6. Senāsanakkhandhako

Vihārānujānanakathāvaṇṇanā

295. Senāsanakkhandhake sisireti sisirakāle himapātavasena sattāhavaddalikādivassapātavassena ca uppanno kharo sītasamphasso adhippetoti āha ‘‘samphusitako’’ti. ‘‘Tato’’ti idaṃ kattuatthe nissakkavacanaṃ, tena ca vihārena vātātapo paṭihaññatīti atthoti āha ‘‘vihārena paṭihaññatī’’ti.

296.Āviñchanachiddanti yattha aṅguliṃ vā rajjusaṅkhalikādiṃ vā pavesetvā kavāṭaṃ ākaḍḍhantā dvārabāhaṃ phusāpenti, tassetaṃ adhivacanaṃ. Senāsanaparibhoge akappiyaṃ nāma natthīti dassanatthaṃ ‘‘sacepi dīpinaṅguṭṭhenā’’tiādi vuttaṃ. Cetiye vedikāsadisanti vātapānadāruṃ vā jālaṃ vā aṭṭhapetvā dāruṭṭhāne cetiye vedikāya paṭṭādīni viya iṭṭhakādīhi uddhaṃ, tiriyañca paṭṭikādayo dassetvā catuchiddayuttaṃ kataṃ. Thambhakavātapānaṃ nāma tiriyaṃ dārūni adatvā uddhaṃ ṭhapitadārūhi eva kataṃ. Coḷakapādapuñchanaṃ bandhitunti vātapānappamāṇena pādapuñchanasadisaṃ coḷakādinā bandhitvā vagguliādippavesananivāraṇatthaṃ, kathetunti attho. Miḍḍhakanti mañcākārena kaṭṭhamattikādīhi katavedikākāraṃ.

297.Caturassapīṭhanti samacaturassaṃ. Aṭṭhaṅgulapādakaṃ vaṭṭatīti aṭṭhaṅgulapādakameva vaṭṭati. Pamāṇātikkantopi vaṭṭatīti samacaturassameva sandhāya vuttaṃ. Āyatacaturassā pana sattaṅgapañcaṅgāpi uccapādā na vaṭṭanti. Vetteheva caturassādiākārena kataṃ bhaddapīṭhanti āha ‘‘vettamayaṃ pīṭha’’nti. Dārupaṭṭikāya uparīti aṭaniākārena ṭhitadārupaṭalassa heṭṭhā uddhaṃ pādaṃ katvā. Pavesanakālañhi sandhāya ‘‘uparī’’ti vuttaṃ. Eḷakassa pacchimapādadvayaṃ viya vaṅkākārena ṭhitattā panetaṃ ‘‘eḷakapādapīṭha’’nti vuttaṃ. Paloṭhentīti saha mañcehi pavaṭṭenti. Rukkhe , latā ca muñcitvā avasesaṃ gacchādikaṃ sabbampi tiṇajāti evāti āha ‘‘yesaṃ kesañci tiṇajātikāna’’ntiādi.

Upadahantīti ṭhapenti. Sīsappamāṇaṃ nāma yattha gīvāya saha sakalaṃ sīsaṃ ṭhapetuṃ sakkā, tassa ca muṭṭhiratanaṃ vitthārappamāṇanti dassento ‘‘vitthārato’’tiādimāha. Idañca bimbohanassa ubhosu antesu ṭhapetabbacoḷappamāṇadassanaṃ. Tassa vasena bimbohanassa vitthārappamāṇaṃ paricchijjati, taṃ vaṭṭaṃ vā caturassaṃ vā katvā sibbitaṃ yathā koṭito koṭi vitthārato puthulaṭṭhānaṃ muṭṭhiratanappamāṇaṃ hoti, evaṃ sibbitabbaṃ. Ito adhikaṃ na vaṭṭati, taṃ pana antesu ṭhapitacoḷaṃ koṭiyā koṭiṃ āhacca diguṇaṃ kataṃ tikaṇṇaṃ hoti. Tesu tīsu kaṇṇesu dvinnaṃ kaṇṇānamantaraṃ vidatthicaturaṅgulaṃ hoti, majjhaṭṭhānaṃ koṭito koṭiṃ āhacca muṭṭhiratanaṃ hoti, idamassa ukkaṭṭhappamāṇaṃ. Tenāha ‘‘tīsu kaṇṇesū’’tiādi.

‘‘Kambalameva…pe… uṇṇabhisisaṅkhyameva gacchatī’’ti sāmaññato vuttattā gonakādiakappiyampi uṇṇamayattharaṇaṃ bhisiyaṃ pakkhipitvā sayituṃ vaṭṭatīti daṭṭhabbaṃ.

Masūraketi cammamayabhisiyaṃ. Cammamayaṃ pana bimbohanaṃ tūlapuṇṇampi na vaṭṭati. Pāḷiyaṃ senāsanaparikkhāradussanti senāsanaparikkhārakaraṇatthāya dussaṃ. Bhisiṃ onandhitunti bhisitthavikāya pakkhipitvā bandhituṃ. Paribhijjatīti mañcādito sāriyamānā pīṭhakoṭiādīsu nisīdantehi ghaṃsiyamānā bhisi paribhijjati. Onaddhamañcanti bhisiṃ ekābaddhaṃ katvā baddhamañcaṃ. Pāḷiyaṃ chaviṃ uppāṭetvā harantīti bhisicchaviṃ corā haranti. Phositunti corehi haritassa pacchā haritasaññāṇaphusitabindūni dātuṃ. Bhittikammanti nānāvaṇṇehi vibhittirājikaraṇaṃ. Hatthakammanti hatthena yaṃ kiñci saññākaraṇaṃ.

298. Pāḷiyaṃ na nipatatīti na allīyati. Paṭibāhetvāti ghaṃsitvā. Na nibandhatīti anibandhanīyo, na lagganakoti attho.

299.‘‘Karohī’’ti vattumpi na labbhatīti āṇattiyā eva paṭikkhittattā dvārapālaṃ ‘‘kiṃ na karosī’’tiādinā pariyāyena vattuṃ vaṭṭati. Jātakapakaraṇanti jātakapaṭisaṃyuttaṃ itthipurisādi yaṃ kiñci rūpaṃ adhippetaṃ. ‘‘Parehi kārāpetu’’nti vuttattā buddharūpampi sayaṃ kātuṃ na labhati. Pāḷiyaṃ pañcapaṭikanti jātiādipañcappakāravaṇṇamaṭṭhaṃ.

300.Upacārona hotīti gabbhassa bahi samantā anuparigamanassa okāso nappahoti. Rukkhaṃ vijjhitvāti tacchitasāradāruṃ aggasamīpe vijjhitvā. Katvāti chidde katvā. Kappakataṃ viya sārakhāṇuke ākoṭetvā evaṃ katameva ‘‘āharimaṃ bhittipāda’’nti vuttaṃ. Upatthambhanatthaṃ bhūmiyaṃ patiṭṭhāpetunti jiṇṇabhittipādena bahi samānabhāraṃ khāṇukappasīsena ussāpetvā mūlena bhūmiyaṃ patiṭṭhāpetuṃ. Parittāṇatthanti ullittāvalittakuṭiyā ovassanaṭṭhānassa parittāṇatthaṃ. Kiṭikanti tālapaṇṇādīhi katapadalaṃ. Madditamattikanti ovassanachiddassa pidahanatthaṃ vuttaṃ.

Ubhatokuṭṭaṃ nīharitvā katapadesassāti yathā bahi ṭhitā ujukaṃ anto nisinne na passanti, evaṃ dvārābhimukhaṃ pidahanavasena bhittiñca aññato dvārañca yojetvā kataṭṭhānaṃ vadati. Samantā pariyāgāroti samantato āviddhapamukhaṃ. Vaṃsaṃ datvāti purisappamāṇe pāde nikhaṇitvā tesaṃ upari piṭṭhivaṃsasadisaṃ passavaṃsaṃ ṭhapetvā osāretvā. Ekaṃ daṇḍakoṭiṃ atiuccāya vihārabhittikoṭiyā ekaṃ koṭiṃ nīce vaṃsapiṭṭhiyaṃ ṭhapanavasena daṇḍake pasāretvā. Cakkalayutto kiṭikoti kavāṭaṃ viya vivaraṇathakanasukhatthaṃ cakkalabandhakiṭikaṃ. Pāḷiyaṃ ugghāṭanakiṭikanti āpaṇādīsu anatthikakāle ukkhipitvā, upari ca bandhitvā pacchā otaraṇakiṭikaṃ, kappasīsehi vā upatthambhanīhi ukkhipitvā pacchā otaraṇakiṭikampi.

301.Pānīyaṃ otappatīti pānīyabhājanesu ṭhapitapānīyaṃ ātapena santappati.

303.Tayo vāṭeti tayo parikkhepe. Veḷuvāṭanti sabbaṃ dāruparikkhepaṃ saṅgaṇhāti. Kaṇṭakavāṭanti sabbasākhāparikkhepaṃ.

305.Āloko antaradhāyīti yo buddhārammaṇāya pītiyā ānubhāvena mahanto obhāso ahosi, yena cassa padīpasahassena viya vigatandhakāro maggo ahosi, so bahinagare chavasarīrasamākulaṃ duggandhaṃ bībhacchaṃ āmakasusānaṃ pattassa bhayena pītivege mandībhūte antaradhāyi.

Sataṃhatthīti gāthāya hatthino satasahassānīti evaṃ paccekaṃ sahassa-saddena yojetvā attho ñātabbo. Padavītihārassāti ‘‘buddhaṃ vandissāmī’’ti ratanattayaṃ uddissa gacchato ekapadavītihārassa , tappaccayakusalaphalassāti attho. Tassa soḷasamo bhāgo kalaṃ nāma, taṃ soḷasiṃ kalaṃ yathāvuttā hatthiādayo sabbe nāgghanti nārahanti, nidassanamattañcetaṃ. Anekasatasahassabhāgampi nāgghanti.

Andhakāro antaradhāyīti puna balavapītiyā āloke samuppanne antaradhāyi. Āsattiyoti taṇhāyo. Vayakaraṇanti deyyadhammamūlaṃ navakammaṃ.

309.Dadeyyāti navakammaṃ adhiṭṭhātuṃ vihāre issariyaṃ dadeyyāti attho. Dinnoti navakammaṃ kātuṃ vihāro dinno, vihāre navakammaṃ dinnanti vā attho.

313-4.Santhāgāreti sannipātamaṇḍape. Okāseti nivāsokāse. Uddissa katanti saṅghaṃ uddissa kataṃ. Gihivikaṭanti gihīhi kataṃ paññattaṃ, gihisantakanti attho.

Vihārānujānanakathāvaṇṇanā niṭṭhitā.

Senāsanaggāhakathāvaṇṇanā

318.‘‘Chamāsaccayena chamāsaccayenā’’ti idaṃ dvikkhattuṃ paccayadānakālaparicchedadassanaṃ, evaṃ uparipi. ‘‘Taṃ na gāhetabba’’nti vacanassa kāraṇamāha ‘‘paccayeneva hi ta’’ntiādinā, paccayaññeva nissāya tattha vasitvā paṭijagganā bhavissantīti adhippāyo.

Ubbhaṇḍikāti ukkhittabhaṇḍā bhavissanti. Dīghasālāti caṅkamanasālā. Maṇḍalamāḷoti upaṭṭhānasālā. Anudahatīti pīḷeti. ‘‘Adātuṃ na labbhatī’’ti iminā sañcicca adadantassa paṭibāhane pavisanato dukkaṭanti dīpeti.

‘‘Na gocaragāmo ghaṭṭetabbo’’ti vuttamevatthaṃ vibhāvetuṃ ‘‘na tattha manussā vattabbā’’tiādi vuttaṃ. Vitakkaṃ chinditvāti ‘‘iminā nīhārena gacchantaṃ disvā nivāretvā paccaye dassantī’’ti evarūpaṃ vitakkaṃ anuppādetvā. Bhaṇḍappaṭicchādananti paṭicchādanabhaṇḍaṃ. Sarīrappaṭicchādanacīvaranti attho. ‘‘Suddhacittattāva anavajja’’nti idaṃ pucchitakkhaṇe kāraṇācikkhanaṃ sandhāya vuttaṃ na hoti asuddhacittassapi pucchitapañhavisajjane dosābhāvā. Evaṃ pana gate maṃ pucchissantītisaññāya agamanaṃ sandhāya vuttanti daṭṭhabbaṃ.

Paṭijaggitabbānīti khaṇḍaphullapaṭisaṅkharaṇasammajjanādīhi paṭijaggitabbāni. Muddavedikāyāti cetiyassa hammiyavedikāya ghaṭākārassa upari caturassavedikāya. Kasmā pucchitabbantiādi yato pakatiyā labhati. Tatthāpi pucchanassa kāraṇasandassanatthaṃ vuttaṃ.

Paṭikkammāti vihārato apasakkitvā. Tamatthaṃ dassento ‘‘yojanadviyojanantare hotī’’ti āha. Upanikkhepaṃ ṭhapetvāti vaḍḍhiyā kahāpaṇādiṃ ṭhapetvā, khettādīni vā niyametvā. Iti saddhādeyyeti evaṃ heṭṭhā vuttanayena saddhāya dātabbe vassāvāsikalābhavisayeti attho.

Vatthu panāti tatruppāde uppannarūpiyaṃ, tañca ‘‘tato catupaccayaṃ paribhuñjathā’’ti dinnakhettādito uppannattā kappiyakārakānaṃ hatthe ‘‘kappiyabhaṇḍaṃ paribhuñjathā’’ti dāyakehi dinnavatthusadisaṃ hotīti āha ‘‘kappiyakārakānaṃ hī’’tiādi.

Saṅghasuṭṭhutāyāti saṅghassa hitāya. Puggalavasenāti ‘‘bhikkhū cīvarena kilamantī’’ti evaṃ puggalaparāmāsavasena, na ‘‘saṅgho kilamatī’’ti evaṃ saṅghaparāmāsavasena.

‘‘Kappiyabhaṇḍavasenā’’ti sāmaññato vuttamevatthaṃ vibhāvetuṃ ‘‘cīvarataṇḍulādivaseneva cā’’ti vuttaṃ. Ca-kāro cettha pana-saddatthe vattati, na samuccayattheti daṭṭhabbaṃ. Puggalavaseneva, kappiyabhaṇḍavasena ca apalokanappakāraṃ dassetuṃ ‘‘taṃ pana evaṃ kattabba’’ntiādi vuttaṃ.

Cīvarapaccayaṃ sallakkhetvāti saddhādeyyatatruppādādivasena tasmiṃ vassāvāse labbhamānaṃ cīvarasaṅkhātaṃ paccayaṃ ‘‘ettaka’’nti paricchinditvā. Senāsanassāti senāsanaggāhāpanassa. ‘‘Navako vuḍḍhatarassa, vuḍḍho canavakassā’’ti idaṃ senāsanaggāhassa attanāva attano gahaṇaṃ asāruppanti vuttaṃ, dve aññamaññaṃ gāhessantīti adhippāyo. Aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatīti ekakammavācāya sabbepi ekato sammannituṃ vaṭṭati. Niggahakammameva hi saṅgho saṅghassa na karoti. Teneva sattasatikakkhandhake ‘‘ubbāhikakammasammutiyaṃ aṭṭhapi janā ekatova sammatāti.

Āsanagharanti paṭimāgharaṃ. Maggoti upacārasīmabbhantaragate gāmābhimukhamagge katasālā vuccati. Evaṃ pokkharaṇīrukkhamūlādīsupi.

Labhantīti tatravāsino bhikkhū labhanti. Vijaṭetvāti ‘‘ekekassa pahonakappamāṇena viyojetvā. Āvāsesu pakkhipitvāti ‘‘ito uppannaṃ asukasmiṃ asukasmiñca āvāse vasantā pāpetvā gaṇhantū’’ti vācāya upasaṃharitvā. Pavisitabbanti mahālābhe pariveṇe vasitvāva lābho gahetabboti adhippāyo.

Ayampīti ettha yo paṃsukūliko paccayaṃ vissajjeti. Teneva vissaṭṭho ayaṃ cīvarapaccayopīti yojanā. Pādamūle ṭhapetvā sāṭakaṃ dentīti paccayadāyakā denti. Etena gahaṭṭhehi pādamūle ṭhapetvā dinnampi paṃsukūlikānampi vaṭṭatīti dasseti. Atha vassāvāsikaṃ demāti vadantīti ettha paṃsukūlikānaṃ na vaṭṭatīti ajjhāharitvā yojetabbaṃ. Vassaṃvutthabhikkhūnanti paṃsukūlikato aññesaṃ bhikkhūnaṃ.

Upanibandhitvā gāhāpetabbanti idha rukkhādīsu vasitvā cīvaraṃ gaṇhathāti paṭibandhaṃ katvā gāhetabbaṃ.

Pāṭipadaaruṇatotiādi vassūpanāyikadivasaṃ sandhāya vuttaṃ. Antarāmuttakaṃ pana pāṭipadaṃ atikkamitvāpi gāhetuṃ vaṭṭati. Nibaddhavattaṃ ṭhapetvāti sajjhāyamanasikārādīsu nirantarakaraṇīyesu kattabbaṃ katikavattaṃ katvā. Kasāvaparibhaṇḍanti kasāvarasehi bhūmiparikammaṃ.

Tividhampīti pariyattipaṭipattipaṭivedhavasena tividhampi. Sodhetvāti ācārādīsu upaparikkhitvā. Ekacārikavattanti bhāvanākammaṃ. Tañhi gaṇasaṅgaṇikaṃ pahāya ekacārikeneva vattitabbattā evaṃ vuttaṃ. Dasavatthukakathā nāma appicchakathā, santuṭṭhi, paviveka, asaṃsagga, vīriyārambha, sīla, samādhi, paññā, vimutti, vimuttiñāṇadassanakathāti imā dasa.

Dantakaṭṭhakhādanavattanti dantakaṭṭhamāḷake nikkhittesu dantakaṭṭhesu ‘‘divase divase ekameva dantakaṭṭhaṃ gahetabba’’ntiādinā (pārā. aṭṭha. 1.109) adinnādāne dantaponakathāyaṃ vuttaṃ vattaṃ. Pattaṃ vā…pe… na kathetabbanti pattaguttatthāya vuttaṃ. Visabhāgakathāti tiracchānakathā. Khandhakavattanti vattakkhandhake (cūḷava. 365) āgataṃ piṇḍacārikavattato avasiṭṭhavattaṃ tassa ‘‘bhikkhācāravatta’’nti visuṃ gahitattā.

Idāni yaṃ dāyakā pacchimavassaṃvutthānaṃ vassāvāsikaṃ denti, tattha paṭipajjanavidhiṃ dassetuṃ ‘‘pacchimavassūpanāyikadivase panā’’ti āraddhaṃ. Āgantuko sace bhikkhūti cīvare gāhite pacchā āgato āgantuko bhikkhu. Pattaṭṭhāneti vassaggena pattaṭṭhāne. Paṭhamavassūpagatāti āgantukassa āgamanato puretarameva pacchimikāya vassūpanāyikāya vassūpagatā. Laddhaṃ laddhanti punappunaṃ dāyakānaṃ santikā āgatāgatasāṭakaṃ.

Neva vassāvāsikassa sāminoti chinnavassattā vuttaṃ. Paṭhamameva katikāya katattā ‘‘neva adātuṃ labhantī’’ti vuttaṃ, dātabbaṃ vārentānaṃ gīvā hotīti adhippāyo. Tesameva dātabbanti vassūpagatesu aladdhavassāvāsikānaṃ ekaccānameva dātabbaṃ.

Bhatiniviṭṭhanti pānīyupaṭṭhānādibhatiṃ katvā laddhaṃ. Saṅghikaṃ panātiādi kesañci vādadassanaṃ. Tattha apalokanakammaṃ katvā gāhitanti ‘‘chinnavassānaṃ vassāvāsikañca idāni uppajjanakavassāvāsikañca imesaṃ dātuṃ ruccatī’’ti anantare vuttanayena apalokanaṃ katvā gāhitaṃ saṅghena dinnattā vibbhantopi labhati. Pageva chinnavasso. Paccayavasena gāhitaṃ pana temāsaṃ vasitvā gahetuṃ attanā, dāyakehi ca anumatattā bhatiniviṭṭhampi chinnavassopi vibbhantopi na labhatīti keci ācariyā vadanti. Idañca pacchā vuttattā pamāṇaṃ. Teneva vassūpanāyikadivase eva dāyakehi dinnavassāvāsikaṃ gahitabhikkhuno vassacchedaṃ akatvā vāsova heṭṭhā vihito, na pānīyupaṭṭhānādibhatikaraṇavattaṃ. Yadi hi taṃ niviṭṭhameva siyā, bhatikaraṇameva vidhātabbaṃ. Tasmā vassaggena gāhitaṃ chinnavassādayo na labhantīti veditabbaṃ.

‘‘Saṅghikaṃ hotī’’ti etena vutthavassānampi vassāvāsikabhāgo saṅghikato amocito tesaṃ vibbhamena saṅghiko hotīti dasseti. Labhatīti ‘‘mama pattabhāgaṃ etassa dethā’’ti dāyake sampaṭicchāpenteneva saṅghikato viyojitaṃ hotīti vuttaṃ.

Varabhāgaṃ sāmaṇerassāti tassa paṭhamagāhattā, therena pubbe paṭhamabhāgassa gahitattā, idāni gayhamānassa dutiyabhāgattā ca vuttaṃ.

Senāsanaggāhakathāvaṇṇanā niṭṭhitā.

Upanandavatthukathāvaṇṇanā

319. Pāḷiyaṃ ubhayattha paribāhiroti kamena ubhayassapi muttattā vuttaṃ, na sabbathā ubhayato paribāhirattā. Tenāha ‘‘pacchime…pe… tiṭṭhatī’’ti.

320.Yaṃ tiṇṇaṃ pahotīti mañcapīṭhavinimuttaṃ yaṃ āsanaṃ tiṇṇaṃ sukhaṃ nisīdituṃ pahoti, idaṃ pacchimadīghāsanaṃ. Ettha mañcapīṭharahitesu asamānāsanikāpi tayo nisīdituṃ labhanti. Mañcapīṭhesu pana dve. Adīghāsanesu mañcapīṭhesu samānāsanikā eva dve nisīdituṃ labhanti duvaggasseva anuññātattā.

Hatthinakho heṭṭhābhāge etassa atthīti hatthinakho, pāsādo. Pāsādassa nakho nāma heṭṭhimabhāgo pādanakhasadisattā, so sabbadisāsu anekehi hatthirūpehi samalaṅkato ṭhito. Tassūpari kato pāsādo hatthikumbhe patiṭṭhito viya hotīti āha ‘‘hatthikumbhe patiṭṭhita’’nti. Suvaṇṇarajatādivicitrānīti saṅghikasenāsanaṃ sandhāya vuttaṃ. Puggalikaṃ pana suvaṇṇādivicitraṃ bhikkhussa sampaṭicchitumeva na vaṭṭati ‘‘na kenaci pariyāyena jātarūparajataṃ sāditabba’’nti (mahāva. 299) vuttattā. Tenevettha aṭṭhakathāyaṃ ‘‘saṅghikavihāre vā puggalikavihāre vā’’ti na vuttaṃ, gonakādiakappiyabhaṇḍavisaye eva vuttaṃ ekabhikkhussāpi tesaṃ gahaṇe dosābhāvā. Gihivikaṭanīhārenāti gihīhi katanīhārena, gihīhi attano santakaṃ attharitvā dinnaniyāmenāti attho. Labbhantīti nisīdituṃ labbhanti.

Upanandavatthukathāvaṇṇanā niṭṭhitā.

Avissajjiyavatthukathāvaṇṇanā

321.Arañjaroti bahuudakagaṇhanikā mahācāṭi, jalaṃ gaṇhitumalanti arañjaro.

Thāvarena ca thāvarantiādīsu pañcasu koṭṭhāsesu purimadvayaṃ thāvaraṃ, pacchimattayaṃ garubhaṇḍanti veditabbaṃ. Samakameva detīti ettha ūnakaṃ dentampi vihāravatthusāmantaṃ gahetvā dūrataraṃ dukkhagopaṃ vissajjetuṃ vaṭṭatīti daṭṭhabbaṃ. Vakkhati hi ‘‘bhikkhūnaṃ ce mahagghataraṃ…pe… sampaṭicchituṃ vaṭṭatī’’ti (cūḷava. aṭṭha. 321). Jānāpetvāti bhikkhusaṅghassa jānāpetvā, apaloketvāti attho. ‘‘Nanu tumhākaṃ bahutarā rukkhāti vattabba’’nti idaṃ sāmikesu attano bhaṇḍassa mahagghataṃ ajānitvā dentesu taṃ ñatvā theyyacittena gaṇhato avahāro hotīti vuttaṃ.

Vihārena vihāro parivattetabboti savatthukena aññesaṃ bhūmiyaṃ katapāsādādinā, avatthukena vā savatthukaṃ parivattetabbaṃ. Avatthukaṃ pana avatthukeneva parivattetabbaṃ. Kevalaṃ pāsādassa bhūmito athāvarattā. Evaṃ thāvaresupi thāvaravibhāgaṃ ñatvāva parivattetabbaṃ.

‘‘Kappiyamañcā sampaṭicchitabbā’’ti iminā suvaṇṇādivicittaṃ akappiyamañcaṃ ‘‘saṅghassā’’ti vuttepi sampaṭicchituṃ na vaṭṭatīti dasseti. ‘‘Vihārassa demā’’ti vutte saṅghassa vaṭṭati, na puggalassa khettādi viyāti daṭṭhabbaṃ. Etesūti mañcādīsu. Kappiyākappiyaṃ vuttanayamevāti āsandītūlikādivinicchayesu vuttanayameva. Akappiyaṃ vāti āsandīādi, pamāṇātikkantaṃ bimbohanādi ca. Mahagghaṃ kappiyaṃ vāti suvaṇṇādivicittaṃ kappiyavohārena dinnaṃ.

‘‘Kāḷaloha…pe… bhājetabbo’’ti vuttattā vaṭṭakaṃsalohamayampi bhājanaṃ puggalikampi sampaṭicchitumpi pariharitumpi vaṭṭati puggalapariharitabbasseva bhājetabbattāti vadanti. Taṃ upari ‘‘kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭatī’’tiādikena mahāpaccarivacanena virujjhati. Imassa hi ‘‘vaṭṭalohakaṃsalohānaṃ yena kenaci kato sīhaḷadīpe pādaggaṇhanako bhājetabbo’’ti vuttassa mahāaṭṭhakathāvacanassa paṭikkhepāya taṃ mahāpaccarivacanaṃ pacchā dassitaṃ. Tasmā vaṭṭalohakaṃsalohamayaṃ yaṃ kiñci pādaggaṇhanakavārakampi upādāya abhājanīyameva. Gihīhi diyyamānampi puggalassa sampaṭicchitumpi na vaṭṭati. Pārihāriyaṃ na vaṭṭatīti pattādiparikkhāraṃ viya sayameva paṭisāmetvā paribhuñjituṃ na vaṭṭati. Gihisantakaṃ viya ārāmikādayo ce sayameva gopetvā viniyogakāle ānetvā paṭinenti, paribhuñjituṃ vaṭṭati. ‘‘Paṭisāmetvā bhikkhūnaṃ dethā’’ti vattumpi vaṭṭati.

Paṇṇasūci nāma lekhanīti vadanti. ‘‘Attanā laddhānipī’’tiādinā paṭiggahaṇe doso natthi, pariharitvā paribhogova āpattikaroti dasseti. Yathā cettha, evaṃ upari abhājanīyavāsiādīsu attano santakesupi.

Anāmāsampīti suvaṇṇādimayampi sabbaṃ taṃ āmasitvāpi paribhuñjituṃ vaṭṭati. Upakkhareti upakaraṇe. Aḍḍhabāhuppamāṇā nāma aḍḍhabāhumattā. Aḍḍhabyāmamattātipi vadanti. Yottānīti cammarajjukā.

Aṭṭhaṅgulasūcidaṇḍamattopīti tasaradaṇḍādisūciākāratanudaṇḍakamattopi. Rittapotthakopīti alikhitapotthako. Idañca paṇṇappasaṅgena vuttaṃ.

‘‘Ghaṭṭanaphalakaṃ ghaṭṭanamuggaro’’ti idaṃ rajitacīvaraṃ ekasmiṃ maṭṭhe daṇḍamuggare veṭhetvā ekassa maṭṭhaphalakassa upari ṭhapetvā upari aparena maṭṭhaphalakena nikujjitvā eko upari akkamitvā tiṭṭhati. Dve janā upari phalakaṃ dvīsu koṭīsu gahetvā aparāparaṃ ākaḍḍhanavikaḍḍhanaṃ karonti, etaṃ sandhāya vuttaṃ. Hatthe ṭhapāpetvā hatthena paharaṇaṃ pana niṭṭhitarajanassa cīvarassa allakāle kātabbaṃ. Idaṃ pana phalakamuggarehi ghaṭṭanaṃ sukkhakāle thaddhabhāvavimocanatthanti daṭṭhabbaṃ. Ambaṇanti ekadoṇikanāvāphalakehi pokkharaṇīsadisaṃ kataṃ. Pānīyabhājanantipi vadanti. Rajanadoṇīti ekadārunāva kataṃ rajanabhājanaṃ. Udakadoṇīpi ekadārunāva kataṃ udakabhājanaṃ.

Bhūmattharaṇaṃ kātuṃ vaṭṭatīti akappiyacammaṃ sandhāya vuttaṃ. Tattha bhūmattharaṇasaṅkhepena sayitumpi vaṭṭatiyeva. ‘‘Paccattharaṇagatika’’nti iminā mañcādīsu attharitabbaṃ mahācammaṃ eḷakacammaṃ nāmāti dasseti.

Chattamuṭṭhipaṇṇanti tālapaṇṇaṃ sandhāya vuttaṃ. Pattakaṭāhanti pattapacanakaṭāhaṃ.

Avissajjiyavatthukathāvaṇṇanā niṭṭhitā.

Navakammadānakathāvaṇṇanā

323. Pāḷiyaṃ piṇḍanikkhepanamattenātiādīsu khaṇḍaphullaṭṭhāne mattikāpiṇḍaṭṭhapanaṃ piṇḍanikkhepanaṃ nāma. Navakammanti navakammasammuti. Aggaḷavaṭṭi nāma kavāṭabandho. Chādanaṃ nāma tiṇādīhi gehacchādanaṃ. Bandhanaṃ nāma daṇḍavalliādīhi chadanabandhanameva. Catuhatthavihāreti vitthārappamāṇato vuttaṃ. Ubbedhato pana anekabhūmakattā vaḍḍhakīhatthena vīsatihatthopi nānāsaṇṭhānavicittopi hoti. Tenassa catuvassikaṃ navakammaṃ vuttaṃ. Evaṃ sesesupi.

Pāḷiyaṃ sabbe vihāreti bhummatthe upayogabahuvacanaṃ. Ekassa sabbesu vihāresu navakammaṃ detīti attho. Sabbakālaṃ paṭibāhantīti navakammikā attano gāhitaṃ varaseyyaṃ sampattānaṃ yathāvuḍḍhaṃ akatvā utukālepi paṭibāhanti.

‘‘Sace so āvāso jīratī’’tiādi pāḷimuttakavinicchayo. Mañcaṭṭhānaṃ datvāti mañcaṭṭhānaṃ puggalikaṃ datvā. Tibhāganti tatiyabhāgaṃ. Evaṃ vissajjanampi thāvarena thāvaraparivattanaṭṭhāne eva pavisati, na itarathā sabbasenāsanānaṃ vinassanato. Sace saddhivihārikānaṃ dātukāmo hotīti sace so saṅghassa bhaṇḍakaṭṭhapanaṭṭhānaṃ vā aññesaṃ bhikkhūnaṃ vasanaṭṭhānaṃ vā dātuṃ na icchati, attano saddhivihārikānaññeva dātukāmo hoti, tādisassa tuyhaṃ puggalikameva katvā jaggāti na sabbaṃ tassa dātabbanti adhippāyo. Tattha pana kattabbavidhiṃ dassento āha ‘‘kamma’’ntiādi. Evañhītiādimhi vayānurūpaṃ tatiyabhāge vā upaḍḍhabhāge vā gahite taṃ bhāgaṃ dātuṃ labhatīti attho.

Yenāti tesu dvīsu bhikkhūsu yena. So sāmīti tassā bhūmiyā vihārakaraṇe sova sāmī, taṃ paṭibāhitvā itarena na kātabbanti adhippāyo. So hi paṭhamaṃ gahito. Akataṭṭhāneti cayādīnaṃ akatapubbaṭṭhāne. Cayaṃ vā pamukhaṃ vāti saṅghikasenāsanaṃ nissāya tato bahi cayaṃ bandhitvā, ekaṃ senāsanaṃ vā. Bahikuṭṭeti kuṭṭato bahi, attano kataṭṭhāneti attho.

Navakammadānakathāvaṇṇanā niṭṭhitā.

Aññatraparibhogapaṭikkhepādikathāvaṇṇanā

324.Vaḍḍhikammatthāyāti yathā tammūlagghato na parihāyati, evaṃ kattabbassa evaṃ nipphādetabbassa mañcapīṭhādino atthāya.

Cakkalikanti pādapuñchanatthaṃ cakkākārena kataṃ. Paribhaṇḍakatabhūmi vāti kāḷavaṇṇādikatasaṇhabhūmi vā. Senāsanaṃ vāti mañcapīṭhādi vā.

‘‘Tathevavaḷañjetuṃ vaṭṭatī’’ti iminā nevāsikehi dhotapādādīhi vaḷañjanaṭṭhāne sañcicca adhotapādādīhi vaḷañjantasseva āpatti paññattāti dasseti.

‘‘Dvārampī’’tiādinā sāmaññato vuttattā dvāravātapānādayo aparikammakatāpi na apassayitabbā. Ajānitvā apassayantassapi idha lomagaṇanāya āpatti.

Aññatraparibhogapaṭikkhepādikathāvaṇṇanā niṭṭhitā.

Saṅghabhattādianujānanakathāvaṇṇanā

325.Uddesabhattaṃnimantananti imaṃ vohāraṃ pattānīti ettha iti-saddo ādiattho, uddesabhattaṃ nimantanantiādivohāraṃ pattānīti attho. Tampīti saṅghabhattampi.

Saṅghabhattādianujānanakathāvaṇṇanā niṭṭhitā.

Uddesabhattakathāvaṇṇanā

Bhojanasālāyāti bhattuddesaṭṭhānaṃ sandhāya vuttaṃ. Ekavaḷañjanti ekadvārena vaḷañjitabbaṃ. Nānānivesanesūti nānākulassa nānūpacāresu nivesanesu.

Nisinnassapi niddāyantassapīti anādare sāmivacanaṃ, vuḍḍhatare niddāyante navakassa gāhitaṃ suggahitanti attho.

Vissaṭṭhadūtoti yathāruci vattuṃ labhanato nirāsaṅkadūto. Pucchāsabhāgenāti pucchāvacanapaṭibhāgena. ‘‘Ekā kūṭaṭṭhitikā nāmā’’ti vuttamevatthaṃ vibhāvetuṃ ‘‘rañño vā hī’’tiādi vuttaṃ.

Sabbaṃ pattassāmikassa hotīti cīvarādikampi sabbaṃ pattassāmikasseva hoti, mayā bhattameva sandhāya vuttaṃ, na cīvarādinti vatvā gahetuṃ na vaṭṭatīti attho.

Akatabhāgonāmāti āgantukabhāgo nāma, adinnapubbabhāgoti attho.

Kiṃ āharīyatīti avatvāti ‘‘katarabhattaṃ vā tayā āharīyatī’’ti dāyakaṃ apucchitvā. Pakatiṭṭhitikāyāti uddesabhattaṭṭhitikāya.

Uddesabhattakathāvaṇṇanā niṭṭhitā.

Nimantanabhattakathāvaṇṇanā

Vicchinditvāti ‘‘bhattaṃ gaṇhathā’’ti padaṃ avatvā. Tenevāha ‘‘bhattanti avadantenā’’ti.

Ālopasaṅkhepenāti ekekapiṇḍavasena, evañca bhājanaṃ uddesabhatte na vaṭṭati. Tattha hi ekassa pahonakappamāṇeneva bhājetabbaṃ.

Āruḷhāyeva mātikaṃ, saṅghato aṭṭha bhikkhūti ettha ye mātikaṃ āruḷhā, te aṭṭha bhikkhūti yojetabbaṃ. Uddesabhattanimantanabhattādisaṅghikabhattamātikāsu nimantanabhattamātikāya ṭhitivasena āruḷhe bhattuddesakena vā sayaṃ vā saṅghato uddisāpetvā gahetvā gantabbaṃ, na attano rucite gahetvāti adhippāyo. Mātikaṃ āropetvāti ‘‘saṅghato gaṇhāmī’’tiādinā vuttamātikābhedaṃ dāyakassa viññāpetvāti attho.

Paṭibaddhakālato pana paṭṭhāyāti tattheva vāsassa nibaddhakālato paṭṭhāya.

Nimantanabhattakathāvaṇṇanā niṭṭhitā.

Salākabhattakathāvaṇṇanā

Upanibandhitvāti likhitvā. Gāmavasenapīti yebhuyyena samalābhagāmavasenapi. Bahūni salākabhattānīti tiṃsaṃ vā cattārīsaṃ vā bhattāni. ‘‘Sace hontī’’ti ajjhāharitvā yojetabbaṃ.

Sallakkhetvāti tāni bhattāni pamāṇavasena sallakkhetvā. Niggahena datvāti dūraṃ gantuṃ anicchantassa niggahena sampaṭicchāpetvā datvā. Puna vihāraṃ āgantvāti ettha vihāraṃ anāgantvā bhattaṃ gahetvā pacchā vihāre attano pāpetvā bhuñjitumpi vaṭṭati.

Ekagehavasenāti vīthiyampi ekapasse gharapāḷiyā vasena. Uddisitvāpīti asukakule salākabhattāni tuyhaṃ pāpuṇantīti vatvā.

Vāragāmeti atidūrattā vārena gantabbagāme. Saṭṭhito vā paṇṇāsato vāti daṇḍakammatthāya udakaghaṭaṃ sandhāya vuttaṃ. Vihāravāroti sabbabhikkhūsu bhikkhatthāya gatesu vihārarakkhaṇavāro.

Tesanti vihāravārikānaṃ. Phātikammamevāti vihārarakkhaṇakiccassa pahonakapaṭipādanameva. Ekasseva pāpuṇantīti divase divase ekekasseva pāpitānīti attho.

Rasasalākanti ucchurasasalākaṃ. ‘‘Salākavasena gāhitattā pana na sāditabbā’’ti idaṃ asāruppavasena vuttaṃ, na dhutaṅgabhedavasena. ‘‘Saṅghato nirāmisasalākā…pe… vaṭṭatiyevā’’ti (visuddhi. 1.26) hi visuddhimagge vuttaṃ. Aggabhikkhāmattanti ekakaṭacchubhikkhāmattaṃ. Laddhā vā aladdhā vā svepi gaṇheyyāsīti laddhepi appamattatāya vuttaṃ. Tenāha ‘‘yāvadatthaṃ labhati…pe… alabhitvā ‘sve gaṇheyyāsī’ti vattabbo’’ti.

Tatthāti tasmiṃ disābhāge. Taṃ gahetvāti taṃ vāragāme salākaṃ attano gahetvā. Tenāti disaṃgamikato aññena tasmiṃ disaṃgamike. Devasikaṃ pāpetabbāti upacārasīmāya ṭhitassa yassa kassaci vassaggena pāpetabbā. Evaṃ etesu agatesu āsannavihāre bhikkhūnaṃ bhuñjituṃ vaṭṭati itarathā saṅghikato.

Amhākaṃ gocaragāmevāti salākabhattadāyakānaṃ gāmaṃ sandhāya vuttaṃ. Vihāre therassa pattasalākabhattanti vihāre ekekasseva ohīnattherassa sabbasalākānaṃ attano pāpanavasena pattasalākabhattaṃ.

Salākabhattakathāvaṇṇanā niṭṭhitā.

Pakkhikabhattādikathāvaṇṇanā

‘‘Svepakkho’’ti ajja pakkhikaṃ na gāhetabbanti aṭṭhamiyā bhuñjitabbaṃ sattamiyā bhuñjanatthāya na gāhetabbaṃ, dāyakehi niyamitadivaseneva gāhetabbanti attho. Tenāha ‘‘sace panā’’tiādi. Sve lūkhanti ajja āvāhamaṅgalādikaraṇato atipaṇītabhojanaṃ karīyati, sve tathā na bhavissati, ajjeva bhikkhū bhojessāmīti adhippāyo.

Pakkhikabhattato uposathikassa bhedaṃ dassento āha ‘‘uposathaṅgāni samādiyitvā’’tiādi. Nibandhāpitanti ‘‘asukavihāre āgantukā bhuñjantū’’ti niyamitaṃ.

Gamiko āgantukabhattampīti gāmantarato āgantvā avūpasantena gamikacittena vasitvā puna aññattha gacchantaṃ sandhāya vuttaṃ. Āvāsikassa pana gantukāmassa gamikabhattameva labbhati. ‘‘Lesaṃ oḍḍetvā’’ti vuttattā lesābhāve yāva gamanaparibandho vigacchati, tāva bhuñjituṃ vaṭṭatīti ñāpitanti daṭṭhabbaṃ.

Taṇḍulādīni pesenti…pe… vaṭṭatīti abhihaṭabhikkhattā vaṭṭati. Tathā paṭiggahitattāti bhikkhānāmena paṭiggahitattā.

Avibhattaṃ saṅghikaṃ bhaṇḍanti kukkuccuppattiākāradassanaṃ. Evaṃ kukkuccaṃ katvā pucchitabbakiccaṃ natthi, apucchitvā dātabbanti adhippāyo.

Pakkhikabhattādikathāvaṇṇanā niṭṭhitā.

Senāsanakkhandhakavaṇṇanānayo niṭṭhito.

 

 * Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app