11. Pañcasatikakkhandhako

Khuddānukhuddakasikkhāpadakathāvaṇṇanā

437. Pañcasatikakkhandhake pāḷiyaṃ ‘‘apāvuso, amhākaṃ satthāraṃ jānāsī’’ti idaṃ thero sayaṃ bhagavato parinibbutabhāvaṃ jānantopi attanā sahagatabhikkhuparisāya ñāpanatthameva, subhaddassa vuḍḍhapabbajitassa sāsanassa paṭipakkhavacanaṃ bhikkhūnaṃ viññāpanatthañca evaṃ pucchi. Subhaddo hi kusinārāyaṃ bhagavati abhippasannāya khattiyādigahaṭṭhaparisāya majjhe bhagavato parinibbānaṃ sutvā haṭṭhapahaṭṭhopi bhayena pahaṭṭhākāraṃ vācāya pakāsetuṃ na sakkhissati, idheva pana vijanapadese sutvā yathājjhāsayaṃ attano pāpaladdhiṃ pakāsessati, tato tameva paccayaṃ dassetvā bhikkhū samussāhetvā dhammavinayasaṅgahaṃ kāretvā etassa pāpabhikkhussa, aññesañca īdisānaṃ manorathavighātaṃ, sāsanaṭṭhitiñca karissāmīti jānantova taṃ pucchīti veditabbaṃ. Teneva thero ‘‘ekamidāhaṃ, āvuso, samaya’’ntiādinā subhaddavacanameva dassetvā dhammavinayaṃ saṅgāyāpesi. Nānābhāvoti sarīrena nānādesabhāvo, vippavāsoti attho. Vinābhāvoti maraṇena viyujjanaṃ. Aññathābhāvoti bhavantarūpagamanena aññākārappatti.

441.‘‘Ākaṅkhamāno…pe… samūhaneyyā’’ti idaṃ bhagavā mayā ‘‘ākaṅkhamāno’’ti vuttattā ekasikkhāpadampi samūhanitabbaṃ apassantā, samūhane ca dosaṃ disvā dhammasaṅgahakā bhikkhū ‘‘apaññattaṃ na paññāpessāma, paññattaṃ na samucchindissāmā’’tiādinā puna ‘‘paññattisadisāya akuppāya kammavācāya sāvetvā samādāya vattissanti, tato yāva sāsanantaradhānā appaṭibāhiyāni sikkhāpadāni bhavissantī’’ti iminā adhippāyena avocāti daṭṭhabbaṃ. Teneva mahātherāpi tatheva paṭipajjiṃsu.

Gihigatānīti gihīsu gatāni. Khattiyamahāsārādigihīhi ñātānīti attho. Citakadhūmakālo attano pavattipariyosānabhūto etassāti dhūmakālikaṃ.

443.Oḷārikenimitte kariyamānepīti ‘‘ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti evaṃ thūlatare ‘‘tiṭṭhatu, bhagavā, kappa’’nti yācanahetubhūte okāsanimitte kamme kariyamāne. Mārena pariyuṭṭhitacittoti mārena āviṭṭhacitto.

445.Ujjavanikāyāti paṭisotagāminiyā. Kucchito lavo chedo vināso kulavo, niratthakaviniyogo. Taṃ na gacchantīti na kulavaṃ gamenti.

Khuddānukhuddakasikkhāpadakathāvaṇṇanā niṭṭhitā.

Pañcasatikakkhandhakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app