Samuṭṭhānasīsavaṇṇanā

257. Pāḷiyaṃ nibbānañceva paññattīti ettha yasmā saṅkhatadhamme upādāya paññattā sammutisaccabhūtā puggalādipaññatti paramatthato avijjamānattā uppattivināsayuttavatthudhammaniyatena aniccadukkhalakkhaṇadvayena yuttāti vattuṃ ayuttā, kārakavedakādirūpena pana parikappitena attasabhāvena virahitattā ‘‘anattā’’ti vattuṃ yuttā. Tasmā ayaṃ paññattipi asaṅkhatattasāmaññato vatthubhūtena nibbānena saha ‘‘anattā iti nicchayā’’ti vuttā. Avijjamānāpi hi sammuti kenaci paccayena akatattā asaṅkhatā evāti.

Karuṇāsītalattaṃ, paññāpabhāsitattañca bhagavato dassetuṃ ‘‘buddhacande, buddhādicce’’ti etaṃ ubhayaṃ vuttaṃ. Hāyati etenāti hāni, dukkhassa hāni dukkhahāni, sabbadukkhāpanūdanakāraṇanti attho. Piṭake tīṇi desayīti yasmā aññepi mahāvīrā sammāsambuddhā saddhammaṃ desayanti, tasmā aṅgīraso piṭakāni tīṇi desayīti yojanā. Mahāguṇanti mahānisaṃsaṃ. Evaṃ nīyati saddhammoti yadi vinayapariyatti aparihīnā tiṭṭhati, evaṃ sati paṭipattipaṭivedhasaddhammopi nīyati pavattīyati, na parihāyatīti attho.

Vinayapariyatti pana kathaṃ tiṭṭhatīti āha ‘‘ubhato cā’’tiādi. Parivārena ganthitā tiṭṭhatīti yojetabbaṃ. Tasseva parivārassāti tasmiṃ eva parivāre. Samuṭṭhānaṃ niyato katanti ekaccaṃ samuṭṭhānena niyataṃ kataṃ. Tasmiṃ parivāre kiñci sikkhāpadaṃ niyatasamuṭṭhānaṃ aññehi asādhāraṇaṃ, taṃ pakāsitanti attho.

Sambhedaṃ nidānañcaññanti sambhedo sikkhāpadānaṃ aññamaññasamuṭṭhānena saṃkiṇṇatā, nidānañca paññattiṭṭhānaṃ, aññaṃ puggalādivatthādi ca. Sutte dissanti uparīti heṭṭhā vutte, upari vakkhamāne ca parivārasutte eva dissanti. Yasmā ca evaṃ, tasmā sakalasāsanādhārassa vinayassa ṭhitihetubhūtaṃ parivāraṃ sikkheti, evamettha yojanā daṭṭhabbā.

Sambhinnasamuṭṭhānānīti aññehi sādhāraṇasamuṭṭhānāni. Ādimhi tāva purimanayeti sabbapaṭhame paññattivāre āgatanayaṃ sandhāya vadati, tattha pana paññattivāre ‘‘paṭhamaṃ pārājikaṃ kattha paññattanti, vesāliyaṃ paññatta’’ntiādinā (pari. 1) nidānampi dissati eva. Paratoti āgatabhāvaṃ pana sandhāya parato āgate sutte dissatīti veditabbanti vuttaṃ. Tassāti ubhatovibhaṅgapariyāpannassa sikkhāpadassa.

258.Aniyatā paṭhamikāti āpattiṃ apekkhitvāva itthiliṅgaṃ kataṃ, paṭhamāniyataṃ sikkhāpadanti attho. Pāḷiyaṃ nānubandhe pavattininti vuṭṭhāpitaṃ pavattiniṃ ananubandhanasikkhāpadaṃ.

260.Eḷakalomasikkhāpadavatthusmiṃ ‘‘bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripuccha’’nti (pārā. 576) āgatattā imaṃ riñcanti-padaṃ gahetvā sikkhāpadaṃ upalakkhitanti dassento ‘‘vibhaṅge ‘riñcanti uddesa’nti āgataṃ eḷakalomadhovāpanasikkhāpada’’nti āha.

Vassikasāṭikasikkhāpadanti asamaye vassikasāṭikapariyesanasikkhāpadaṃ (pārā. 626 ādayo). Ratanasikkhāpadanti ratanaṃ vā ratanasammataṃ vā paṭisāmanasikkhāpadaṃ (pāci. 502 ādayo).

265. Pāḷiyaṃ buddhañāṇenāti paṭividdhasabbaññutaññāṇena.

267.‘‘Na desenti tathāgatā’’ti etena chattapāṇissa dhammadesanāpaṭikkhepaṃ dasseti.

269.Akatanti aññehi amissīkataṃ, niyatasamuṭṭhānanti attho. Akatanti vā pubbe anāgataṃ, abhinavanti attho.

270.Samuṭṭhānañhi saṅkhepanti ettha saṅkhipanti saṅgayhanti sadisasamuṭṭhānāni etthāti saṅkhepo, samuṭṭhānasīsaṃ. Neti vineti kāyavacīduccaritanti netti, vinayapāḷi, sā eva dhammoti nettidhammoti āha ‘‘vinayapāḷidhammassā’’ti.

Samuṭṭhānasīsavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app