10. Bhikkhunikkhandhako

Mahāpajāpatigotamīvatthukathāvaṇṇanā

403. Bhikkhunikkhandhake ‘‘mātugāmassa pabbajitattā’’ti idaṃ pañcavassasatato uddhaṃ saddhammassa appavattanakāraṇadassanaṃ. Sukkhavipassakakhīṇāsavavasena vassasahassantiādi khandhakabhāṇakānaṃ mataṃ gahetvā vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ pana ‘‘paṭisambhidāppattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhehi vassasahassaṃ aṭṭhāsī’’ti (dī. ni. aṭṭha. 3.161) vuttaṃ. Aṅguttara (a. ni. aṭṭha. 3.8.51) –saṃyuttaṭṭhakathāsupi (saṃ. ni. aṭṭha. 2.2.156) aññathāva vuttaṃ, taṃ sabbaṃ aññamaññaviruddhampi taṃtaṃbhāṇakānaṃ matena likhitasīhaḷaṭṭhakathāsu āgatanayameva gahetvā ācariyena likhitaṃ īdise kathāvirodhe sāsanaparihāniyā abhāvato, sodhanupāyābhāvā ca. Paramatthavirodho eva hi suttādinayena sodhanīyo, na kathāmaggavirodhoti.

Mahāpajāpatigotamīvatthukathāvaṇṇanā niṭṭhitā.

Bhikkhunīupasampadānujānanakathāvaṇṇanā

404-8. Pāḷiyaṃ yadaggenāti yasmiṃ divase. Tadāti tasmiṃyeva divase. Vimānetvāti avamānaṃ katvā.

410-1.Āpattigāminiyoti āpattiṃ āpannāyo. Kammavibhaṅgeti parivāre kammavibhaṅge (pari. 482 ādayo).

413-5. Pāḷiyaṃ dve tisso bhikkhuniyoti dvīhi tīhi bhikkhunīhi. Na ārocentīti pātimokkhuddesakassa na ārocenti.

416.Dussaveṇiyāti anekadussapaṭṭe ekato katvā kataveṇiyā.

417.Visesakanti pattalekhādivaṇṇavisesaṃ. Pakiṇantīti vikkiṇanti. Namanakanti pāsukaṭṭhinamanakabandhanaṃ.

422-5.Saṃvelliyanti kacchaṃ bandhitvā nivāsanaṃ. Tayo nissayeti rukkhamūlasenāsanassa tāsaṃ alabbhanato vuttaṃ.

426-8.Aṭṭheva bhikkhuniyo yathāvuḍḍhaṃ paṭibāhantīti aṭṭha bhikkhuniyo vuḍḍhapaṭipāṭiyāva gaṇhantiyo āgatapaṭipāṭiṃ paṭibāhanti, nāññāti attho. Anuvādaṃ paṭṭhapentīti issariyaṃ pavattentīti atthaṃ vadanti.

430.Bhikkhudūtenāti bhikkhunā dūtabhūtena. Sikkhamānadūtenāti sikkhamānāya dūtāya.

431.Na sammatīti nappahoti. Navakammanti ‘‘navakammaṃ katvā vasatū’’ti apaloketvā saṅghikabhūmiyā okāsadānaṃ.

432-6.Sannisinnagabbhāti duviññeyyagabbhā. Mahilātittheti itthīnaṃ sādhāraṇatitthe.

Bhikkhunīupasampadānujānanakathāvaṇṇanā niṭṭhitā.

Bhikkhunikkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app