Adhikaraṇabhedaṃ

Ukkoṭanabhedādikathāvaṇṇanā

341.‘‘Alaṃāvuso’’ti attapaccatthike saññāpetvāti pattacīvarādiatthāya alaṃ bhaṇḍanādikaraṇanti vivādādīsu dosadassanamattena saññāpetvā aññamaññaṃ khamāpetvā vūpasamenti, na pana aññamaññaṃ āpattānāpattidassanavasenāti adhippāyo. Tenāha ‘‘pāḷimuttakavinicchayenevā’’ti.

Visamāni kāyakammādīni nissito bhikkhu visamanissito nāma, micchādiṭṭhinissito gahananissito, balavante purise nissito balavanissito nāmāti dassento ‘‘eko visamānī’’tiādimāha.

Ukkoṭanabhedādikathāvaṇṇanā niṭṭhitā.

Adhikaraṇanidānādivaṇṇanā

342.Āpattiṃ nissāya uppajjanakaāpattivasenāti paresaṃ, attano ca āpattiṃ paṭicchādentānaṃ vajjapaṭicchādīnaṃ pārājikādiāpattimeva sandhāya vuttaṃ, na sabbāpattiyo. Kiccaṃ nissāya uppajjanakakiccānanti ukkhepanīyādikammaṃ nissāya uppajjanakānaṃ tadanuvattikāya bhikkhuniyā yāvatatiyānussāvanānaṃ kiccānaṃ vasena, na sabbesaṃ kiccānaṃ vasenāti.

344. Pāḷiyaṃ ‘‘katihi adhikaraṇehī’’ti pucchāya ‘‘ekena adhikaraṇena kiccādhikaraṇenā’’ti vuttaṃ. ‘‘Katisu ṭhānesū’’ti pucchāya ‘‘tīsu ṭhānesu saṅghamajjhe, gaṇamajjhe, puggalassa santike’’ti vuttaṃ. ‘‘Katihi samathehī’’ti pucchāya ‘‘tīhi samathehī’’ti vuttaṃ. Tīhipi etehi eko vūpasamanappakārova pucchito, vissajjito cāti veditabbo.

348.Vivādādhikaraṇaṃhoti anuvādādhikaraṇantiādīsu vivādādhikaraṇameva anuvādādhikaraṇādipi hotīti pucchāya vivādādhikaraṇaṃ vivādādhikaraṇameva hoti, anuvādādayo na hotīti vissajjanaṃ.

Adhikaraṇanidānādivaṇṇanā niṭṭhitā.

Sattasamathanānātthādivaṇṇanā

354. Adhikaraṇapucchāvissajjane pāḷiyaṃ vipaccayatāya vohāroti virūpavipākāya aññamaññaṃ dukkhuppādanāya kāyavacīvohāro. Medhaganti vuddhippatto kalaho.

Anusampavaṅkatāti vipatticodanāya anu anu saṃyujjanavasena ninnatā.

Abbhussahanatāti ativiya sañjātussāhatā. Anubalappadānanti codakānampi upatthambhakaraṇaṃ. Kammasaṅgahābhāvenāti saṅghasammukhatādimattassa sammukhāvinayassa saṅghādīhi kattabbakiccesu saṅgahābhāvā.

Sattasamathanānātthādivaṇṇanā niṭṭhitā.

Adhikaraṇabhedavaṇṇanānayo niṭṭhito.

Dutiyagāthāsaṅgaṇikaṃ

Codanādipucchāvissajjanāvaṇṇanā

359. Dutiyagāthāsaṅgaṇikāya ‘‘codanā kimatthāyā’’tiādikā pucchā upālittherena katā. ‘‘Codanā sāraṇatthāyā’’tiādivissajjanaṃ bhagavatā vuttaṃ. Upālitthero sayameva pucchitvā vissajjanaṃ akāsītipi vadanti.

Mantaggahaṇanti tesaṃ vicāraṇāgahaṇaṃ, suttantikattherānaṃ, vinayadharattherānañca adhippāyagahaṇanti attho. Pāṭekkaṃ vinicchayasanniṭṭhāpanatthanti tesaṃ paccekaṃ adhippāyaṃ ñatvā tehi samuṭṭhāpitanayampi gahetvā vinicchayapariyosāpanatthanti adhippāyo.

‘‘Mā kho turito abhaṇī’’tiādinā abhimukhe ṭhitaṃ kañci anuvijjakaṃ ovadantena viya therena anuvijjakavattaṃ kathitaṃ.

Anuyuñjanavattanti anuyujjanakkamaṃ, taṃ pana yasmā sabbasikkhāpadavītikkamavisayepi taṃtaṃsikkhāpadānulomena kattabbaṃ, tasmā ‘‘sikkhāpadānulomika’’nti vuttaṃ. Attano gatiṃ nāsetīti attano sugatigamanaṃ vināseti.

Anusandhita-saddo bhāvasādhanoti āha ‘‘anusandhitanti kathānusandhī’’ti. Vattānusandhitenāti etthāpi eseva nayo. Vattānusandhitenāti ācārānusandhinā, ācārena saddhiṃ samentiyā paṭiññāyāti attho. Tenāha ‘‘yā assa vattenā’’tiādi.

Pāḷiyaṃ sañcicca āpattintiādi alajjilajjilakkhaṇaṃ bhikkhubhikkhunīnaṃ vasena vuttaṃ tesaññeva sabbappakārato sikkhāpadādhikārattā. Sāmaṇerādīnampi sādhāraṇavasena pana sañcicca yathāsakaṃ sikkhāpadavītikkamanādikaṃ alajjilajjilakkhaṇaṃ veditabbaṃ.

Kathānusandhivacananti cuditakaanuvijjakānaṃ kathāya anusandhiyuttaṃ vacanaṃ na jānāti, tehi ekasmiṃ kāraṇe vutte sayaṃ taṃ asallakkhetvā attano abhirucitameva asambandhitatthanti attho. Vinicchayānusandhivacanañcāti anuvijjakena katassa āpattānāpattivinicchayassa anuguṇaṃ, sambandhavacanañca.

Codanādipucchāvissajjanāvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app