7. Sekhiyakaṇḍaṃ

1. Parimaṇḍalavaggavaṇṇanā

576. Sekhiyesu yasmā vattakkhandhake (cūḷava. 356 ādayo) vuttavattānipi sikkhitabbattā sekhiyāneva, tasmā pārājikādīsu viyettha pāḷiyaṃ paricchedo na kato. Cārittanayadassanatthañca ‘‘yo pana bhikkhu olambento nivāseyya, dukkaṭa’’nti avatvā ‘‘sikkhā karaṇīyā’’ti sabbattha pāḷi āropitā. Padabhājane pana ‘‘āpatti dukkaṭassā’’ti vuttattā sabbattha anādariyakaraṇe dukkaṭaṃ veditabbaṃ.

Aṭṭhaṅgulamattanti matta-saddena tato kiñci adhikaṃ, ūnampi saṅgaṇhāti. Teneva nisinnassa caturaṅgulamattampi vuttaṃ. Na hi nisinnassa caturaṅgulappamāṇaṃ, ṭhitassa aṭṭhaṅgulamevāti sakkā niyametuṃ ūnādhikattasambhavato. Tasmā yathā sāruppaṃ hoti evaṃ aṭṭhaṅgulānusārena nivāsanaññeva adhippetanti gahetabbaṃ. Teneva vakkhati ‘‘yo pana bhikkhu sukkhajaṅgho vā’’tiādi. Kurundiyaṃ ‘‘ajānantassa anāpattī’’ti ādaraṃ katvā uggaṇhantassāpi ajānanaṃ sandhāya vuttaṃ. Tenāpi nirantaraṃ nivāsanapārupanavattaṃ sikkhitabbaṃ, asikkhito anādariyameva. Parimaṇḍalaggahaṇena ukkhipitvā nivāsanampi paṭikkhittanti āha ‘‘ukkhipitvā vā otāretvā vā’’ti.

Sacittakanti vatthuvijānanacittena sacittakaṃ. Sāratthadīpaniyaṃ pana upatissattheravādanayena lokavajjattaṃ gahetvā ‘‘vatthuvijānanacittena, paṇṇattivijānanacittena ca sacittaka’’nti (sārattha. ṭī. sekhiyakaṇḍa 3.576) vuttaṃ. Tattha ca vatthuvijānanaṃ visuṃ na vattabbaṃ. Paṇṇattivijānanena tassāpi antogadhabhāvato idaṃ vatthuṃ evaṃ vītikkamantassa āpattīti vijānanto hi paṇṇattiṃ vijānātīti vuccati. Upatissattheravāde cettha paṇṇattiṃ ajānitvā aparimaṇḍalanivāsanādivatthumeva jānantassa paṇṇattivītikkamānādariyābhāvā sabbasekhiyesu anāpatti eva abhimatā, tañca na yuttaṃ kosambakkhandhake (mahāva. 451 ādayo) vaccakuṭiyaṃ udakāvasesaṃ ṭhapentassa paṇṇattivijānanābhāvepi āpattiyā vuttattā. Vuttañhi tattha ‘‘tena kho pana samayena aññataro bhikkhu āpattiṃ āpanno hoti …pe… so aparena samayena tassā āpattiyā anāpattidiṭṭhi hotī’’tiādi (mahāva. 451). Aṭṭhakathāyañcassa ‘‘tvaṃ ettha āpattibhāvaṃ na jānāsīti, āma na jānāmīti. Hotu āvuso, ettha āpattīti, sace hoti, desessāmīti. Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi āpattīti. So tassā āpattiyā anāpattidiṭṭhi ahosī’’ti (mahāva. aṭṭha. 451) vuttaṃ, tathā ‘‘adhammavādīti ukkhittānuvattakesu aññataro’’ti (mahāva. aṭṭha. 457-458) ca vuttaṃ. Khandhakavattānañhi sekhiyattā tattha vutto nayo imesaṃ, idha vutto ca tesaṃ sādhāraṇova hotīti. Teneva ‘‘asañcicca asatiyā kataṃ, natthi āpattī’’ti evaṃ idha vutto āpattinayo tatthāpi dassito. Tasmā phussadevattheravāde eva ṭhatvā vatthuvijānanacitteneva sabbasekhiyāni sacittakāni, na paṇṇattivijānanacittena. Bhiyyokamyatāyasūpabyañjanapaṭicchādanaujjhānasaññīti dve sikkhāpadāni lokavajjāni akusalacittāni, sesāni paṇṇattivajjāni, ticittāni, tivedanāni cāti gahaṇameva yuttataraṃ dissati. Tenevettha ‘‘asañciccāti purato vā pacchato vā olambetvā nivāsessāmīti evaṃ asañciccā’’tiādinā vatthuajānanavaseneva anāpattivaṇṇanā katā, na paṇṇattivijānanacittavasena.

Apica ‘‘yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajja’’nti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) iminā lakkhaṇavacanenāpi cetaṃ sijjhati. Vatthuvijānanacittavaseneva hettha ‘‘sacittakapakkhe’’ti vuttaṃ. Itarathā paṇṇattivijānanacittavasena sabbasikkhāpadānampi sacittakapakkhe cittassa akusalattaniyamena lokavajjattappasaṅgato paṇṇattivajjameva na siyā, idañca vacanaṃ niratthakaṃ siyā iminā vacanena nivattetabbassa sikkhāpadassa abhāvā. Na ca sekhiyesu vatthuvijānanacittena sacittakapakkhe cittaṃ pāṇātipātādīsu viya akusalamevāti niyamo atthi, yenettha lokavajjatā pasajjeyya, ‘‘anādariyaṃ paṭiccā’’ti cetaṃ pāḷivacanaṃ vatthuṃ jānitvā tīhi cittehi vītikkamameva anādariyaṃ katvā vuttaṃ, na paṇṇattiṃ jānitvā akusalacitteneva vītikkamanti gahetabbaṃ. Aññathā khandhakapāḷiyā, aṭṭhakathāyañca pubbāparañca virujjhanatoti amhākaṃ khanti. Yathā vā na virujjhati, tathā ettha adhippāyo gavesitabbo. Anādariyaṃ, anāpattikāraṇābhāvo , aparimaṇḍalanivāsananti imānettha tīṇi aṅgāni. Yathā cettha, evaṃ sabbattha. Kevalaṃ tattha tattha vuttapaṭipakkhakaraṇavasena tatiyaṅgayojanameva viseso.

577. Dutiyādīsu gihipārutanti setapaṭapārutādi. Vihārepīti saṅghasannipātabuddhupaṭṭhānādikālaṃ sandhāya vuttaṃ.

578.Gaṇṭhikaṃ paṭimuñcitvātiādi paṭicchādanavidhidassanaṃ. Gīvaṃ paṭicchādetvātiādinā vuttattā sañcicca gīvaṃ, maṇibandhanañca appaṭicchādentassa āpatti. Etthāpi parimaṇḍalasikkhāpadassa sādhāraṇattā jāṇumaṇḍalato heṭṭhā caturaṅgulamattaṃ otāretvā anolambetvā parimaṇḍalameva pārupitabbaṃ.

579.Vivaritvā nisīdatoti vihāre viya ekaṃsapārupanaṃ sandhāya vuttaṃ. ‘‘Vāsatthāya upagatassā’’ti vuttattā vāsādhippāyaṃ vinā dhammadesanaparittabhaṇanādiatthāya sucirampi nisīdantena sabbaṃ antaragharavattaṃ pūrenteneva nisīditabbaṃ. Nisīdanapaṭisaṃyuttesu eva ca sikkhāpadesu ‘‘vāsūpagatassā’’ti anāpattiyā vuttattā vāsatthāya antaragharaṃ upagacchantenāpi suppaṭicchannatādisabbaṃ akopenteneva gantabbaṃ. ‘‘Vāsūpagatassā’’ti hi vuttaṃ, na pana upagacchamānassāti. Keci pana ‘‘ekekasmiṃ paṭhamaṃ gantvā vāsapariggahe kate tato aññehi yathāsukhaṃ gantuṃ vaṭṭatī’’ti vadanti. Apare pana ‘‘gehassāmikehi ‘yāva tumhe nivasissatha, tāva tumhākaṃ imaṃ gehaṃ demī’ti dinne aññehi avāsādhippāyehi antarārāme viya yathāsukhaṃ gantuṃ, nisīdituñca vaṭṭatī’’ti vadanti, taṃ sabbaṃ na gahetabbaṃ tathāvacanābhāvā, dānalakkhaṇābhāvā, tāvattakena vihārasaṅkhyānupagamanato ca. ‘‘Yāva nisīdissatha, tāva tumhākaṃ imaṃ gehaṃ demī’’ti dentopi hi tāvakālikameva deti vatthupariccāgalakkhaṇattā dānassa.

582.Catuhatthappamāṇanti vaḍḍhakīhatthaṃ sandhāya vuttanti vadanti.

584.Ukkhittacīvarohutvāti kaṭito uddhaṃ kāyabandhanādidassanavasenevukkhipanaṃ sandhāya vuttaṃ piṇḍāya carato pattaggahaṇādimattassa anuññātattā. Teneva ‘‘nisinnakāle pana dhamakaraṇa’’ntiādi vuttaṃ. Nisinnakāle hi khandhe laggapattatthavikādito dhamakaraṇaṃ nīharantassa kaṭito uddhampi dissati, tathā adassetvā nīharitabbanti adhippāyo. Āsane nisīdantassāpi ca pārupitacīvaraṃ kiñci ukkhipitvā saṅghāṭiṃ jaṅghapiṇḍehi anukkhipitvāva nisīditabbaṃ. Imasmiññeva pana sikkhāpade ‘‘vāsūpagatassā’’ti vuttattā nisīdanapaṭisaṃyuttesu chaṭṭhaaṭṭhamesu avuttattā vāsūpagatenāpi susaṃvutena okkhittacakkhunāva nisīditabbaṃ. Teneva mātikāṭṭhakathāyampi tesaṃ visesaṃ avatvā idheva ‘‘vāsūpagatassa pana anāpattī’’ti (kaṅkhā. aṭṭha. ukkhittakasikkhāpadavaṇṇanā) vuttā.

Parimaṇḍalavaggavaṇṇanā niṭṭhitā.

2. Ujjagghikavaggavaṇṇanā

586. Dutiyavaggādiujjagghikaappasaddesu nisīdanapaṭisaṃyuttesupi vāsūpagatassa anāpatti na vuttā, kāyappacālakādīsu eva pana vuttā. Pāḷipotthakesu panetaṃ kesuci peyyālena byāmohitattā na suṭṭhu viññāyati. Yattha ca antaraghare dhammaṃ vā desentassa, pātimokkhaṃ vā uddisantassa mahāsaddena yāvaparisasāvanepi anāpatti evāti daṭṭhabbaṃ tathā ānandattheramahindattherādīhi ācaritattā.

Ujjagghikavaggavaṇṇanā niṭṭhitā.

3. Khambhakatavaggavaṇṇanā

603. Patte gahaṇasaññā assa atthīti pattasaññīti imamatthaṃ dassetuṃ ‘‘patte saññaṃ katvā’’ti vuttaṃ.

604.Oloṇīti ekā byañjanavikati. Kañjikatakkādirasoti keci. Maṃsarasādīnīti ādi-saddena avasesā sabbāpi byañjanavikati saṅgahitā.

605.Samabharitanti racitaṃ. Heṭṭhā orohatīti samantā okāsasambhavato hatthena samaṃ kariyamānaṃ heṭṭhā bhassati. Pattamatthake ṭhapitāni pūvāni eva vaṭaṃsakākārena ṭhapitattā ‘‘pūvavaṭaṃsaka’’nti vuttāni. Keci pana ‘‘pattaṃ gahetvā thūpīkataṃ piṇḍapātaṃ racitvā diyyamānameva gaṇhato āpatti, hatthagate eva pana patte diyyamāne thūpīkatampi gahetuṃ vaṭṭatī’’ti vadanti, taṃ na gahetabbameva ‘‘samatittika’’nti bhāvanapuṃsakavasena sāmaññato vuttattā.

Khambhakatavaggavaṇṇanā niṭṭhitā.

4. Sakkaccavaggavaṇṇanā

608. Catutthavaggādīsu sapadānanti ettha dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ anupaṭipāṭiyāti vuttaṃ hoti. Tenāha ‘‘tattha tattha odhiṃ akatvā’’tiādi.

611.Viññattiyanti sūpodanaviññattisikkhāpadaṃ sandhāya vadati. ‘‘Vattabbaṃ natthī’’ti iminā pāḷiyāva sabbaṃ viññāyatīti dasseti. Tattha pāḷiyaṃ asañciccātiādīsu vatthumattaṃ ñatvā bhuñjanena āpattiṃ āpajjantasseva puna paṇṇattiṃ ñatvā mukhagataṃ chaḍḍetukāmassa yaṃ aruciyā paviṭṭhaṃ, taṃ asañcicca paviṭṭhaṃ nāma, tattha anāpatti. Tadeva puna aññavihitatāya vā aviññattamidantisaññāya vā bhuñjane ‘‘asatiyā’’ti vuccati.

613.‘‘Aññassatthāyā’’ti idamassa sikkhāpadassa attano atthāya viññāpetvā sayaṃ bhuñjane eva paññattattā iminā sikkhāpadena anāpattiṃ sandhāya vuttaṃ. Pañcasahadhammikānaṃ pana atthāya aññātakaappavāritaṭṭhāne viññāpento viññattikkhaṇe aṭṭhakathāsu suttānulomato vuttaakataviññattidukkaṭato na muccati. Sañcicca bhuñjanakkhaṇe sayañca aññe ca micchājīvato na muccantīti gahetabbaṃ.

615.‘‘Kukkuṭaṇḍaṃ atikhuddaka’’nti idaṃ asāruppavasena vuttaṃ, atimahante eva āpattīti daṭṭhabbaṃ. Bhuñjantena pana corādibhayaṃ paṭicca mahantampi aparimaṇḍalampi katvā sīghaṃ bhuñjanavasenettha āpadā. Evamaññesupi yathānurūpaṃ daṭṭhabbaṃ.

Sakkaccavaggavaṇṇanā niṭṭhitā.

5. Kabaḷavaggavaṇṇanā

617. Anāhaṭe kabaḷe mukhadvāravivaraṇe pana payojanābhāvā ‘‘āpadāsū’’ti na vuttaṃ. Evamaññesupi īdisesu.

618.Sabbaṃ hatthanti hatthekadesā aṅguliyo vuttā ‘‘hatthamuddā’’tiādīsu viya, tasmā ekaṅgulimpi mukhe pakkhipituṃ na vaṭṭati.

Kabaḷavaggavaṇṇanā niṭṭhitā.

6. Surusuruvaggavaṇṇanā

627. Pāḷiyaṃ sītīkatoti sītapīḷito. Silakabuddhoti parihāsavacanametaṃ. Silakañhi kiñci disvā ‘‘buddho aya’’nti voharanti.

628.‘‘Aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭatī’’ti iminā sabbaṃ hatthaṃ antomukhe pakkhipanasikkhāpadassapi paviṭṭhaṅgulinillehanena imassapi sikkhāpadassa anāpattiṃ dasseti. Eseva nayoti ghanayāguādīsu pattaṃ hatthena, oṭṭhañca jivhāya nillehituṃ vaṭṭatīti atidisati. Tasmāti yasmā ghanayāguādivirahitaṃ nillehituṃ na vaṭṭati.

634.Vilīvacchattanti veṇupesikāhi kataṃ. Maṇḍalabaddhānīti dīghasalākāsu tiriyaṃ valayākārena salākaṃ ṭhapetvā suttehi baddhāni dīghañca tiriyañca ujukameva salākāyo ṭhapetvā daḷhabaddhāni ceva tiriyaṃ ṭhapetvā dīghadaṇḍakeheva saṅkocārahaṃ katvā sutteheva tiriyaṃ baddhāni. Tatthajātakadaṇḍakena katanti saha daṇḍakena chinnatālapaṇṇādīhi kataṃ. Chattapādukāyāti yasmiṃ chattadaṇḍakoṭiṃ pavesetvā chattaṃ ujukaṃ ṭhapetvā heṭṭhā chāyāya nisīdanti, tiṭṭhanti vā, tādise chattādhāre.

637.Cāpoti majjhe vaṅkakājadaṇḍasadisā dhanuvikati. Kodaṇḍoti viddhadaṇḍā dhanuvikati.

Surusuruvaggavaṇṇanā niṭṭhitā.

7. Pādukavaggavaṇṇanā

647. Sattamavagge rukkhato patitoti ekaṃ olambanasākhaṃ gahetvā patito. Pāḷiyāti attano ācārappakāsakaganthassa. Dhīratthūti dhī atthu, nindā hotūti attho. Vinipātanahetunāti vinipātanassa hetubhāvena. Tvanti upayogatthe paccattavacanaṃ, taṃ icceva vā pāṭho. Asmāti pāsāṇo.

649.Na kathetabbanti therena attano kaṅkhāṭṭhānassa pucchitattā vuttaṃ. Daharassa atthakosallaṃ ñātuṃ pucchitena uccāsane nisinnassa ācariyassa anuyogadānanayena vattuṃ vaṭṭati.

652.Kheḷena cettha siṅghāṇikāpi saṅgahitāti ettha udakagaṇḍusakaṃ katvā ucchukacavarādiñca mukheneva harituṃ udakesu chaḍḍetuṃ vaṭṭatīti daṭṭhabbaṃ. Sesaṃ sabbattha uttānameva.

Pādukavaggavaṇṇanā niṭṭhitā.

Sekhiyavaṇṇanānayo niṭṭhito.

655. Adhikaraṇasamathesu ca idha vattabbaṃ natthi.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Bhikkhuvibhaṅgavaṇṇanānayo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app