaṃ oṇojanassa anuññātattā tadavasesā pakatattā eva taṃ na labhanti.

Catussālabhattanti bhojanasālāya paṭipāṭiyā diyyamānabhattaṃ. Hatthapāse ṭhitenāti dāyakassa hatthapāse paṭiggahaṇaruhanaṭṭhāneti adhippāyo. Mahāpeḷabhattepīti mahantesu bhattapacchiādibhājanesu ṭhapetvā diyyamānabhattesupi.

76.Pāpiṭṭhatarāti pārājikāpattīti ukkaṃsavasena vuttaṃ. Sañcarittādipaṇṇattivajjato pana sukkavissaṭṭhādikā lokavajjāva, tatthāpi saṅghabhedādikā pāpiṭṭhatarā eva.

‘‘Kammantipārivāsikakammavācā’’ti etena kammabhūtā vācāti kammavācā-saddassa atthopi siddhoti veditabbo. Savacanīyanti ettha ‘‘sadosa’’nti (sārattha. ṭī. cūḷavagga. 3.76) atthaṃ vadati. Attano vacane pavattanakammanti evamettha attho daṭṭhabbo, ‘‘mā pakkamāhī’’ti vā ‘‘ehi vinayadharānaṃ sammukhībhāva’’nti vā evaṃ attano āṇāya pavattanakakammaṃ na kātabbanti adhippāyo. Evañhi kenaci savacanīye kate anādarena atikkamituṃ na vaṭṭati, buddhassa saṅghassa āṇā atikkantā nāma hoti.

Rajohatabhūmīti paṇṇasālāvisesanaṃ. Paccayanti vassāvāsikacīvaraṃ. Senāsanaṃ na labhatīti vassaggena na labhati.

Apaṇṇakapaṭipadāti aviraddhapaṭipadā. Sace vāyamantopīti ettha avisayabhāvaṃ ñatvā avāyamantopi saṅgayhati.

81.Avisesenāti pārivāsikukkhittakānaṃ sāmaññena. Pañcavaṇṇacchadanabaddhaṭṭhānesūti pañcappakāracchadanehi channaṭṭhānesu.

Obaddhanti uṭṭhānādibyāpārapaṭibaddhaṃ. Pīḷitanti attho. Mañce vā pīṭhe vāti ettha -saddo samuccayattho, tena taṭṭikācammakhaṇḍādīsu dīghāsanesupi nisīdituṃ na vaṭṭatīti dīpitaṃ hoti.

Na vattabhedadukkaṭanti vuḍḍhatarassa jānantassāpi vattabhede dukkaṭaṃ natthīti dasseti. ‘‘Vattaṃ nikkhipāpetvā’’ti idaṃ pārivāsādimeva sandhāya vuttaṃ.

Pārivāsikavattakathāvaṇṇanā niṭṭhitā.

Pārivāsikakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app