9. Campeyyakkhandhako

Kassapagottabhikkhuvatthukathādivaṇṇanā

380. Campeyyakkhandhake tantibaddhoti tanti vuccati byāpāro, tattha baddho, ussukkaṃ āpannoti attho. Tenāha ‘‘tasmiṃ āvāse’’tiādi.

387-8.Hāpanaṃ vā aññathā karaṇaṃ vā natthīti ñattikammassa ñattiyā ekattā hāpanaṃ na sambhavati, tassā ekattā eva pacchā ñattiṭhapanavasena, dvikkhattuṃ ṭhapanavasena ca aññathā karaṇaṃ natthi. Paratoti parivāre. Tanti pabbājanīyakammaṃ, tassāti attho.

Kassapagottabhikkhuvatthukathādivaṇṇanā niṭṭhitā.

Dvenissaraṇādikathāvaṇṇanā

395.Esāti ‘‘bālo’’tiādinā niddiṭṭhapuggalo, appattoti sambandho. Tattha kāraṇamāha ‘‘yasmā’’tiādi. Tattha āveṇikena lakkhaṇenāti pabbājanīyakammassa nimittabhāvena pāḷiyaṃ vuttattā asādhāraṇabhūtena kuladūsakabhāvena. Yadi hesa taṃ kammaṃ appatto, kathaṃ pana sunissāritoti āha ‘‘yasmā panassa ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyāti vuttaṃ, tasmā sunissārito’’ti. Tattha vuttanti kammakkhandhake (cūḷava. 27) vuttaṃ.

Ettha pana kuladūsakakammaṃ katvā pabbājanīyakammakatassa terasakakaṇḍakaṭṭhakathāyaṃ ‘‘yasmiṃ vihāre vasantena yasmiṃ gāme kuladūsakakammaṃ kataṃ hoti, tasmiṃ vihāre vā tasmiṃ gāme vā na vasitabba’’ntiādinā (pārā. aṭṭha. 2.433) yā sammāvattanā vuttā, sā itarenāpi pūretabbā. Yaṃ pana paṭippassaddhakammassa kuladūsakassa tattheva aṭṭhakathāyaṃ ‘‘yesu kulesu kuladūsakakammaṃ kataṃ, tato paccayā na gahetabbā’’tiādi vuttaṃ, taṃ na pūretabbaṃ kulasaṅgahassa akatattā. Evaṃ sesakammesupi. Yadi evaṃ ‘‘tajjanīyakammārahassa niyasakammaṃ karoti…pe… evaṃ kho, upāli, adhammakammaṃ hotī’’tiādivacanaṃ (mahāva. 402) virujjhatīti? Na virujjhati saṅghasanniṭṭhānavasena tajjanīyādikammārahattassa sijjhanato. Yassa hi saṅgho ‘‘tajjanīyakammaṃ karomā’’ti sanniṭṭhānaṃ katvā kammavācaṃ sāvento pabbājanīyakammavācaṃ sāveti, tassa kammaṃ adhammakammaṃ hoti. Sace pana ‘‘tasseva pabbājanīyakammameva karomā’’ti sanniṭṭhānaṃ katvā tadeva karoti, tassa taṃ kammaṃ dhammakammanti veditabbaṃ.

Evamidha ‘‘nissāraṇa’’nti adhippetassa pabbājanīyakammassa vasena atthaṃ dassetvā idāni tadaññesaṃ tajjanīyādīnaṃ vasena nissāraṇe adhippete ‘‘appatto nissāraṇa’’nti imassa paṭipakkhavasena sampatto nissāraṇaṃ, ‘‘tañce saṅgho nissāreti. Sunissārito’’ti atthasambhavaṃ dassetuṃ puna ‘‘tañce saṅgho nissāretīti sace saṅgho’’tiādi vuttaṃ. Tattha tatthāti tajjanīyādikammavisaye, ekenāpi aṅgena nissāraṇā anuññātāti yojanā. Pāḷiyaṃ appatto nissāraṇanti ettha āpanno āveṇikavasena tajjanīyādisaṅkhātaṃ nissāraṇaṃ pattoti attho gahetabbo.

Dvenissaraṇādikathāvaṇṇanā niṭṭhitā.

Campeyyakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app