Paṭhamagāthāsaṅgaṇikaṃ

Sattanagaresu paññattasikkhāpadavaṇṇanā

335.Aḍḍhuḍḍhasatānīti paññāsādhikāni tīṇi satāni. Viggahapadena manussaviggahaṃ vuttaṃ.

Atirekanti paṭhamakathinaṃ. Kāḷakanti suddhakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Bhikkhunīsu ca akkosoti ‘‘yā pana bhikkhunī bhikkhuṃ akkoseyyā’’ti (pāci. 1029) vuttaṃ sikkhāpadaṃ.

Dvepi ca bhedāti dve saṅghabhedasikkhāpadāni. Antaravāsakanāmena aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇaṃ vuttaṃ. Suttanti suttaṃ viññāpetvā vāyāpanaṃ. Vikāleti vikālabhojanaṃ. Cārittanti purebhattaṃ pacchābhattaṃ cārittaṃ. Nahānanti orenaddhamāsanahānaṃ.

Cīvaraṃ datvāti samaggena saṅghena cīvaraṃ datvā khiyyanaṃ. Giragganti naccagītaṃ. Cariyāti antovassaṃ cārikacaraṇaṃ. Tatthevāti vassaṃvutthāya cārikaṃ apakkamitvā tattheva nivāsanaṃ paṭicca paññattasikkhāpadaṃ. Chandadānenāti pārivāsikena chandadānena.

Pārājikāni cattārīti bhikkhunīnaṃ asādhāraṇāni. Soḷasāti ādito pañca sikkhāpadāni, kuladūsanañcāti cha, bhikkhunīnaṃ asādhāraṇāni dasa nissaggiyāni.

Catuttiṃsāti paṭhamakathinasuddhakāḷakacīvarapaṭiggahaṇarūpiyacīvaravāyāpanakoseyyamissakaeḷakalomadhovāpanadutiyapattavajjitāni bhikkhuvibhaṅge dvāvīsati, bhikkhunīnaṃ asādhāraṇāni dvādasa cāti catuttiṃsa. Chapaññāsasatanti vesāliyādīsu paññattāni dvattiṃsasikkhāpadāni ṭhapetvā sesā chapaññāsasataṃ.

Dasagārayhāti vosāsaappaṭisaṃ viditasikkhāpadadvayañca ṭhapetvā sesāni dasa pāṭidesanīyāni. Dve sattati sekhiyāni surusurukārakasāmisenahatthenapānīyathālakapaṭiggahaṇasasitthakapattadhovanāni tīṇi ṭhapetvā sesāni sekhiyāni.

Seyyāti anupasampannena sahaseyyasikkhāpadaṃ. Khaṇaneti pathavīkhaṇanaṃ. Gaccha devateti bhūtagāmasikkhāpadaṃ vuttaṃ. Sappāṇakaṃ siñcanti sappāṇodakasiñcanaṃ. Mahāvihāroti mahallakavihāro.

Aññanti aññavādakaṃ. Dvāranti yāva dvārakosā aggaḷaṭṭhapanaṃ. Sahadhammoti sahadhammikaṃ vuccamāno. Payopānanti surusurukārakasikkhāpadaṃ.

Eḷakalomoti eḷakalomadhovāpanaṃ. Patto cāti dutiyapatto. Ovādoti bhikkhunupassayaṃ upasaṅkamitvā ovādo. Bhesajjanti catumāsapaccayapavāraṇāsikkhāpadaṃ. Āraññikoti catutthapāṭidesanīyaṃ. Ovādoti ovādāya vā saṃvāsāya vā agamanaṃ.

337. ‘‘Ye ca yāvatatiyakā’’ti pañhassa ‘‘ime kho yāvatatiyakā’’ti vissajjanaṃ vatvā tadanantaraṃ ‘‘sādhāraṇaṃ asādhāraṇa’’ntiādipañhānaṃ vissajjane vattabbe yasmā taṃ avatvā ‘‘kati chedanakānī’’tiādike aṭṭha pañhe antarā vissajjetvā tesaṃ anantarā ‘‘vīsaṃ dve satāni bhikkhūnaṃ…pe… chacattārīsā bhikkhūnaṃ, bhikkhunīhi asādhāraṇā’’tiādinā ukkameneva sādhāraṇādipañhā vissajjitā, tasmā taṃ ukkamavissajjanakāraṇaṃ dassetuṃ ‘‘yasmā pana ye ca yāvatatiyakāti ayaṃ pañho’’tiādimāha.

338.Dhovanañca paṭiggahotiādigāthā aṭṭhakathācariyānaṃ gāthāva. Chabbassāni nisīdananti dve sikkhāpadāni. Dve lomāti tiyojanātikkamadhovāpanavasena dve eḷakalomasikkhāpadāni. Vassikā āraññakena cāti vassikasāṭikā pariyesanaaraññakesu senāsanesu viharaṇasikkhāpadena saha.

Paṇītanti paṇītabhojanaviññāpanaṃ. Ūnanti ūnavīsativassūpasampādanaṃ. Mātugāmena saddhinti saṃvidhāya gamanaṃ vuttaṃ. Yā sikkhāti yaṃ sikkhāpadaṃ. Nisīdaneca yā sikkhāti pamāṇātikkantanisīdanakārāpane yaṃ sikkhāpadaṃ. Tathā vassikā yā ca sāṭikāti etthāpi.

Pāḷiyaṃ sataṃ sattati chaccevime honti ubhinnaṃ asādhāraṇāti bhikkhūnaṃ bhikkhunīhi asādhāraṇā chacattārīsa, bhikkhunīnaṃ bhikkhūhi asādhāraṇā tiṃsādhikaṃ satañcāti evaṃ ubhinnaṃ asādhāraṇā ca chasattatiadhikaṃ sataṃ sikkhāpadānīti attho. Sataṃ sattati cattārīti ubhinnaṃ sādhāraṇasikkhānaṃ gaṇanā catusattatiadhikaṃ sataṃ sikkhāpadānīti attho.

Vibhattiyoti āpattikkhandhā ceva uposathapavāraṇādayo ca adhippetā. Te hi pārājikādibhedena, bhikkhuuposathādibhedena ca vibhajīyanti. Tenāha ‘‘vibhattiyo’’tiādi. Tesanti aṭṭhannaṃ pārājikādīnaṃ. Dvīhītiādi vivādādhikaraṇādīnaṃ samathehi vūpasamadassanaṃ.

Sattanagaresu paññattasikkhāpadavaṇṇanā niṭṭhitā.

Pārājikādiāpattivaṇṇanā

339.Idanti ‘‘pārājikanti yaṃ vutta’’ntiādinā vuttaṃ vacanaṃ sandhāya vadati. Idañhi heṭṭhā ‘‘garuka lahuka’’ntiādinā uddhaṭapañhesu anāgatampi ‘‘sabbānipetāni viyākarohi, handa vākyaṃ suṇoma te’’ti ettha yathāvuttāni aññānipi ‘‘sabbānipetāni viyākarohi, handa vākyaṃ suṇomā’’ti evaṃ gahitamevāti dassento ‘‘iminā pana āyācanavacanena saṅgahitassā’’tiādi vuttaṃ.

Ativassatīti ovassati, vassodakaṃ pavisatīti attho. Dhammānanti yathā catupaccaye dhārayatīti dhammo, tesaṃ. Tenāha ‘‘saṅkhatadhammāna’’nti. Gāthāsaṅgaṇikanti gāthāsaṅgaho, te te atthā gāthāhi saṅgahetvā gaṇīyanti kathīyanti etthāti hi gāthāsaṅgaṇikaṃ.

Pārājikādiāpattivaṇṇanā niṭṭhitā.

Paṭhamagāthāsaṅgaṇikavaṇṇanānayo niṭṭhito.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app