Kathinabhedaṃ

Kathinaatthatādivaṇṇanā

404. Kathine anāgatavasenāti udakāharaṇādipayoge uppanne pacchā dhovanādipubbakaraṇassa uppattito tappayogassa anāgatavaseneva anantarapaccayo. Paccayattañcassa kāriyabhūtassa yasmā nipphādetabbataṃ nissāya paccayā pavattā, na vinā tena, tasmā tena pariyāyena vuttaṃ, na sabhāvato sabbattha. Tenāha ‘‘payogassa hī’’tiādi. Tattha payogassa sattavidhampi pubbakaraṇaṃ paccayo hotīti sambandho. Kāraṇamāha ‘‘yasmā’’tiādi. Pubbakaraṇassatthāyāti pubbakaraṇassa nipphādanatthāya. Purejātapaccayeti purejātapaccayassa visaye. Esāti payogo. Dhovanādidhammesu ekampi attano purejātapaccayabhūtaṃ dhammaṃ na labhati, attano uppattito purejātassa pubbakaraṇassa abhāvāti attho. Labhatīti pacchājātapaccayaṃ pubbakaraṇaṃ labhati, pacchājātapaccayo hotīti attho.

Pāḷiyaṃ pannarasa dhammā sahajātapaccayena paccayoti ettha pubbakaraṇassāti vā payogassāti vā aññassa kassaci paccayuppannassa aparāmaṭṭhattā pannarasa dhammā sayaṃ aññamaññasahajātapaccayena paccayoti evamattho gahetabbo, tehi saha uppajjanakassa aññassa abhāvā. Evaṃ upari sabbattha. Tenāha ‘‘sahajātapaccayaṃ panā’’tiādi. Mātikā ca palibodhā cāti ettha ca-saddena pañcānisaṃsāni gahitānīti daṭṭhabbaṃ. Evaṃ mātikānañca palibodhānañcāti etthāpi. Tehipi attho anantarameva mātikādīhi saha jāyanti. Teneva ‘‘pannarasa dhammā sahajātapaccayena paccayo’’ti vuttā. Āsāti cīvarāsā. Vatthūti āsāya nimittabhūtaṃ anuppannacīvaraṃ. ‘‘Dassāma karissāmā’’ti hi dāyakehi paṭiññātacīvaraṃ nissāya anantaraṃ uppajjamānā cīvarāsā anantarapaccayādibhāvena vuttā. Āsānañca anāsānañcāti labbhamānakacīvare uppajjanakacīvarāsānañceva alabbhamāne cīvare uppajjanakaanāsānañca, āsānaṃ, tabbigamānañcāti attho. Khaṇe khaṇe uppattibhedaṃ sandhāya ‘‘āsāna’’nti bahuvacanaṃ kataṃ, āsāya , anāsāya cāti attho. Tenāha ‘‘āsā ca anāsā cā’’ti.

Kathinaatthatādivaṇṇanā niṭṭhitā.

Pubbakaraṇanidānādivibhāgavaṇṇanā

406-7.Cha cīvarānīti khomādīsu chasu aññataraṃ sandhāya vuttaṃ. Sabbasaṅgāhikavasena pana ‘‘cīvarānī’’ti bahuvacanaṃ kataṃ. Pāḷiyaṃ panettha vatthu, āsā ca anāsā cātiādīsu atthate kathine ānisaṃsavasena uppajjanakapaccāsācīvaraṃ ‘‘vatthū’’ti vuttaṃ. Kathinacīvaraṃ hetupaccaya-saddehi vuttanti veditabbaṃ.

408.Paccuddhāro tīhi dhammehītiādi kathinatthāratthāya ticīvarato aññaṃ vassikasāṭikādiṃ paccuddharituṃ, adhiṭṭhahitvā attharituñca na vaṭṭatīti dassanatthaṃ vuttaṃ. ‘‘Vacībhedenā’’ti etena kevalaṃ kāyena kathinatthāro na ruhatīti dasseti.

Pubbakaraṇanidānādivibhāgavaṇṇanā niṭṭhitā.

Kathinādijānitabbavibhāgavaṇṇanā

412.Yesurūpādidhammesūti ‘‘purimavassaṃvutthā bhikkhū, pañcahi anūno saṅgho, cīvaramāso, dhammena samena samuppannaṃ cīvara’’nti evamādīsu yesu rūpārūpadhammesu. Satīti santesu. Missībhāvoti saṃsaggatā samūhapaññattimattaṃ. Tenāha ‘‘na paramatthato eko dhammo atthī’’ti.

416.Ekato uppajjantīti kathinuddhārena saha uppajjamānārahā hontīti attho. Kathinatthārato hi pabhuti sabbe kathinuddhārā taṃ taṃ kāraṇantaramāgamma uppajjanti, tasmā sabbe ekuppādā nāma jātā. Tesu antarubbhārasahubbhārā dve eva taṃ vihāraṃ anatthatakathinavihārasadisaṃ karontā sayaṃ sakalena kathinatthārena saha nirujjhanti uddhārabhāvaṃ pāpuṇanti . Avasesā pana taṃ taṃ pāṭipuggalikameva kathinatthāraṃ dvinnaṃ palibodhānaṃ upacchindanavasena nirodhentā sayaṃ uddhārabhāvaṃ pāpuṇanti, na sakalaṃ kathinatthāraṃ. Kathinuddhārānañca nirodho nāma taṃ taṃ kāraṇamāgamma uddhārabhāvappatti, evañca uppatti nāma kathinuddhāro eva. Tenāha ‘‘sabbepi atthārena saddhiṃ ekato uppajjantī’’tiādi. Tattha purimā dveti ‘‘ekuppādā ekanirodhā’’ti pāḷiyaṃ paṭhamaṃ vuttā antarubbhārasahubbhārā dve. Tesūti pakkamanantikādīsu. Uddhārabhāvaṃ pattesūti uddhārabhāvappattisaṅkhātanirodhaṃ pattesūti attho. Atthāro tiṭṭhatīti katacīvaraṃ ādāya pakkantādipuggalaṃ ṭhapetvā tadavasesānaṃ palibodhasabbhāvato kathinatthāro tiṭṭhati.

Kathinādijānitabbavibhāgavaṇṇanā niṭṭhitā.

Paññattivaggavaṇṇanānayo niṭṭhito.

Saṅgahavaggo

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app