Aparadutiyagāthāsaṅgaṇikaṃ

Kāyikādiāpattivaṇṇanā

474.‘‘Katiāpattiyo’’tiādinā upālittherena vinayassa pāṭavatthaṃ sayameva pucchitvā vissajjanaṃ kataṃ. Bhikkhunīnaṃyeva…pe… aṭṭhavatthukā nāmāti bhikkhunīnaṃ paññattā ekā eva āpatti aṭṭhavatthukā nāmāti attho.

475.Kammañca kammapādakā cāti ettha yasmā ñattikammesu ñatti sayameva kammaṃ hoti, ñattidutiyañatticatutthesu kammesu anussāvanasaṅkhātassa kammassa ñattipādakabhāvena tiṭṭhati, tasmā imāni dve ‘‘ñattikiccānī’’ti vuttāni.

Pācittiyena saddhiṃ dukkaṭā katāti dasasupi sikkhāpadesu ekatoupasampannāya vasena vuttadukkaṭaṃ sandhāya vuttaṃ. Paṭhamasikkhāpadamhīti bhikkhunovādavaggassa paṭhamasikkhāpadavibhaṅge (pāci. 144 ādayo). Adhammakammeti bhikkhunovādakasammutikamme adhammakamme jāte āpajjitabbā dve āpattinavakā, dhammakamme dve āpattinavakāti cattāro navakā vuttā. Āmakadhaññaṃ viññāpetvā bhuñjantiyā viññāpanādipubbapayoge dukkaṭaṃ, ajjhohāre pācittiyaṃ. Pācittiyena saddhiṃ dukkaṭā katāyevāti vuttaṃ.

Vijahantī tiṭṭhatītiādīsu yadā bhikkhuniyā ekena pādena hatthapāsaṃ vijahitvā ṭhatvā kiñci kammaṃ katvā tato aparena pādena vijahitvā ṭhātukāmatā uppajjati, tadā sā yathākkamaṃ ‘‘vijahantī tiṭṭhati, vijahitvā tiṭṭhatī’’ti imaṃ vohāraṃ labhati. Aññathā hissā gāmūpacāramokkantiyā viseso na siyā hatthapāsavijahanassāpi gamanattā. Nisīdati vā nipajjati vāti etthāpi yathāvuttādhippāyena addhāsanena hatthapāsaṃ vijahantī nisīdati, sakalena vā āsanena vijahitvā nisīdati, addhasarīrena vijahantī nipajjati, sakalena sarīrena vijahitvā nipajjatīti yojetabbaṃ.

Kāyikādiāpattivaṇṇanā niṭṭhitā.

Pācittiyavaṇṇanā

476.Sabbāninānāvatthukānīti sappinavanītādīnaṃ pañcannaṃ vatthūnaṃ bhedena pācittiyāni pañca nānāvatthukāni. Esa nayo paṇītabhojanavisaye nava pācittiyānītiādīsupi. Etena bhesajjapaṇītabhojanasikkhāpadāni ekekasikkhāpadavasena paññattānipi vatthubhedena paccekaṃ pañcasikkhāpadanavasikkhāpadasadisāni bhikkhunīnaṃ pāṭidesanīyāpattiyo viyāti dasseti. Teneva ‘‘nānāvatthukānī’’ti vuttaṃ. Sappiṃ eva paṭiggahetvā anekabhājanesu ṭhapetvā sattāhaṃ atikkāmentassa bhājanagaṇanāya sambhavantiyo bahukāpi āpattiyo ekavatthukā eva honti, evaṃ sappibhojanameva bahūsu ṭhānesu viññāpetvā ekato vā visuṃ visumeva vā bhuñjantassa āpattiyo ekavatthukā evāti daṭṭhabbā.

Pāḷiyaṃ ekavācāya deseyya, vuttā ādiccabandhunāti ettha ‘‘deseyyāti vuttā’’ti iti-saddaṃ ajjhāharitvā yojetabbaṃ. Evaṃ sesesupi.

Bhedānuvattakānanti ettha ādi-saddo luttaniddiṭṭho. Yāvatatiyakā ca sabbe ubhatovibhaṅge āgatā, saṅghādisesasāmaññena ekaṃ, pācittiyasāmaññena ca ekaṃ katvā ‘‘yāvatatiyake tisso’’ti vuttanti daṭṭhabbaṃ. Ettha ca ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayāpi santi eva. Tāni mātikāya na āgatāni. Mātikāgatavasena hettha ‘‘tisso’’ti vuttaṃ.

Saṅghādīhīti saṅghagaṇapuggalehi kāraṇabhūtehi. Abbhuṇhasīloti parisuddhabhāvūpagamanena abhinavuppannasīlo. Abhinavuppannañhi ‘‘abbhuṇha’’nti vuccati, parisuddhasīloti attho. Tenāha ‘‘pākatiko’’ti.

‘‘Kosambakakkhandhake vuttānisaṃse’’ti idaṃ kosambakakkhandhake ‘‘sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ uposathaṃ karissantī’’tiādinā āpattiyā adassane ādīnavaṃ dassetvā paresampi saddhāya āpattidesanāvidhānamukhena sāmatthiyato pakāsito. Ekato uposathakaraṇa, pavāraṇākaraṇa, saṅghakammakaraṇa, āsanenisīdana, yāgupānenisīdana, bhattaggenisīdana, ekacchannesayana, yathāvuḍḍhaabhivādanādikaraṇasaṅkhāte aṭṭhānisaṃse sandhāya vuttaṃ.

Catunnanti vinayapiṭake āgatānaṃ vasena vuttaṃ. Katamā pana sāti sā catubbidhā accayadesanā katamāti attho. Abhimārānanti māraṇatthāya payojitadhanuggahānaṃ. Upaṭṭhāyikāyāti sahaseyyasikkhāpadavatthusmiṃ āgatāya.

Aṭṭhannaṃ bhikkhunīnanti therāsanato paṭṭhāya aṭṭhahi bhikkhunīhi itarāya āgatāya vuḍḍhāya bhikkhuniyā āsanaṃ dātabbaṃ. Aṭṭhannaṃ pana bhikkhunīnaṃ navakāya āgatāya adātumpi vaṭṭati. Tāya pana saṅghanavakāsane laddhokāse nisīditabbaṃ. Atha vā aṭṭhannaṃ vuḍḍhānaṃ bhikkhunīnaṃ itarāya navakatarāya āsanaṃ dātabbaṃ. Kammāni navāti osāraṇādīni nava eva.

Pācittiyavaṇṇanā niṭṭhitā.

Avandanīyapuggalādivaṇṇanā

477.Dasa janāti ‘‘dasa ime, bhikkhave, avandiyā’’tiādinā (pari. 330) vuttā navakaanupasampannanānāsaṃvāsakamātugāmapaṇḍakā pañca, pārivāsikādayo ca pañcāti dasa janā.

Dvādasa kammadosāti dosayuttakammāni dvādasāti attho. Kammasampattiyoti sampannakammāni, visuddhakammānīti attho. Etadevāti dhammena samaggameva.

Anantaṃ nibbānaṃ ajini jinitvā paṭilabhatīti anantajinoti āha ‘‘pariyanta’’iccādi. Svevāti so eva bhagavā.

‘‘Vinayaṃ paṭijānantassa, vinayāni suṇoma te’’tiādinā upālitthereneva ekaṃ vinayadharaṃ sammukhe ṭhitaṃ pucchantena viya pucchitvā tena vissajjitaṃ viya vissajjanaṃ kataṃ. Tattha vinayaṃ paṭijānantassāti vinayaṃ jānāmīti paṭijānantassa. Vinayānīti vinaye tayā vuccamāne suṇoma.

478. Pāḷiyaṃ pārājikātiādi ubhatovibhaṅgesu āgatesu aggahitaggahaṇavasena vuttaṃ.

Avandanīyapuggalādivaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app