Upālipañcakaṃ

Nappaṭippassambhanavaggavaṇṇanā

421.Samaggehikaraṇīyānīti vivādādhikaraṇehi pubbe asamaggā hutvā pacchā sāmaggiṃ upagatehi kattabbāni. Kiṃ pana asaññatamissaparisāya saddhiṃ lajjino sāmaggiṃ karontīti āha ‘‘uposathapavāraṇādīsu hī’’tiādi. Tattha ṭhitāsūti uposathapavāraṇāsu appavattīsu. Upatthambho na dātabboti uparūpari appavattanatthāya mayampi uposathaṃ na karissāmātiādinā kalahassa upatthambho na dātabbo, dhammena vinayena sāmaggiṃ katvā samaggeheva asaññatā bhikkhū vinetabbāti adhippāyo. Tenāha ‘‘sace saṅgho accayaṃ desāpetvā’’tiādi. Bhikkhuno nakkhamatīti kesuci puggalesu appamattakadosadassanena na ruccati. Diṭṭhāvikammampi katvāti ‘‘na metaṃ khamatī’’ti sabhāgassa bhikkhuno attano diṭṭhiṃ āvikatvā. Upetabbāti sāsanahāniyā abhāvā sāmaggiṃ akopetvā kāyasāmaggī dātabbā, īdise ṭhāne alajjiparibhogo āpattikaro na hoti, vaṭṭatiyeva. Ye pana sāsanavināsāya paṭipannā, tehi saha na vattati, āpatti eva hoti sāsanavināso ca. Tenāha ‘‘yatra pana uddhamma’’ntiādi. ‘‘Diṭṭhāvikammaṃ na vaṭṭatī’’ti iminā diṭṭhiyā āvikatāyapi āpattiṃ dasseti.

422.Kaṇhavācoti rāgadosādīhi kiliṭṭhavacano. Anatthakavacanassa dīpanaṃ pakāsanaṃ assāti anatthakadīpano. Mānaṃ nissāyāti vinicchayakaraṇaṃ tava bhāroti saṅghena bhāre akatepi ‘‘ahamevettha voharituṃ araharūpo’’ti mānaṃ nissāya. Yathādiṭṭhiyāti anurūpaladdhiyā. Yassa hi atthassa yādisī diṭṭhi anurūpā, taṃ gahetvā na byākatāti attho .Assa attanoti adhammādiatthaṃ sandhāya vadati, na puggalaṃ, assa adhammādiatthasaṅkhātassa attano sarūpassa yā anurūpā diṭṭhīti attho. Laddhiṃ nikkhipitvāti anurūpaladdhiṃ chaḍḍetvā, aggahetvāti attho. Tenāha ‘‘adhammādīsu dhammādiladdhiko hutvā’’ti. Atha vā attano laddhiṃ nigūhitvā puggalānuguṇaṃ tathā byākaronto na yathādiṭṭhiyā byākatā nāma. Imasmiṃ pakkhe adhammādīsu dhammādiladdhiko hutvāti ettha adhammādīsu dhammādiladdhiko viya hutvāti attho gahetabbo.

Nappaṭippassambhanavaggavaṇṇanā niṭṭhitā.

Vohāravaggādivaṇṇanā

424.Kammañattīti kammabhūtā ñatti. Anussāvananirapekkhā ñattikammabhūtā ñattīti attho. Kammapādañatti nāma ñattidutiyakammādīsu anussāvanakammassa pādabhūtā adhiṭṭhānabhūtā ñatti. Navasu ṭhānesūti osāraṇādīsu navasu ṭhānesu. Dvīsu ṭhānesūti ñattidutiyañatticatutthakammesu.

Suttānulomanti ubhatovibhaṅge suttānulomabhūte mahāpadese sandhāya vuttaṃ. Vinayānulomanti khandhakaparivārānulomabhūte mahāpadese. Suttantike cattāro mahāpadeseti suttābhidhammapiṭakesu anuññātapaṭikkhittasuttānulomavasena nayato gahetabbe cattāro atthe.

425.Diṭṭhīnaṃ āvikammānīti āpattiladdhīnaṃ pakāsanāni, āpattidesanākammānīti attho.

Yathā catūhi pañcahi diṭṭhi āvikatā hotīti yathā āvikate catūhi pañcahi ekībhūtehi ekassa puggalassa santike āpatti desitā nāma hoti, evaṃ desetīti attho. Evaṃ desento ca attanā saddhiṃ tayo vā cattāro vā bhikkhū gahetvā ekassa santike deseti. Evaṃ desetuṃ na vaṭṭati. Desitā ca āpatti na vuṭṭhāti, desanāpaccayā dukkaṭañca hoti. Dvinnaṃ tiṇṇaṃ pana ekato desetuṃ vaṭṭati.

444.Adassanenāti imassa akappiyaṃ parivajjentānaṃ vinayadharānaṃ paṭipattiyā adassanena , tesaṃ diṭṭhānugatiṃ anāpajjanenātipi attho gahetabbo. Akappiye kappiyasaañatāyāti rajatādiakappiye tipuādisaññitāya . Pucchitvā vā aññesaṃ vā vuccamānaṃ asuṇanto āpajjatīti ettha pucchitvā asuṇanto vā pucchiyamānaṃ asuṇanto vāti paccekaṃ yojetabbaṃ. Ekarattātikkamādivasenāti adhiṭṭhitacīvarena vippavasitvā ekarattātikkamena pācittiyaṃ āpajjati. Ādi-saddena charattātikkamādīnaṃ saṅgaho.

450.Anatthaṃ kalisāsananti anatthāvahaṃ kodhavacanaṃ āropento dosaṃ āropento upaddavāya parisakkatīti attho.

454.Vohāraniruttiyanti tassa tassa atthassa vācakasadde pabhedagatañāṇappatto na hotīti attho.

455.Parimaṇḍalabyañjanāropane kusalo na hotīti parimaṇḍalena padabyañjanena vatthuṃ, parehi vuttaṃ jānituñca asamatthoti attho.

458.Anussāvanenāti anu anu kathanena. Tenāha ‘‘nanu tumhe’’tiādi, yaṃ avocumha, svāyaṃ pakāsitoti sambandho. Tattha yanti idaṃ yasmā vacanāpekkhaṃ na hoti, vacanatthāpekkhameva, tasmā tena vacanena nānākaraṇābhāvaṃ pakāsayissāmāti yamatthaṃ avocumhāti attho gahetabbo. Teneva ‘‘svāya’’nti pulliṅgavasena paṭiniddeso kato, tassa so ayaṃ nānākaraṇābhāvoti attho.

467.Mañcapadādīsupi naḷāṭaṃ paṭihaññeyyāti andhakāre cammakhaṇḍaṃ paññapetvā vandituṃ onamantassa naḷāṭaṃ vā akkhi vā mañcādīsu paṭihaññati. Etena vandatopi āpattiabhāvaṃ vatvā vandanāya sabbathā paṭikkhepābhāvañca dīpeti. Evaṃ sabbattha suttantarehi appaṭikkhittesu. Naggādīsu pana vandituṃ na vaṭṭatīti. Ekato āvaṭṭoti ekasmiṃ dosāgatipakkhe parivatto paviṭṭhoti attho. Tenāha ‘‘sapattapakkhe ṭhito’’ti. Vandiyamānoti onamitvā vandiyamāno. Vanditabbesu uddesācariyo, nissayācariyo ca yasmā navakāpi honti, tasmā te vuḍḍhā eva vandiyāti veditabbā.

470.Pubbevuttamevāti sahaseyyādipaṇṇattivajjaṃ. Itaranti sacittakaṃ.

Vohāravaggādivaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app