12. Sattasatikakkhandhako

Dasavatthukathāvaṇṇanā

446. Sattasatikakkhandhake bhikkhaggenāti bhikkhugaṇanāya. Mahīti himaṃ.

447.Avijjānivutāti avijjānīvaraṇena nivutā paṭicchannā. Aviddasūti aññāṇino. Upakkilesā vuttāti tesaṃ samaṇabrāhmaṇānaṃ ete surāpānādayo upakkilesāti vuttā. Nettiyā taṇhāya sahitā sanettikā.

450-1.Ahogaṅgoti tassa pabbatassa nāmaṃ. Paṭikacceva gaccheyyanti yattha naṃ adhikaraṇaṃ vūpasamituṃ bhikkhū sannipatissanti, tatthāhaṃ paṭhamameva gaccheyyaṃ. Sambhāvesunti sampāpuṇiṃsu.

452.Aloṇikanti loṇarahitaṃ bhattaṃ, byañjanaṃ vā. Āsutāti sabbasambhārasajjitā, ‘‘asuttā’’ti vā pāṭho.

453.Ujjaviṃsūti nāvāya paṭisotaṃ gacchiṃsu. Pācīnakāti puratthimadisāya jātattā vajjiputtake sandhāya vuttaṃ. Pāveyyakāti pāveyyadesavāsino.

454.Nanu tvaṃ, āvuso, vuḍḍhoti nanu tvaṃ thero nissayamutto, kasmā taṃ thero paṇāmesīti bhedavacanaṃ vadanti. Garunissayaṃ gaṇhāmāti nissayamuttāpi mayaṃ ekaṃ sambhāvanīyagaruṃ nissayabhūtaṃ gahetvāva vasissāmāti adhippāyo.

455.Mūlādāyakāti paṭhamaṃ dasavatthūnaṃ dāyakā, āvāsikāti attho. Pathabyā saṅghattheroti loke sabbabhikkhūnaṃ tadā upasampadāya vuḍḍho. Suññatāvihārenāti suññatāmukhena adhigataphalasamāpattiṃ sandhāya vadati.

457.Suttavibhaṅgeti padabhājanīye. Idañca ‘‘yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā’’ti (pāci. 253) sutte yāvakālikasseva parāmaṭṭhattā siṅgīloṇassa yāvajīvikassa sannidhikatassa āmisena saddhiṃ paribhoge pācittiyaṃ vibhaṅganayeneva sijjhatīti vuttaṃ, taṃ pana pācittiyaṃ vibhaṅge āgatabhāvaṃ sādhetuṃ ‘‘kathaṃ suttavibhaṅge’’tiādi vuttaṃ. Tattha hi loṇamettha sannidhikataṃ, na khādanīyaṃ bhojanīyanti loṇamissabhojane vajjiputtakā anavajjasaññino ahesuṃ. Tathāsaññīnampi nesaṃ āpattidassanatthaṃ ‘‘sannidhikāre asannidhikārasaññī’’ti idaṃ suttavibhaṅgaṃ uddhaṭanti veditabbaṃ.

Tena saddhinti purepaṭiggahitaloṇena saddhiṃ. Dukkaṭenettha bhavitabbanti ‘‘yāvakālikena, bhikkhave, yāvajīvikaṃ paṭiggahita’’nti avatvā ‘‘tadahupaṭiggahita’’nti vacanasāmatthiyato purepaṭiggahitaṃ yāvajīvikaṃ yāvakālikena saddhiṃ sambhinnarasaṃ kālepi na kappatīti sijjhati, tattha dukkaṭena bhavitabbanti adhippāyo. Dukkaṭenapi na bhavitabbanti yadi hi sannidhikārapaccayā dukkaṭaṃ maññatha, yāvajīvikassa loṇassa sannidhidosābhāvā dukkaṭena na bhavitabbaṃ, atha āmisena sambhinnarasassa tassa āmisagatikattā dukkaṭaṃ mā maññatha. Tadā ca hi pācittiyeneva bhavitabbaṃ āmisattupagamanatoti adhippāyo. Na hi ettha yāvajīvikantiādināpi dukkaṭābhāvaṃ samattheti.

Pāḷiyaṃ rājagahe suttavibhaṅgetiādīsu sabbattha sutte ca vibhaṅge cāti attho gahetabbo. Tassa tassa vikālabhojanādino suttepi paṭikkhittattā vinayassa atisaraṇaṃ atikkamo vinayātisāro. ‘‘Nisīdanaṃ nāma sadasaṃ vuccatīti āgata’’nti idaṃ vibhaṅge ca āgatadassanatthaṃ vuttaṃ. Taṃ pamāṇaṃ karontassāti sugatavidatthiyā vidatthittayappamāṇaṃ karontassa, dasāya pana vidatthidvayappamāṇaṃ kataṃ. Adasakampi nisīdanaṃ vaṭṭati evāti adhippāyo. Sesamidha heṭṭhā sabbattha suviññeyyameva.

Dasavatthukathāvaṇṇanā niṭṭhitā.

Sattasatikakkhandhakavaṇṇanānayo niṭṭhito.

Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ

Cūḷavaggavaṇṇanānayo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app